श्री षडानन स्तुति

|| श्री षडानन स्तुति || श्रीगौरीसहितेशभालनयनादुद्भूतमग्न्याशुग- व्यूढं विष्णुपदीपयश्शरवणे सम्भूतमन्यादृशम् । षोढाविग्रहसुन्दरास्यममलं श्रीकृत्तिकाप्रीतये शर्वाण्यङ्कविभूषणं स्फुरतु मच्चित्ते गुहाख्यं महः ॥ त्रिषडकृशदृगब्जष्षण्मुखाम्भोरुहश्रीः द्विषडतुलभुजाढ्यः कोटिकन्दर्पशोभः । शिखिवरमधिरूढः शिक्षयन् सर्वलोकान् कलयतु मम भव्यं कार्तिकेयो महात्मा ॥ यद्रूपं निर्गुणं ते तदिह गुणमहायोगिभिर्ध्यानगम्यं यच्चान्यद्विश्वरूपं तदनवधितया योगिभिश्चाप्यचिन्त्यम् । षड्वक्त्राष्टादशाक्षाद्युपहितकरुणामूर्तिरेषैव भाति स्वाराध्याशेषदुःखप्रशमनबहुलीलास्पदा चाप्यतुल्या ॥ यच्छ्रीमत्पादपङ्केरुहयुगलमहापादुके स्वस्वमूर्ध्ना धर्तुं विष्णुप्रमुख्या अपि च सुमनसः प्रागकुर्वंस्तपांसि । तत्तादृक्स्थूलभूतं…

श्रीराधाकृष्ण स्तुति

|| श्रीराधाकृष्ण स्तुति || नवललितवयस्कौ नव्यलावण्यपुञ्जौ नवरसचलचित्तौ नूतनप्रेमवृत्तौ । नवनिधुवनलीलाकौतुकेनातिलोलौ स्मरनिभृतनिकुञ्जे राधिकाकृष्णचन्द्रौ ॥ द्रुतसुकनकसुगौरस्निग्धमेघौघनील- च्छविभिरखिलवृन्दारण्यमुद्भासयन्तौ । मृदुलनवदुकूले नीलपीते दधानौ स्मर निभृतनिकुञ्जे राधिकाकृष्णचन्द्रौ ॥ इति श्रीराधाकृष्णस्तुतिः समाप्ता ।

श्री राधातापिनी स्तुति

|| श्री राधातापिनी स्तुति || सहोवाच । का सा राधा कीदृशं रूपं का मूर्तिः किं ध्यानं किं कीलकं किं बीज्ं को मन्त्रः ॥ का निवाहनानि कत्यङ्गानि किं पुरश्चरणं कः समाधिः ॥ किमनेन साध्यते ॥ किं फलं किं बलं गुणो यथा मन्त्रस्तत्सर्वं ब्रूह्हीति ॥ सहोवाच । श्रीराधेति परमप्रकृतिः सैव लक्ष्मीः सरस्वती सैव लोककर्त्री लोकमाता देवजननी ॥…

వారాహి స్తుతి

|| వారాహి స్తుతి || ధ్యానం: కృష్ణ వర్ణాం తు వారాహీం మహిషస్తాం మహోదరీమ్ వరదాం దండినీం ఖడ్గం బిభ్రతీమ్ దక్షిణే కరే ఖేట పాత్రా2భయాన వామే సూకరాస్యాం భజామ్యహం స్తుతి: నమోస్తు దేవి వారాహి జయైకార స్వరూపిణి జపిత్వా భూమిరూపేణ నమో భగవతః ప్రియే || జయక్రోడాస్తు వారాహి దేవిత్వాంచ నామామ్యహం జయవారాహి విశ్వేశి ముఖ్య వారాహితే నమః || ముఖ్య వారాహి వందేత్వాం అంధే అంధినితే నమః సర్వ దుష్ట ప్రదుష్టానం వాక్ స్థంబనకరీ…

