
अभिलाषाष्टकम् PDF हिन्दी
Download PDF of Abhilashaashtakam Hindi
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ हिन्दी
अभिलाषाष्टकम् हिन्दी Lyrics
|| अभिलाषाष्टकम् ||
एकं ब्रह्मैवऽऽद्वितीयं समस्तं
सत्यं सत्यं नेह नानास्ति किञ्चित् ।
एको रुद्रो न द्वितीयोव तस्थे
तस्मादेकं त्वां प्रपद्ये महेशं ॥ १ ॥
कर्ता हर्ता त्वं हि सर्वस्य शम्भो
नाना रूपेषु एकरूपोपि अरूपः ।
यद्वत् प्रत्यक् धर्म एकोऽपि अनेकः
तस्मात् नान्यं त्वां विनेशं प्रपद्ये ॥ २ ॥
रज्जौ सर्पः शुक्तिकायां च रौप्यं
नीरैः पूरः तन्मृगाख्ये मरीचौ ।
यद्वत् तद्वत् विष्वक् एषः प्रपञ्चः
यस्मिन् ज्ञाते तं प्रपद्ये महेशम् ॥ ३ ॥
तोये शैत्यं दाहकत्वं च वह्नौ
तापो भानौ शीत भानौ प्रसादः ।
पुष्पे गन्धः दुग्ध मध्येऽपि सर्पिः
यत्तत् शम्भो त्वं ततः त्वां प्रपद्ये ॥ ४ ॥
शब्दं गृह्णासि अश्रवाः त्वं हि जिघ्रेः
अग्राणः त्वं व्यङ्घ्रिः आयासि दूरात् ।
व्यक्षः पश्येः त्वं रसज्ञोऽपि अजिह्वः
कः त्वां सम्यक् वेत्ति अतः त्वां प्रपद्ये ॥ ५ ॥
नो वेद त्वां ईश साक्षात् विवेद
नो वा विष्णुः नो विधाताऽखिलस्य ।
नो योगीन्द्राः नेन्द्र मुख्याश्च देवाः
भक्तो वेदत्वां अतस्त्वां प्रपद्ये ॥ ६ ॥
नो ते गोत्रं नेश जन्मापि नाख्या
नो वा रूपं नैव शीलं न तेजः ।
इत्थं भूतोपि ईश्वरः त्वं त्रिलोक्याः
सर्वान् कामान् पूरयेः तत् भजे त्वाम् ॥ ७ ॥
त्वत्तः सर्वं त्वं हि सर्वं स्मरारे
त्वं गौरीशः त्वं च नग्नः अतिशान्तः ।
त्वं वै वृद्धः त्वं युवा त्वं च बालः
तत्वं यत्किं नासि अतः त्वां नतोऽहम् ॥ ८ ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअभिलाषाष्टकम्

READ
अभिलाषाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
