श्री रघुनाथाष्टकम्

|| श्री रघुनाथाष्टकम् || श्री गणेशाय नमः । शुनासीराधीशैरवनितलज्ञप्तीडितगुणं प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम् । सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ १॥ निहन्तारं शैवं धनुरिव इवेक्षुं नृपगणे पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम् । विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ २॥ गुरोराज्ञां नीत्वा वनमनुगतं दारसहितं ससौमित्रिं त्यक्त्वेप्सितमपि सुराणां नृपसुखम्…

શ્રી રઘુનાથાષ્ટકમ્

|| શ્રીરઘુનાથાષ્ટકમ્ || શ્રી ગણેશાય નમઃ શુનાસીરાધીશૈરવનિતલજ્ઞપ્તીડિતગુણં પ્રકૃત્યાઽજં જાતં તપનકુલચણ્ડાંશુમપરમ્ . સિતે વૃદ્ધિં તારાધિપતિમિવ યન્તં નિજગૃહે સસીતં સાનન્દં પ્રણત રઘુનાથં સુરનુતમ્ .. ૧.. નિહન્તારં શૈવં ધનુરિવ ઇવેક્ષું નૃપગણે પથિ જ્યાકૃષ્ટેન પ્રબલભૃગુવર્યસ્ય શમનમ્ . વિહારં ગાર્હસ્થ્યં તદનુ ભજમાનં સુવિમલં સસીતં સાનન્દં પ્રણત રઘુનાથં સુરનુતમ્ .. ૨.. ગુરોરાજ્ઞાં નીત્વા વનમનુગતં દારસહિતં સસૌમિત્રિં ત્યક્ત્વેપ્સિતમપિ સુરાણાં નૃપસુખમ્ . વિરુપાદ્રાક્ષસ્યાઃ…

శ్రీరఘునాథాష్టకం

|| శ్రీరఘునాథాష్టకం || శ్రీ గణేశాయ నమః . శునాసీరాధీశైరవనితలజ్ఞప్తీడితగుణం ప్రకృత్యాఽజం జాతం తపనకులచండాంశుమపరం . సితే వృద్ధిం తారాధిపతిమివ యంతం నిజగృహే ససీతం సానందం ప్రణత రఘునాథం సురనుతం .. 1.. నిహంతారం శైవం ధనురివ ఇవేక్షుం నృపగణే పథి జ్యాకృష్టేన ప్రబలభృగువర్యస్య శమనం . విహారం గార్హస్థ్యం తదను భజమానం సువిమలం ససీతం సానందం ప్రణత రఘునాథం సురనుతం .. 2.. గురోరాజ్ఞాం నీత్వా వనమనుగతం దారసహితం ససౌమిత్రిం త్యక్త్వేప్సితమపి సురాణాం నృపసుఖం ….

ଶ୍ରୀରଘୁନାଥାଷ୍ଟକମ୍

|| ଶ୍ରୀରଘୁନାଥାଷ୍ଟକମ୍ || ଶ୍ରୀ ଗଣେଶାୟ ନମଃ । ଶୁନାସୀରାଧୀଶୈରବନିତଲଜ୍ଞପ୍ତୀଡିତଗୁଣଂ ପ୍ରକୃତ୍ୟାଽଜଂ ଜାତଂ ତପନକୁଲଚଣ୍ଡାଂଶୁମପରମ୍ । ସିତେ ବୃଦ୍ଧିଂ ତାରାଧିପତିମିବ ଯନ୍ତଂ ନିଜଗୃହେ ସସୀତଂ ସାନନ୍ଦଂ ପ୍ରଣତ ରଘୁନାଥଂ ସୁରନୁତମ୍ ॥ ୧॥ ନିହନ୍ତାରଂ ଶୈବଂ ଧନୁରିବ ଇବେକ୍ଷୁଂ ନୃପଗଣେ ପଥି ଜ୍ୟାକୃଷ୍ଟେନ ପ୍ରବଲଭୃଗୁବର୍ୟସ୍ୟ ଶମନମ୍ । ବିହାରଂ ଗାର୍ହସ୍ଥ୍ୟଂ ତଦନୁ ଭଜମାନଂ ସୁବିମଲଂ ସସୀତଂ ସାନନ୍ଦଂ ପ୍ରଣତ ରଘୁନାଥଂ ସୁରନୁତମ୍ ॥ ୨॥ ଗୁରୋରାଜ୍ଞାଂ ନୀତ୍ୱା ବନମନୁଗତଂ ଦାରସହିତଂ ସସୌମିତ୍ରିଂ ତ୍ୟକ୍ତ୍ୱେପ୍ସିତମପି ସୁରାଣାଂ ନୃପସୁଖମ୍ ।…

