श्री रघुनाथाष्टकम्

|| श्री रघुनाथाष्टकम् || श्री गणेशाय नमः । शुनासीराधीशैरवनितलज्ञप्तीडितगुणं प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम् । सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ १॥ निहन्तारं शैवं धनुरिव इवेक्षुं नृपगणे पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम् । विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ २॥ गुरोराज्ञां नीत्वा वनमनुगतं दारसहितं ससौमित्रिं त्यक्त्वेप्सितमपि सुराणां नृपसुखम्…

वट सावित्री व्रत! पतिव्रता का प्रतीक, जानिए व्रत कथा, महत्व, पूजन विधि और लाभ

vat savitri vrat

वट सावित्री व्रत, हिंदू धर्म में सुहागिन स्त्रियों द्वारा किया जाने वाला एक महत्वपूर्ण व्रत है। यह व्रत जेष्ठ माह की अमावस्या के दिन मनाया जाता है और इस दिन पत्नियां अपने पति की लंबी आयु और सुखी वैवाहिक जीवन की कामना करती हैं। वट सावित्री व्रत की कहानी पतिव्रता सावित्री के अटूट प्रेम और…

भगवान श्री कृष्ण के 108 नाम

|| भगवान श्री कृष्ण के 108 नाम || ॐ कृष्णाय नमः । ॐ कमलनाथाय नमः। ॐ वासुदेवाय नमः। ॐ सनातनाय नमः। ॐ वासुदेवात्मजाय नमः। ॐ पुण्यायै नमः। ॐ लीलामनुशा विग्रहाय नमः। ॐ श्रीवत्स कौस्तुभ धाराय नमः। ॐ यशोदावत्सलाय नमः ॐ हरये नमः। ((10)) ॐ चतुर्भुजतत्चक्रसिगदा नमः। ॐ शंखभुजायुदाय नमः। ॐ देवकीनंदनाय नमः। ॐ श्रीशाय नमः।…

बिल्वाष्टक

|| बिल्वाष्टक || त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः । शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ॥ अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे । शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥ शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् । सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम् ॥ दन्तिकोटि सहस्राणि वाजपेय शतानि च । कोटिकन्या महादानं एकबिल्वं…

राघवेन्द्र अष्टोत्तर शतनामावली

|| राघवेन्द्र अष्टोत्तर शतनामावली || ॐ स्ववाग्दे व तासरि द्ब क्तविमली कर्त्रे नमः ॐ राघवेंद्राय नमः ॐ सकल प्रदात्रे नमः ॐ भ क्तौघ संभे दन द्रुष्टि वज्राय नमः ॐ क्षमा सुरॆंद्राय नमः ॐ हरि पादकंज निषेव णालब्दि समस्ते संपदे नमः ॐ देव स्वभावाय नमः ॐ दि विजद्रुमाय नमः ॐ इष्ट प्रदात्रे नमः ॐ भव्य स्वरूपाय…

साईं बाबा व्रत, 9 गुरुवार में बदलें अपनी किस्मत! जानिए विधि और लाभ

shree sai baba

साईं बाबा, जिन्हें शिरडी साईं बाबा के नाम से भी जाना जाता है, भारत के एक महान आध्यात्मिक गुरु और फकीर थे। उन्हें संत माना जाता है, जिनका हिंदू और मुस्लिम दोनों ही उनके जीवनकाल और बाद में श्रद्धा रखते थे। उनका जन्म और प्रारंभिक जीवन अस्पष्ट है। वह बाल रूप में शिरडी गांव में…

श्री सुब्रह्मण्यहृदय स्तोत्रम्

|| श्री सुब्रह्मण्य हृदय स्तोत्रम् || ॥ करन्यासः ॥ ॐ सुब्रह्मण्याय अङ्गुष्टाभ्यां नमः । षण्मुखाय तर्जनीभ्यां नमः । शक्तिधराय मध्यमाभ्यां नमः । षड्त्रिंशत्कोणाय अनामिकाभ्यां नमः । सर्वतोमुखाय कनिष्ठिकाभ्यां नमः । तारकान्तकाय करतल करपृष्ठाभ्यां नमः ॥ ॥ हृदयादि न्यासः ॥ ॐ सुब्रह्मण्याय हृदयाय नमः । षण्मुखाय शिरसे स्वाहा । शक्तिधराय शिखायै वषट् । षड्त्रिंशत्कोणाय कवचाय हुम्…