श्री दुर्गा नक्षत्र मालिका स्तुति

॥ श्री दुर्गा नक्षत्र मालिका स्तुति ॥ विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ यशोदागर्भसंभूतां नारायणवरप्रियाम् । नंदगोपकुलेजातां मंगल्यां कुलवर्धनीम् ॥ कंसविद्रावणकरीं असुराणां क्षयंकरीम् । शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् ॥ वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् । दिव्यांबरधरां देवीं खड्गखेटकधारिणीम् ॥ भारावतरणे पुण्ये ये स्मरंति सदाशिवाम् । तान्वै तारयते पापात् पंकेगामिव दुर्बलाम् ॥ स्तोतुं प्रचक्रमे…

ਸ਼੍ਰੀ ਦੁਰ੍ਗਾ ਨਕ੍ਸ਼ਤ੍ਰ ਮਾਲਿਕਾ ਸ੍ਤੁਤਿ

॥ ਸ਼੍ਰੀ ਦੁਰ੍ਗਾ ਨਕ੍ਸ਼ਤ੍ਰ ਮਾਲਿਕਾ ਸ੍ਤੁਤਿ ॥ ਵਿਰਾਟਨਗਰਂ ਰਮ੍ਯਂ ਗਚ੍ਛਮਾਨੋ ਯੁਧਿਸ਼੍ਠਿਰਃ । ਅਸ੍ਤੁਵਨ੍ਮਨਸਾ ਦੇਵੀਂ ਦੁਰ੍ਗਾਂ ਤ੍ਰਿਭੁਵਨੇਸ਼੍ਵਰੀਮ੍ ॥ ਯਸ਼ੋਦਾਗਰ੍ਭਸਂਭੂਤਾਂ ਨਾਰਾਯਣਵਰਪ੍ਰਿਯਾਮ੍ । ਨਂਦਗੋਪਕੁਲੇਜਾਤਾਂ ਮਂਗਲ਼੍ਯਾਂ ਕੁਲਵਰ੍ਧਨੀਮ੍ ॥ ਕਂਸਵਿਦ੍ਰਾਵਣਕਰੀਂ ਅਸੁਰਾਣਾਂ ਕ੍ਸ਼ਯਂਕਰੀਮ੍ । ਸ਼ਿਲਾਤਟਵਿਨਿਕ੍ਸ਼ਿਪ੍ਤਾਂ ਆਕਾਸ਼ਂ ਪ੍ਰਤਿਗਾਮਿਨੀਮ੍ ॥ ਵਾਸੁਦੇਵਸ੍ਯ ਭਗਿਨੀਂ ਦਿਵ੍ਯਮਾਲ੍ਯ ਵਿਭੂਸ਼ਿਤਾਮ੍ । ਦਿਵ੍ਯਾਂਬਰਧਰਾਂ ਦੇਵੀਂ ਖਡ੍ਗਖੇਟਕਧਾਰਿਣੀਮ੍ ॥ ਭਾਰਾਵਤਰਣੇ ਪੁਣ੍ਯੇ ਯੇ ਸ੍ਮਰਂਤਿ ਸਦਾਸ਼ਿਵਾਮ੍ । ਤਾਨ੍ਵੈ ਤਾਰਯਤੇ ਪਾਪਾਤ੍ ਪਂਕੇਗਾਮਿਵ ਦੁਰ੍ਬਲਾਮ੍ ॥ ਸ੍ਤੋਤੁਂ ਪ੍ਰਚਕ੍ਰਮੇ…