ਬਿਲ੍ਵਾਸ਼਼੍ਟਕ

|| ਬਿਲ੍ਵਾਸ਼਼੍ਟਕ || ਤ੍ਰਿਦਲੰ ਤ੍ਰਿਗੁਣਾਕਾਰੰ ਤ੍ਰਿਨੇਤ੍ਰੰ ਚ ਤ੍ਰਿਯਾਯੁਧਮ੍ । ਤ੍ਰਿਜਨ੍ਮਪਾਪਸੰਹਾਰੰ ਏਕਬਿਲ੍ਵੰ ਸ਼ਿਵਾਰ੍ਪਣਮ੍ ॥ ਤ੍ਰਿਸ਼ਾਖੈਃ ਬਿਲ੍ਵਪਤ੍ਰੈਸ਼੍ਚ ਹ੍ਯੱਛਿਦ੍ਰੈਃ ਕੋਮਲੈਃ ਸ਼ੁਭੈਃ । ਸ਼ਿਵਪੂਜਾਂ ਕਰਿਸ਼਼੍ਯਾਮਿ ਹ੍ਯੇਕਬਿਲ੍ਵੰ ਸ਼ਿਵਾਰ੍ਪਣਮ੍ ॥ ਅਖਣ੍ਡ ਬਿਲ੍ਵ ਪਤ੍ਰੇਣ ਪੂਜਿਤੇ ਨਨ੍ਦਿਕੇਸ਼੍ਵਰੇ । ਸ਼ੁੱਧ੍ਯਨ੍ਤਿ ਸਰ੍ਵਪਾਪੇਭ੍ਯੋ ਹ੍ਯੇਕਬਿਲ੍ਵੰ ਸ਼ਿਵਾਰ੍ਪਣਮ੍ ॥ ਸ਼ਾਲਿਗ੍ਰਾਮ ਸ਼ਿਲਾਮੇਕਾਂ ਵਿਪ੍ਰਾਣਾਂ ਜਾਤੁ ਚਾਰ੍ਪਯੇਤ੍ । ਸੋਮਯਜ੍ਞ ਮਹਾਪੁਣ੍ਯੰ ਏਕਬਿਲ੍ਵੰ ਸ਼ਿਵਾਰ੍ਪਣਮ੍ ॥ ਦਨ੍ਤਿਕੋਟਿ ਸਹਸ੍ਰਾਣਿ ਵਾਜਪੇਯ ਸ਼ਤਾਨਿ ਚ । ਕੋਟਿਕਨ੍ਯਾ ਮਹਾਦਾਨੰ ਏਕਬਿਲ੍ਵੰ…

ବିଲ୍ୱାଷ୍ଟକ

|| ବିଲ୍ୱାଷ୍ଟକ || ତ୍ରିଦଲଂ ତ୍ରିଗୁଣାକାରଂ ତ୍ରିନେତ୍ରଂ ଚ ତ୍ରିୟାୟୁଧମ୍ । ତ୍ରିଜନ୍ମପାପସଂହାରଂ ଏକବିଲ୍ୱଂ ଶିବାର୍ପଣମ୍ ॥ ତ୍ରିଶାଖୈଃ ବିଲ୍ୱପତ୍ରୈଶ୍ଚ ହ୍ୟଚ୍ଛିଦ୍ରୈଃ କୋମଲୈଃ ଶୁଭୈଃ । ଶିବପୂଜାଂ କରିଷ୍ୟାମି ହ୍ୟେକବିଲ୍ୱଂ ଶିବାର୍ପଣମ୍ ॥ ଅଖଣ୍ଡ ବିଲ୍ୱ ପତ୍ରେଣ ପୂଜିତେ ନନ୍ଦିକେଶ୍ୱରେ । ଶୁଦ୍ଧ୍ୟନ୍ତି ସର୍ୱପାପେଭ୍ୟୋ ହ୍ୟେକବିଲ୍ୱଂ ଶିବାର୍ପଣମ୍ ॥ ଶାଲିଗ୍ରାମ ଶିଲାମେକାଂ ବିପ୍ରାଣାଂ ଜାତୁ ଚାର୍ପୟେତ୍ । ସୋମୟଜ୍ଞ ମହାପୁଣ୍ୟଂ ଏକବିଲ୍ୱଂ ଶିବାର୍ପଣମ୍ ॥ ଦନ୍ତିକୋଟି ସହସ୍ରାଣି ବାଜପେୟ ଶତାନି ଚ । କୋଟିକନ୍ୟା ମହାଦାନଂ ଏକବିଲ୍ୱଂ…

