श्रीबहुरूपगर्भस्तोत्रम्

|| श्रीबहुरूपगर्भस्तोत्रम् || ॐ ब्रह्मादिकारणातीतं स्वशक्त्यानन्दनिर्भरम् । नमामि परमेशानं स्वच्छन्दं वीरनायकम् ॥ १॥ कैलासशिखरासीनं देवदेवं जगद्गुरुम् । पप्रच्छ प्रणता देवी भैरवं विगतामयम् ॥ २॥ श्रीदेव्युवाच – प्रायश्चित्तेषु सर्वेषु समयोल्लङ्घनेषु च । महाभयेषु घोरेषु तीव्रोपद्रवभूमिषु ॥ ३॥ छिद्रस्थानेषु सर्वेषु सदुपायं वद प्रभो । येनायासेन रहितो निर्दोषश्च भवेन्नरः ॥ ४॥ श्रीभैरवः उवाच – श‍ृणु देवि परं गुह्यं…

अमरेश्वरस्तोत्रम्

|| अमरेश्वरस्तोत्रम् || कृष्णावेणीतटावास तृष्णाहृत्तुष्टमानस । त्रासहारिमहावीर त्राहि माममरेश्वर ॥ १॥ आन्ध्रदेशकृतावास चान्तरस्थमहारस । दुःखान्महाशक्तिधर त्राहि माममरेश्वर ॥ २॥ श्रीधान्यवाटिकाक्षेत्ररञ्जनानर्थभञ्जन । जननान्तत्रासहर त्राहि माममरेश्वर ॥ ३॥ नानोत्पातप्रशमन मनःशान्तिदचिन्तन । अधिष्ठितामरपुर त्राहि माममरेश्वर ॥ ४॥ चामुण्डाशक्तिसहित पराजितनिजाहित । हितकारिन् महाधीर त्राहि माममरेश्वर ॥ ५॥ प्रणवेशादिभिः पञ्चलिङ्गैस्त्वां सहितं न च । पश्यतां भीररिहर त्राहि माममरेश्वर ॥ ६॥…

अनादिकल्पेश्वरस्तोत्रम्

|| अनादिकल्पेश्वरस्तोत्रम् || श्रीगणेशाय नमः ॥ कर्पूरगौरो भुजगेन्द्रहारो गङ्गाधरो लोकहितावहः सः । सर्वेश्वरो देववरोऽप्यघोरो योऽनादिकल्पेश्वर एव सोऽसौ ॥ १॥ कैलासवासी गिरिजाविलासी श्मशानवासी सुमनोनिवासी । काशीनिवासी विजयप्रकाशी योऽनादिकल्पेश्वर एव सोऽसौ ॥ २॥ त्रिशूलधारी भवदुःखहारी कन्दर्पवैरी रजनीशधारी । कपर्दधारी भजकानुसारी योऽनादिकल्पेश्वर एव सोऽसौ ॥ ३॥ लोकाधिनाथः प्रमथाधिनाथः कैवल्यनाथः श्रुतिशास्त्रनाथः । विद्यार्थनाथः पुरुषार्थनाथो योऽनादिकल्पेश्वर एव सोऽसौ ॥ ४॥…

अघोरमूर्तिस्तोत्रम्

|| अघोरमूर्तिस्तोत्रम् || अघोरस्तोत्रं ॐ श्रीगणेशाय नमः । श्रीभैरव उवाच- कैलाशशिखरासीनं भक्तानुग्रहकाम्यया । पप्रच्छ प्रणता देवी भैरवं विगतामयम् ॥ १॥ ब्रह्मादिकारणातीतं स्वशक्त्या नन्दिनिर्भरम् । नमामि परमेशानं स्वच्छन्दं वीरनायकम् ॥ २॥ श्रीदेवी उवाच- प्रायश्चित्तेषु सर्वेषु समयोल्लङ्घनेषु च । महाभयेषु घोरेषु तीव्रोपद्रवभूमिषु ॥ ३॥ छिद्रस्थानेषु सर्वेषु उपायं वद मे प्रभो । येनायासेन रहितो निर्दोषश्च भवेन्नरः ॥ ४॥…