ଶ୍ରୀ ଦୁର୍ଗା ନକ୍ଷତ୍ର ମାଲିକା ସ୍ତୁତି

॥ ଶ୍ରୀ ଦୁର୍ଗା ନକ୍ଷତ୍ର ମାଲିକା ସ୍ତୁତି ॥ ଵିରାଟନଗରଂ ରମ୍ୟଂ ଗଚ୍ଛମାନୋ ୟୁଧିଷ୍ଠିରଃ । ଅସ୍ତୁଵନ୍ମନସା ଦେଵୀଂ ଦୁର୍ଗାଂ ତ୍ରିଭୁଵନେଶ୍ଵରୀମ୍ ॥ ୟଶୋଦାଗର୍ଭସଂଭୂତାଂ ନାରାୟଣଵରପ୍ରିୟାମ୍ । ନଂଦଗୋପକୁଲେଜାତାଂ ମଂଗଳ୍ୟାଂ କୁଲଵର୍ଧନୀମ୍ ॥ କଂସଵିଦ୍ରାଵଣକରୀଂ ଅସୁରାଣାଂ କ୍ଷୟଂକରୀମ୍ । ଶିଲାତଟଵିନିକ୍ଷିପ୍ତାଂ ଆକାଶଂ ପ୍ରତିଗାମିନୀମ୍ ॥ ଵାସୁଦେଵସ୍ୟ ଭଗିନୀଂ ଦିଵ୍ୟମାଲ୍ୟ ଵିଭୂଷିତାମ୍ । ଦିଵ୍ୟାଂବରଧରାଂ ଦେଵୀଂ ଖଡ୍ଗଖେଟକଧାରିଣୀମ୍ ॥ ଭାରାଵତରଣେ ପୁଣ୍ୟେ ୟେ ସ୍ମରଂତି ସଦାଶିଵାମ୍ । ତାନ୍ଵୈ ତାରୟତେ ପାପାତ୍ ପଂକେଗାମିଵ ଦୁର୍ବଲାମ୍ ॥ ସ୍ତୋତୁଂ ପ୍ରଚକ୍ରମେ…

শ্রী দুর্গা নক্ষত্র মালিকা স্তুতি

॥ শ্রী দুর্গা নক্ষত্র মালিকা স্তুতি ॥ বিরাটনগরং রম্যং গচ্ছমানো যুধিষ্ঠিরঃ । অস্তুবন্মনসা দেবীং দুর্গাং ত্রিভুবনেশ্বরীম্ ॥ যশোদাগর্ভসংভূতাং নারাযণবরপ্রিযাম্ । নংদগোপকুলেজাতাং মংগল্যাং কুলবর্ধনীম্ ॥ কংসবিদ্রাবণকরীং অসুরাণাং ক্ষযংকরীম্ । শিলাতটবিনিক্ষিপ্তাং আকাশং প্রতিগামিনীম্ ॥ বাসুদেবস্য ভগিনীং দিব্যমাল্য বিভূষিতাম্ । দিব্যাংবরধরাং দেবীং খড্গখেটকধারিণীম্ ॥ ভারাবতরণে পুণ্যে যে স্মরংতি সদাশিবাম্ । তান্বৈ তারযতে পাপাত্ পংকেগামিব দুর্বলাম্ ॥ স্তোতুং প্রচক্রমে…

श्री दुर्गा नक्षत्र मालिका स्तुति

॥ श्री दुर्गा नक्षत्र मालिका स्तुति ॥ विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ यशोदागर्भसंभूतां नारायणवरप्रियाम् । नंदगोपकुलेजातां मंगल्यां कुलवर्धनीम् ॥ कंसविद्रावणकरीं असुराणां क्षयंकरीम् । शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् ॥ वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् । दिव्यांबरधरां देवीं खड्गखेटकधारिणीम् ॥ भारावतरणे पुण्ये ये स्मरंति सदाशिवाम् । तान्वै तारयते पापात् पंकेगामिव दुर्बलाम् ॥ स्तोतुं प्रचक्रमे…