श्री स्कन्दवेदपाद स्तोत्रम्

|| श्री स्कन्दवेदपाद स्तोत्रम् || श्रीमहागणाधिपतये नमः । पुरा स्कन्दो महाबाहुः प्राप्य कौमारजाङ्गलम् । कुमाराद्रि समासाध्य जित्वा तारकमोजसा ॥ वासुकिं भुजगेन्द्रं च कृत्वा पूर्णमनोरथम् । स्वांशं तस्मिन् प्रतिष्ठाप्य धारातीरे मनोरमे ॥ देवभूदेव सङ्घैश्च देवानीकयुतो वशी । सुरेन्द्रयाज्ञया तस्य कन्यां स्वीकृत्य तत्रहि ॥ स्वामिकार्तिकमासाद्य तां विवाह महोत्सवेः । तत्रस्थितं मोदमानमानसं मणिमन्दिरे ॥ देवसेना पतिस्वाङ्गहर्षं चापि सुधाकरम्…

स्कन्द षष्ठि कवचम्

|| स्कन्द षष्ठि कवचम् || काप्पु तुदिपोर्क्कु वल्विणैपोम् तुन्बम् पोम् नॆन्जिल् पदिपोर्कु सॆल्वम् पलितु कथित्तु ओन्गुम् निष्टैयुङ् कैकूडुम् निमलर् अरुल् कन्दर् शष्ठि कवचन् तनै अमरर् इडर् तीर अमरम् पुरिन्द कुमरनडि नॆन्जे कुऱि नूल् षष्टियै नोक्क शरवन भवनार् सिश्टरुक् कुडवुम् सॆन्कदिर् वेलोन् पादम् इरण्डिल् पन्मणि चदन्गै गीतम् पाड किङ्किणि याड मैय नडन्चॆयुम् मयिल् वाहननार् कैयिल् वेलाल्…

सुब्रह्मण्य स्तोत्रम्

|| सुब्रह्मण्य स्तोत्रम् || युधिष्ठिरौवाच- भगवन्श्रोतुमिच्छामि नामानि च महात्मनः । त्रिषु लोकेषु यान्यस्य विख्यातानि द्विजोत्तम ॥ १॥ वैशम्पायन उवाच- इत्युक्तः पाण्डवेयेन महात्मा ऋषिसन्निधौ । उवाच भगवांस्तत्र मार्कण्डेयो महातपाः ॥ २॥ आग्नेयश्चैव स्कन्दश्च दीप्तकीर्तिरनामयः । मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः ॥ ३॥ कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः । शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥ ४॥ अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा । दीप्तशक्तिः…

श्री बटुक भैरव अष्टोत्तर शतनामावली

|| श्री बटुक भैरव अष्टोत्तर शतनामावली || ओं भैरवाय नमः । ओं भूतनाथाय नमः । ओं भूतात्मने नमः । ओं भूतभावनाय नमः । ओं क्षेत्रदाय नमः । ओं क्षेत्रपालाय नमः । ओं क्षेत्रज्ञाय नमः । ओं क्षत्रियाय नमः । ओं विराजे नमः । ९ ओं श्मशानवासिने नमः । ओं मांसाशिने नमः । ओं खर्पराशिने नमः…