कामाख्या ध्यानं स्तोत्रं च

|| कामाख्या ध्यानं स्तोत्रं च || कामाख्या ध्यानम् रविशशियुतकर्णा कुंकुमापीतवर्णा मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा । अभयवरदहस्ता साक्षसूत्रप्रहस्ता प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १॥ अरुणकमलसंस्था रक्तपद्मासनस्था नवतरुणशरीरा मुक्तकेशी सुहारा । शवहृदि पृथुतुङ्गा स्वाङ्घ्रियुग्मा मनोज्ञा शिशुरविसमवस्त्रा सर्वकामेश्वरी सा ॥ २॥ विपुलविभवदात्री स्मेरवक्त्रा सुकेशी दलितकरकदन्ता सामिचन्द्रावतंसा । मनसिज-दृशदिस्था योनिमुद्रालसन्ती पवनगगनसक्ता संश्रुतस्थानभागा । चिन्ता चैवं दीप्यदग्निप्रकाशा धर्मार्थाद्यैः साधकैर्वाञ्छितार्था ॥ ३॥ कामाख्या…

श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम् ३

|| श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम् ३ || ॥ श्रीः ॥ ॥ सिद्धाः ऊचुः॥ भगवन् वेङ्कटेशस्य नाम्नामष्टोत्तरं शतम् । अनुब्रूहि दयासिन्धो क्षिप्रसिद्धिप्रदं नृणाम् ॥ १॥ ॥ नारद उवाच॥ सावधानेन मनसा श‍ृन्वन्तु तदिदं शुभम् । जप्तं वैखानसैः पूर्वं सर्वसौभाग्यवर्धनम् ॥ २॥ ओङ्कारपरमार्थश्च नरनारायणात्मकः । मोक्षलक्ष्मीप्राणकान्तो वेङ्कटाचलनायकः ॥ ३॥ करुणापूर्णहृदयः टेङ्कारजपसौख्यदः । शास्त्रप्रमाणगम्यश्च यमाद्यष्टाङ्गगोचरः ॥ ४॥ भक्तलोकैकवरदो वरेण्यो भयनाशनः । यजमानस्वरूपश्च…

श्रीवेङ्कटेश्वर द्वादशमञ्जरिकास्तोत्रम्

|| श्रीवेङ्कटेश्वर द्वादशमञ्जरिकास्तोत्रम् || श्रीरस्तु ॥ श्री कल्याण गुणोल्लासं चिद्विलासं महौजसम् । शेषाद्रिमस्तकावासं श्रीनिवासं भजामहे ॥ १॥ वाराहवेष भूलोकं लक्ष्मीमोहन विग्रहम् । वेदान्त गोचरं देवं वेङ्कटेशं भजामहे ॥ २॥ साङ्गाना मर्चिताकारं प्रसन्न मुखपङ्कजम् । विश्वविश्वम्भराधीशं वृषाद्रीशं भजामहे ॥ ३॥ कनत्कनक वेलाढ्यं करुणा वरुणालयम् । श्री वासुदेव चिन्मूर्तिं शेषाद्रीशं भजामहे ॥ ४॥ घनाघनं शेषाद्रि शिखरानन्द मन्दिरम्…

श्रीवेङ्कटेश्वरदिव्यवर्णनस्तोत्रम्

|| श्रीवेङ्कटेश्वरदिव्यवर्णनस्तोत्रम् || ॐ नमो भगवते वासुदेवाय नमः । श्रीराम जय राम जय जय राम । ॐ शिरं वज्रकिरीटम् । वदनं शशिवर्णप्रकाशम् । भाले कस्तूरि श्रीगन्धतिलकम् । कर्णं वज्रकुण्डल शोभितम् । नासिका सुवासिका पुष्पदलम् । नयने शशिमण्डलप्रकाशम् । कण्ठे सुवर्णपुष्पमालालङ्कृतम् । हृदये श्रीनिवासमन्दिरम् । करं करुणाभयसागरम् । भुजे शङ्खचक्रगदाधरम् । स्कन्धे सुवर्णयज्ञोपवीतभूषणम् । सर्वाङ्गे स्वर्णपीताम्बरधरम्…

श्रीव्यङ्कटेशस्तोत्रम्

|| श्रीव्यङ्कटेशस्तोत्रम् || यो लोकरक्षार्थमिहावतीर्य वैकुण्ठलोकात्सुरवर्यवर्यः । शेषाचले तिष्ठति योऽनवद्ये तं व्यङ्कटेशं शरणं प्रपद्ये ॥ १॥ पद्मावतीमानसराजहंसः कृपाकटाक्षानुगृहीतहंसः । हंसात्मनादिष्टनिजस्वभावस्तं व्यङ्कटेशं शरणं प्रपद्ये ॥ २॥ महाविभूतिः स्वयमेव यस्य पदारविन्दं भजते चिरस्य । तथापि योऽर्थं भुवि सञ्चिनोति तं व्यङ्कटेशं शरणं प्रपद्ये ॥ ३॥ य आश्विने मासि महोत्सवार्थं शेषाद्रिमारुह्य मुदातितुङ्गम् । यत्पादमीक्षन्ति तरन्ति ते वै तं व्यङ्कटेशं…