ଷଣ୍ମୁଖ ପଂଚରତ୍ନ ସ୍ତୁତି

॥ ଷଣ୍ମୁଖ ପଂଚରତ୍ନ ସ୍ତୁତି ॥ ସ୍ଫୁରଦ୍ଵିଦ୍ୟୁଦ୍ଵଲ୍ଲୀଵଲୟିତମଗୋତ୍ସଂଗଵସତିଂ ଭଵାପ୍ପିତ୍ତପ୍ଲୁଷ୍ଟାନମିତକରୁଣାଜୀଵନଵଶାତ୍ । ଅଵଂତଂ ଭକ୍ତାନାମୁଦୟକରମଂଭୋଧର ଇତି ପ୍ରମୋଦାଦାଵାସଂ ଵ୍ୟତନୁତ ମୟୂରୋଽସ୍ୟ ସଵିଧେ ॥ ସୁବ୍ରହ୍ମଣ୍ୟୋ ୟୋ ଭଵେଜ୍ଜ୍ଞାନଶକ୍ତ୍ୟା ସିଦ୍ଧଂ ତସ୍ମିଂଦେଵସେନାପତିତ୍ଵମ୍ । ଇତ୍ଥଂ ଶକ୍ତିଂ ଦେଵସେନାପତିତ୍ଵଂ ସୁବ୍ରହ୍ମଣ୍ୟୋ ବିଭ୍ରଦେଷ ଵ୍ୟନକ୍ତି ॥ ପକ୍ଷୋଽନିର୍ଵଚନୀୟୋ ଦକ୍ଷିଣ ଇତି ଧିୟମଶେଷଜନତାୟାଃ । ଜନୟତି ବର୍ହୀ ଦକ୍ଷିଣନିର୍ଵଚନାୟୋଗ୍ୟପକ୍ଷୟୁକ୍ତୋଽୟମ୍ ॥ ୟଃ ପକ୍ଷମନିର୍ଵଚନଂ ୟାତି ସମଵଲଂବ୍ୟ ଦୃଶ୍ୟତେ ତେନ । ବ୍ରହ୍ମ ପରାତ୍ପରମମଲଂ ସୁବ୍ରହ୍ମଣ୍ୟାଭିଧଂ ପରଂ ଜ୍ୟୋତିଃ ॥ ଷଣ୍ମୁଖଂ ହସନ୍ମୁଖଂ ସୁଖାଂବୁରାଶିଖେଲନଂ ସନ୍ମୁନୀଂଦ୍ରସେଵ୍ୟମାନପାଦପଂକଜଂ…

ષણ્મુખ પંચરત્ન સ્તુતિ

॥ ષણ્મુખ પંચરત્ન સ્તુતિ ॥ સ્ફુરદ્વિદ્યુદ્વલ્લીવલયિતમગોત્સંગવસતિં ભવાપ્પિત્તપ્લુષ્ટાનમિતકરુણાજીવનવશાત્ । અવંતં ભક્તાનામુદયકરમંભોધર ઇતિ પ્રમોદાદાવાસં વ્યતનુત મયૂરોઽસ્ય સવિધે ॥ સુબ્રહ્મણ્યો યો ભવેજ્જ્ઞાનશક્ત્યા સિદ્ધં તસ્મિંદેવસેનાપતિત્વમ્ । ઇત્થં શક્તિં દેવસેનાપતિત્વં સુબ્રહ્મણ્યો બિભ્રદેષ વ્યનક્તિ ॥ પક્ષોઽનિર્વચનીયો દક્ષિણ ઇતિ ધિયમશેષજનતાયાઃ । જનયતિ બર્હી દક્ષિણનિર્વચનાયોગ્યપક્ષયુક્તોઽયમ્ ॥ યઃ પક્ષમનિર્વચનં યાતિ સમવલંબ્ય દૃશ્યતે તેન । બ્રહ્મ પરાત્પરમમલં સુબ્રહ્મણ્યાભિધં પરં જ્યોતિઃ ॥ ષણ્મુખં હસન્મુખં સુખાંબુરાશિખેલનં સન્મુનીંદ્રસેવ્યમાનપાદપંકજં…

षण्मुख पंचरत्न स्तुति

॥ षण्मुख पंचरत्न स्तुति ॥ स्फुरद्विद्युद्वल्लीवलयितमगोत्संगवसतिं भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् । अवंतं भक्तानामुदयकरमंभोधर इति प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या सिद्धं तस्मिंदेवसेनापतित्वम् । इत्थं शक्तिं देवसेनापतित्वं सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः । जनयति बर्ही दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ यः पक्षमनिर्वचनं याति समवलंब्य दृश्यते तेन । ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं ज्योतिः ॥ षण्मुखं हसन्मुखं सुखांबुराशिखेलनं सन्मुनींद्रसेव्यमानपादपंकजं…