बिल्वाष्टक

|| बिल्वाष्टक || त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः । शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ॥ अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे । शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥ शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् । सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम् ॥ दन्तिकोटि सहस्राणि वाजपेय शतानि च । कोटिकन्या महादानं एकबिल्वं…

બિલ્વાષ્ટક

|| બિલ્વાષ્ટક || ત્રિદલં ત્રિગુણાકારં ત્રિનેત્રં ચ ત્રિયાયુધમ્ . ત્રિજન્મપાપસંહારં એકબિલ્વં શિવાર્પણમ્ .. ત્રિશાખૈઃ બિલ્વપત્રૈશ્ચ હ્યચ્છિદ્રૈઃ કોમલૈઃ શુભૈઃ . શિવપૂજાં કરિષ્યામિ હ્યેકબિલ્વં શિવાર્પણમ્ .. અખણ્ડ બિલ્વ પત્રેણ પૂજિતે નન્દિકેશ્વરે . શુદ્ધ્યન્તિ સર્વપાપેભ્યો હ્યેકબિલ્વં શિવાર્પણમ્ .. શાલિગ્રામ શિલામેકાં વિપ્રાણાં જાતુ ચાર્પયેત્ . સોમયજ્ઞ મહાપુણ્યં એકબિલ્વં શિવાર્પણમ્ .. દન્તિકોટિ સહસ્રાણિ વાજપેય શતાનિ ચ . કોટિકન્યા મહાદાનં એકબિલ્વં…

బిల్వాష్టక

|| బిల్వాష్టక || త్రిదలం త్రిగుణాకారం త్రినేత్రం చ త్రియాయుధం . త్రిజన్మపాపసంహారం ఏకబిల్వం శివార్పణం .. త్రిశాఖైః బిల్వపత్రైశ్చ హ్యచ్ఛిద్రైః కోమలైః శుభైః . శివపూజాం కరిష్యామి హ్యేకబిల్వం శివార్పణం .. అఖండ బిల్వ పత్రేణ పూజితే నందికేశ్వరే . శుద్ధ్యంతి సర్వపాపేభ్యో హ్యేకబిల్వం శివార్పణం .. శాలిగ్రామ శిలామేకాం విప్రాణాం జాతు చార్పయేత్ . సోమయజ్ఞ మహాపుణ్యం ఏకబిల్వం శివార్పణం .. దంతికోటి సహస్రాణి వాజపేయ శతాని చ . కోటికన్యా మహాదానం ఏకబిల్వం…

मुरुकाष्टकम्

|| मुरुकाष्टकम् || ॐ श्री गणेशाय नमः मुरुकष्षण्मुखस्स्कन्दः सुब्रह्मण्यश्शिवात्मजः । वल्लीसेनापतिः पातु विघ्नराजानुजस्सदा ॥ मुरुक श्रीमतान्नाथ भोगमोक्षप्रद प्रभो । देवदेव महासेन पाहि पाहि सदा विभो ॥ मुरुकं मुक्तिदं देवं मुनीनां मोदकं प्रभुम् । मोचकं सर्वदुःखानां मोहनाशं सदा नुमः ॥ मुरुकेण मुकुन्देन मुनीनां हार्दवासिना । वल्लीशेन महेशेन पालितास्सर्वदा वयम् ॥ मुरुकाय नमः प्रातः मुरुकाय नमो निशि…

श्री स्वामिनाथषट्कम्

|| श्रीस्वामिनाथषट्कम् || हे स्वामिनाथार्तबन्धो । भस्मलिप्ताङ्ग गाङ्गेय कारुण्यसिन्धो ॥ रुद्राक्षधारिन्नमस्ते रौद्ररोगं हर त्वं पुरारेर्गुरोर्मे । राकेन्दुवक्त्रं भवन्तं माररूपं कुमारं भजे कामपूरम् ॥ मां पाहि रोगादघोरात् मङ्गलापाङ्गपातेन भङ्गात्स्वराणाम् । कालाच्च दुष्पाककूलात् कालकालस्य सूनुं भजे क्रान्तसानुम् ॥ ब्रह्मादयो यस्य शिष्याः ब्रह्मपुत्रा गिरौ यस्य सोपानभूताः । सैन्यं सुराश्चापि सर्वे सामवेदादिगेयं भजे कार्तिकेयम् ॥ काषाय संवीतगात्रं कामरोगादि संहारिभिक्षान्न…