श्रीश्रीनिवासस्तोत्रम्

|| श्रीश्रीनिवासस्तोत्रम् || प्रातः स्मरामि रमया सह वेङ्कटेशं मन्दस्मितं मुखसरोरुह-कान्तिरम्यम् । माणिक्य-कान्ति-विलसन्-मुकुटोर्ध्व-पुण्ड्रं पद्माक्ष-लक्ष-मणि-कुण्डल-मण्डिताङ्गम् ॥ १॥ प्रातर्भजामि कर-रम्य-सु-शङ्खचक्रं भक्ताभय-प्रद-कटिस्थल-दत्तपाणिम् । श्रीवत्स-कौस्तुभ-लसन्-मणिकाञ्चनाढ्यं पीताम्बरं मदनकोटि-सुमोहनाङ्गम् ॥ २॥ प्रातर्नमामि परमात्म-पदारविन्दं आनन्द-सान्द्र-निलयं मणिनूपुराढ्यम् । एतत्-समस्त-जगतामपि दर्शयन्तं वैकुण्ठमत्र भजतां करपल्लवेन ॥ ३॥ व्यासराज-यतिप्रोक्तं श्लोकत्रयमिदं शुभम् । प्रातःकाले पठेद्यस्तु पापेभ्यो मुच्यते नरः ॥ ४॥ ॥ इति श्रीव्यासराजयति-विरचितं श्रीनिवासस्तोत्रं सम्पूर्णम् ॥

श्रीनिवासस्तोत्रम्

|| श्रीनिवासस्तोत्रम् || अथ विबुधविलासिनीषु विष्वङ्मुनिमभितः परिवार्य तस्थुषीषु । मदविहृतिविकत्थनप्रलापास्ववमतिनिर्मितनैजचापलासु ॥ १॥ त्रिभुवनमुदमुद्यतासु कर्तुं मधुसहसागतिसर्वनिर्वहासु । मधुरसभरिताखिलात्मभावास्वगणितभीतिषु शापतश्शुकस्य ॥ २॥ अतिविमलमतिर्महानुभावो मुनिरपि शान्तमना निजात्मगुप्त्यै । अखिलभुवनरक्षकस्य विष्णोः स्तुतिमथ कर्तुमना मनाग्बभूव ॥ ३॥ श्रियःश्रियं षङ्गुणपूरपूर्णं श्रीवत्सचिह्नं पुरुषं पुराणम् । श्रीकण्ठपूर्वामरवृन्दवन्द्यं श्रियःपतिं तं शरणं प्रपद्ये ॥ ४॥ विभुं हृदि स्वं भुवनेशमीड्यं नीळाश्रयं निर्मलचित्तचिन्त्यम् । परात्परं पामरपारमेनमुपेन्द्रमूर्तिं शरणं…

वृषाद्रिनाथस्तोत्रम्

|| वृषाद्रिनाथस्तोत्रम् || श्रीशेषशिखरिस्वामिन् रमाभृद्वक्षसस्तव विलसत्पद्मसङ्काशौ चरणौ शरणं भजे ॥ त्वत्कल्याणगुणाङ्कितामलवचःपाळी सुधास्यन्दिनी नृत्यन्ती वदने स्वयं विलसते मूढस्य मे श्रीविभो । क्षोणीमण्डलसंस्थसर्वरसिका नन्दौघसन्दायिनी दुर्मांसा शनतत्परे वनमृगे व्याप्ता न किं चन्द्रिका ॥ १॥ वेदास्सर्वसुरेश्वराः कमलभूश्शम्भुश्च मन्वादयः स्तोतुं यस्य महत्त्वमक्षमतमा व्यासादयश्चाभवन् । त्वद्दासस्त्वदुपाश्रितस्तव सुतस्तस्मादहं निर्भयः स्वामिंस्तादृशवैभस्य भवतः कर्तुं यतिष्ये स्तुतिम् ॥ २॥ श्रीवत्साङ्कयतीन्द्रसंनुतहरे श्रीवेङ्कटाख्ये गिरौ वैकुण्ठात्स्वयमागतः प्रकृतिसंश्लिष्टानिमान् प्राणिनः…