ಷಣ್ಮುಖ ಪಂಚರತ್ನ ಸ್ತುತಿ

॥ ಷಣ್ಮುಖ ಪಂಚರತ್ನ ಸ್ತುತಿ ॥ ಸ್ಫುರದ್ವಿದ್ಯುದ್ವಲ್ಲೀವಲ- ಯಿತಮಗೋತ್ಸಂಗವಸತಿಂ ಭವಾಪ್ಪಿತ್ತಪ್ಲುಷ್ಟಾನಮಿ- ತಕರುಣಾಜೀವನವಶಾತ್ । ಅವಂತಂ ಭಕ್ತಾನಾಮು- ದಯಕರಮಂಭೋಧರ ಇತಿ ಪ್ರಮೋದಾದಾವಾಸಂ ವ್ಯತನುತ ಮಯೂರೋಽಸ್ಯ ಸವಿಧೇ ॥ ಸುಬ್ರಹ್ಮಣ್ಯೋ ಯೋ ಭವೇಜ್ಜ್ಞಾನಶಕ್ತ್ಯಾ ಸಿದ್ಧಂ ತಸ್ಮಿಂದೇವಸೇನಾಪತಿತ್ವಮ್ । ಇತ್ಥಂ ಶಕ್ತಿಂ ದೇವಸೇನಾಪತಿತ್ವಂ ಸುಬ್ರಹ್ಮಣ್ಯೋ ಬಿಭ್ರದೇಷ ವ್ಯನಕ್ತಿ ॥ ಪಕ್ಷೋಽನಿರ್ವಚನೀಯೋ ದಕ್ಷಿಣ ಇತಿ ಧಿಯಮಶೇಷಜನತಾಯಾಃ । ಜನಯತಿ ಬರ್ಹೀ ದಕ್ಷಿಣನಿರ್ವಚನಾಯೋಗ್ಯಪಕ್ಷಯುಕ್ತೋಽಯಮ್ ॥ ಯಃ ಪಕ್ಷಮನಿರ್ವಚನಂ ಯಾತಿ ಸಮವಲಂಬ್ಯ ದೃಶ್ಯತೇ ತೇನ । ಬ್ರಹ್ಮ ಪರಾತ್ಪರಮಮಲಂ ಸುಬ್ರಹ್ಮಣ್ಯಾಭಿಧಂ ಪರಂ ಜ್ಯೋತಿಃ ॥ ಷಣ್ಮುಖಂ…

షణ్ముఖ పంచరత్న స్తుతి

॥ షణ్ముఖ పంచరత్న స్తుతి ॥ స్ఫురద్విద్యుద్వల్లీవలయితమగోత్సంగవసతిం భవాప్పిత్తప్లుష్టానమితకరుణాజీవనవశాత్ । అవంతం భక్తానాముదయకరమంభోధర ఇతి ప్రమోదాదావాసం వ్యతనుత మయూరోఽస్య సవిధే ॥ సుబ్రహ్మణ్యో యో భవేజ్జ్ఞానశక్త్యా సిద్ధం తస్మిందేవసేనాపతిత్వమ్ । ఇత్థం శక్తిం దేవసేనాపతిత్వం సుబ్రహ్మణ్యో బిభ్రదేష వ్యనక్తి ॥ పక్షోఽనిర్వచనీయో దక్షిణ ఇతి ధియమశేషజనతాయాః । జనయతి బర్హీ దక్షిణనిర్వచనాయోగ్యపక్షయుక్తోఽయమ్ ॥ యః పక్షమనిర్వచనం యాతి సమవలంబ్య దృశ్యతే తేన । బ్రహ్మ పరాత్పరమమలం సుబ్రహ్మణ్యాభిధం పరం జ్యోతిః ॥ షణ్ముఖం హసన్ముఖం సుఖాంబురాశిఖేలనం సన్మునీంద్రసేవ్యమానపాదపంకజం…

षण्मुख पंचरत्न स्तुति

॥ षण्मुख पंचरत्न स्तुति ॥ स्फुरद्विद्युद्वल्लीवलयितमगोत्संगवसतिं भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् । अवंतं भक्तानामुदयकरमंभोधर इति प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या सिद्धं तस्मिंदेवसेनापतित्वम् । इत्थं शक्तिं देवसेनापतित्वं सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः । जनयति बर्ही दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ यः पक्षमनिर्वचनं याति समवलंब्य दृश्यते तेन । ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं ज्योतिः ॥ षण्मुखं हसन्मुखं सुखांबुराशिखेलनं सन्मुनींद्रसेव्यमानपादपंकजं…