श्री युगलकिशोराष्टकम्

|| श्रीयुगलकिशोराष्टकम् || श्रीमद्रूपगोस्वामिविरचितम् । नवजलधरविद्युद्योतवर्णौ प्रसन्नौ वदननयनपद्मौ चारुचन्द्रावतंसौ । अलकतिलकफालौ केशवेशप्रफुल्लौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ वसनहरितनीलौ चन्दनालेपनाङ्गौ मणिमरकतदीप्तौ स्वर्णमालाप्रयुक्तौ । कनकवलयहस्तौ रासनाट्यप्रसक्तौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ अतिमतिहरवेशौ रङ्गभङ्गीत्रिभङ्गौ मधुरमृदुलहास्यौ कुण्डलाकीर्णकर्णौ । नटवरवररम्यौ नृत्यगीतानुरक्तौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ विविधगुणविदग्धौ वन्दनीयौ सुवेशौ मणिमयमकराद्यैः शोभिताङ्गौ स्फुरन्तौ । स्मितनमितकटाक्षौ…

नवाष्टकम्

|| नवाष्टकम् || गौरीं गोष्ठवनेश्वरीं गिरिधरप्रानाधिकप्रेयसीं स्वीयप्राणपरार्धपुष्पपटलीनिर्मञ्छ्यतत्पद्धतिम् । प्रेम्णा प्रानवयस्यया ललितया संलालितां नर्मभिः सिक्तां सुष्ठु विशाखया भज मनो राधामगाधां रसैः ॥ स्वीयप्रेष्ठसरोवरान्तिकवलत्कुञ्जान्तरे सौरभो- त्फुल्लत्पुष्पमरन्दलुब्धमधुपश्रेणीध्वनिभ्राजिते । माद्यन्मन्मथराज्यकार्यमसकृद्सम्भालयन्तीं स्मरा- मात्यश्रीहरिणा समं भज मनो राधामगाधां रसैः ॥ कृष्णापङ्गतरङ्गतुङ्गिततरानङ्गासुरङ्गां गिरं भङ्ग्या लङ्गिमसङ्गरे विदधतीं भङ्गं नु तद्रङ्गिणः । फुल्लत्स्मेरसखीनिकायनिहितस्वाशीःसुधास्वादन लब्धोन्मादधुरोद्धुरां भज मनो राधामगाधां रसैः ॥ जित्वा पाशककेलिसङ्गरतरे निर्वादबिम्बाधरं स्मित्वा द्विः…

श्री युगलाष्टकम्

|| श्री युगलाष्टकम् || श्रीमाधवेन्द्रपुरीविरचितम् । वृन्दावनविहाराढ्यौ सच्चिदानन्दविग्रहौ । मणिमण्डपमध्यस्थौ राधाकृष्णौ नमाम्यहम् ॥ १॥ पीतनीलपटौ शान्तौ श्यामगौरकलेवरौ । सदा रासरतौ सत्यौ राधाकृष्णौ नमाम्यहम् ॥ २॥ भावाविष्टौ सदा रम्यौ रासचातुर्यपण्डितौ । मुरलीगानतत्त्वज्ञौ राधाकृष्णौ नमाम्यहम् ॥ ३॥ यमुनोपवनावासौ कदम्बवनमन्दिरौ । कल्पद्रुमवनाधीशौ राधाकृष्णौ नमाम्यहम् ॥ ४॥ यमुनास्नानसुभगौ गोवर्धनविलासिनौ । दिव्यमन्दारमालाढ्यौ राधाकृष्णौ नमाम्यहम् ॥ ५॥ मञ्जीररञ्जितपदौ नासाग्रगजमौक्तिकौ । मधुरस्मेरसुमुखौ…

श्री राधाकुण्डाष्टकम्

|| श्री राधाकुण्डाष्टकम् || वृषभदनुजनाशान्नर्मधर्मोक्तिरङ्गै- र्निखिलनिजसखीभिर्यत्स्वहस्तेन पूर्णम् । प्रकटितमपि वृन्दारण्यराज्ञा प्रमोदै- स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ १॥ व्रजभुवि मुरशत्रोः प्रेयसीनां निकामै- रसुलभमपि तूर्णं प्रेमकल्पद्रुमं तम् । जनयति हृदि भूमौ स्नातुरुच्चैर्प्रियं य- त्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ २॥ अघरिपुरपि यत्नादत्र देव्याः प्रसाद- प्रसरकृतकताक्षप्राप्तिकामः प्रकामम् । अनुसरति यदुचाइः स्नानसेवानुबन्धै- स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ३॥ व्रजभुवनसुधांशोः प्रेमभूमिर्निकामं व्रजमधुरकिशोरीमौलिरत्नप्रियेव । परिचितमपि…