श्रीलक्ष्मीवेङ्कटेश्वरभुजङ्गस्तोत्रम्

|| श्रीलक्ष्मीवेङ्कटेश्वरभुजङ्गस्तोत्रम् || भुजङ्गाचलाग्रस्थहेमालयान्त स्थलन्नीलरत्नत्रिशाविद्ग्रहेण । मुहुर्भासयन्तं सुखान्तं महान्तं भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ १॥ स्फुरद्रत्नभास्वत्किरीटाभिरामं ललाटस्थकर्पूरचूर्णोर्ध्वपुण्ड्रम् । मनाङ्मन्दहासाधरोष्ठास्यपद्मं भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ २॥ कृपापूर्णसौम्येक्षणाब्जावलोकैः नतानेकभूतौहरक्षैकदीक्षम् । मणिस्थोमकान्तिच्छटाकर्णपूरं भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ३॥ कराग्रोल्लसच्छङ्खचक्रायुधाढ्यं रमावासरम्यायतूरः प्रदेशम् । लसत्पीतवासः प्रभारञ्जिताङ्गं भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ४॥ अनर्घस्फुरद्रत्नभूषाविशेषैः अनेकैस्सदालङ्कृतं मङ्गलाङ्गम् । सुगन्धिप्रसूनावलि स्रक्सुरम्यं भजे वेङ्कटेशं…

उज्ज्वलवेङ्कटनाथस्तोत्रम्

|| उज्ज्वलवेङ्कटनाथस्तोत्रम् || रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे शेषे शेषे विचिन्वन् जगदवननयं भात्यशेषेऽपि दोषे । निद्रामुद्रां दधानो निखिलजनगुणध्यानसान्द्रामतन्द्रां चिन्तां यां तां वृषाद्रौ विरचयसि रमाकान्त कान्तां शुभान्ताम् ॥ १॥ तां चिन्तां रङ्गक्लृप्तां वृषगिरिशिखरे सार्थयन् रङ्गनाथ श्रीवत्सं वा विभूषां व्रणकिणमहिराट्सूरिक्लृप्तापराधम् । धृत्वा वात्सल्यमत्युज्ज्वलयितुमवने सत्क्रतौ बद्धदीक्षो बध्नन्स्वीयाङ्घ्रियूपे निखिलनरपशून् गौणरज्ज्वाऽसि यज्वा ॥ २॥ ज्वालारावप्रनष्टासुरनिवहमहाश्रीरथाङ्गाब्जहस्तं श्रीरङ्गे चिन्तितार्थान्निजजनविषये योक्तुकामं तदर्हान् । द्रष्टुं…

अञ्जनशैलनाथस्तोत्रम्

|| अञ्जनशैलनाथस्तोत्रम् || पुलकिनि भुजमध्ये पूजयन्तं पुरन्ध्रीं भुवननयनपुण्यं पूरिताशेषकामम् । पुनरपि वृषशैले फुल्लनीलोत्पलाभं पुरुषमनुभवेयं पुण्डरीकायताक्षम् ॥ १॥ आजानसौहृदमपारकृपामृताब्धिं अव्याजवत्सलमवेलसुशीलमाद्यम् । आनन्दराशिमनुरागमयावरोधं आराधयामि हरिमञ्जनशैलनाथम् ॥ २॥ आताम्रपादमवदातसुवर्णचेलं आपीनबाहुशिखरोज्ज्वलशङ्खचक्रम् । आविस्स्मिताननममन्ददयाकटाक्षं आराधयामि हरिमञ्जनशैलनाथम् ॥ ३॥ अप्राकृतावयवसंहितसंनिवेशं आरूढयौवनमहीनकुमारभावम् । अम्लानकान्तिमतिवाङ्मनसानुभावं आराधयामि हरिमञ्जनशैलनाथम् ॥ ४॥ आशावकाशसमुदित्वरसर्वगन्धं आस्वादयत्सुगमसर्वरसस्वभावम् । आश्लेषगम्यसुखसंस्पृशनातिरेकं आराधयामि हरिमञ्जनशैलनाथम् ॥ ५॥ आदर्शयन्तमतिसंकुचिताक्षिशक्तिं आश्रावयन्तमखिलान् बधिरान् प्रकृत्या । आभाषयन्तमभितो…

वरदवल्लभसतोत्रम् अथवा चतुःश्लोकी

|| वरदवल्लभसतोत्रम् अथवा चतुःश्लोकी || यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः । वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥ कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽऽसनं वाहनं वेदात्मा विहगेश्वरो जवनिका माया जगन्मोहिनी । ब्रह्मेशादिसुरव्रजस्सदयितः त्वद्दासदासीगणः श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम् ॥ १॥ यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपिप्रभु- र्नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः । तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो…