श्री षडानन स्तुति

|| श्री षडानन स्तुति || श्रीगौरीसहितेशभालनयनादुद्भूतमग्न्याशुग- व्यूढं विष्णुपदीपयश्शरवणे सम्भूतमन्यादृशम् । षोढाविग्रहसुन्दरास्यममलं श्रीकृत्तिकाप्रीतये शर्वाण्यङ्कविभूषणं स्फुरतु मच्चित्ते गुहाख्यं महः ॥ त्रिषडकृशदृगब्जष्षण्मुखाम्भोरुहश्रीः द्विषडतुलभुजाढ्यः कोटिकन्दर्पशोभः । शिखिवरमधिरूढः शिक्षयन् सर्वलोकान् कलयतु मम भव्यं कार्तिकेयो महात्मा ॥ यद्रूपं निर्गुणं ते तदिह गुणमहायोगिभिर्ध्यानगम्यं यच्चान्यद्विश्वरूपं तदनवधितया योगिभिश्चाप्यचिन्त्यम् । षड्वक्त्राष्टादशाक्षाद्युपहितकरुणामूर्तिरेषैव भाति स्वाराध्याशेषदुःखप्रशमनबहुलीलास्पदा चाप्यतुल्या ॥ यच्छ्रीमत्पादपङ्केरुहयुगलमहापादुके स्वस्वमूर्ध्ना धर्तुं विष्णुप्रमुख्या अपि च सुमनसः प्रागकुर्वंस्तपांसि । तत्तादृक्स्थूलभूतं…

मुरुकाष्टकम्

|| मुरुकाष्टकम् || ॐ श्री गणेशाय नमः मुरुकष्षण्मुखस्स्कन्दः सुब्रह्मण्यश्शिवात्मजः । वल्लीसेनापतिः पातु विघ्नराजानुजस्सदा ॥ मुरुक श्रीमतान्नाथ भोगमोक्षप्रद प्रभो । देवदेव महासेन पाहि पाहि सदा विभो ॥ मुरुकं मुक्तिदं देवं मुनीनां मोदकं प्रभुम् । मोचकं सर्वदुःखानां मोहनाशं सदा नुमः ॥ मुरुकेण मुकुन्देन मुनीनां हार्दवासिना । वल्लीशेन महेशेन पालितास्सर्वदा वयम् ॥ मुरुकाय नमः प्रातः मुरुकाय नमो निशि…

श्री जयस्कन्द स्तोत्रम्

|| श्री जयस्कन्द स्तोत्रम् || ॥ श्रीः ॥ जय देवेन्द्रजाकान्त जय मृत्युञ्जयात्मज । जय शैलेन्द्रजासूनो जय शम्भुगणावृत ॥ जय तारकदर्पघ्न जय विघ्नेश्वरानुज । जय देवेन्द्र-जामातः जय पङ्कजलोचन ॥ जय शङ्करसम्भूत जय पद्मासनार्चित । जय दाक्षायणीसूनो जय काशवनोद्भव ॥ जय भागीरथीसूनो जय पावकसम्भव । जय पद्मजगर्वघ्न जय वैकुण्ठपूजित ॥ जय भक्तेष्टवरद जय भक्तार्तिभञ्जन । जय भक्तपराधीन…

श्री स्वामिनाथषट्कम्

|| श्रीस्वामिनाथषट्कम् || हे स्वामिनाथार्तबन्धो । भस्मलिप्ताङ्ग गाङ्गेय कारुण्यसिन्धो ॥ रुद्राक्षधारिन्नमस्ते रौद्ररोगं हर त्वं पुरारेर्गुरोर्मे । राकेन्दुवक्त्रं भवन्तं माररूपं कुमारं भजे कामपूरम् ॥ मां पाहि रोगादघोरात् मङ्गलापाङ्गपातेन भङ्गात्स्वराणाम् । कालाच्च दुष्पाककूलात् कालकालस्य सूनुं भजे क्रान्तसानुम् ॥ ब्रह्मादयो यस्य शिष्याः ब्रह्मपुत्रा गिरौ यस्य सोपानभूताः । सैन्यं सुराश्चापि सर्वे सामवेदादिगेयं भजे कार्तिकेयम् ॥ काषाय संवीतगात्रं कामरोगादि संहारिभिक्षान्न…