नित्यानन्दस्वामिविरचितं रुचिरस्तोत्रम्

|| नित्यानन्दस्वामिविरचितं रुचिरस्तोत्रम् || (तोटकवृत्तम्) परमाद्भुत-दिव्यवपू रुचिरं रुचिरेङ्घ्रितलेङ्गुलयो रुचिराः । नखमण्डलमिन्दुनिभं रुचिरं रुचिराधिपते रखिलं रुचिरम् ॥ १॥ प्रपदे रुचिरे प्रसृते रुचिरे मृदु जानुयुगं रुचिरं रुचिरम् । करिहस्त-निभोरुयुगं रुचिरं रुचिराधिपते रखिलं रुचिरम् ॥ २॥ कटिपुष्ट-नितम्बयुगं रुचिरं नतनाभिकजं जठरं रुचिरम् । मृदुलौ स्तननीलमणी रुचिरौ रुचिराधिपते रखिलं रुचिरम् ॥ ३॥ हृदयं रुचिरं पृथुतुङ्गमुरः- स्थलमंसयुगं रुचिरं रुचिरौ । करभौ…

मुरलीनादधारास्तोत्रम्

|| मुरलीनादधारास्तोत्रम् || सान्द्राम्भोधरनीलबालवपुषा गोगोपगोपीमनः- कान्तः कान्तकरारविन्दविलसद्वंशीविनोदप्रियः । गोविन्दः कमनीयपीतवसनः गोपालबालावृतः कालिन्दीतटचारिदिव्यचरणः पायाद्यशोदाशिशुः ॥ १॥ देयाच्छ्रेयांसि भूयांस्यखिलजनमनोमोहनानन्दनादः मुग्धस्मेरास्यपद्मारुणशुभकलिकोपात्तमैत्रीविनोदः । नानारत्नप्रदीप्तो मणिमयवलयावीतहस्ताब्जमध्ये भ्राजन्नालोलताम्राङ्गुलिमिलितवपुर्वेणुखण्डो मुरारेः ॥ २॥ पीतं वासो वसानः मणिमयमकुटाबद्धपिञ्छावचूडः वृन्दारण्ये कदम्बद्रुमगहनगतस्सान्द्रनीलाम्बुदाभः । नानारत्नांशुचित्रीकृतधृततपनीयाङ्गभूषासहस्रः स्मेरास्ये संयुयुक्षुर्मधुरसमुरलीं पातु देवो मुकुन्दः ॥ ३॥ आलोलारुणपल्लवाङ्गुलिमिलद्रन्ध्रो मणिप्रोज्ज्वलो मर्त्यामर्त्यसमाजकर्षणकरस्सम्मोहनो देहिनाम् । मन्दं मन्दममन्दमोदसरसप्रेक्षाक्षणोद्भावितो/त्थावितो भूयादस्मदभीष्टपूरणविधौ वेणुर्यदूनां पतेः ॥ ४॥ सम्मूर्छद्वेणुनादामृतसरसि सुखं मज्जता…

श्रीमधुसूदनस्तोत्रम्

|| श्रीमधुसूदनस्तोत्रम् || श्रीगणेशाय नमः ॥ ओमिति ज्ञानमात्रेण रोगाजीर्णेन निर्जिता । कालनिद्रां प्रपन्नोऽस्मि त्राहि मां मधुसूदन ॥ १॥ न गतिर्विद्यते चान्या त्वमेव शरणं मम । पापपङ्के निमग्नोऽस्मि त्राहि मां मधुसूदन ॥ २॥ मोहितो मोहजालेन पुत्रदारगृहादिषु । तृष्णया पीड्यमानोऽस्मि त्राहि मां मधुसूदन ॥ ३॥ भक्तिहीनं च दीनं च दुःखशोकातुरं प्रभो । अनाश्रयमनाथं च त्राहि मां मधुसूदन…

శ్రి దత్త స్తవం

|| Sri Datta Stavam Telugu || శ్రీ గణేశాయ నమః శ్రీ సరస్వత్యై నమః శ్రీపాదవల్లభ నరసింహసరస్వతి శ్రీగురు దత్తాత్రేయాయ నమః దత్తాత్రేయం మహాత్మానం వరదం భక్తవత్సలమ్ । ప్రపన్నార్తిహరం వందే స్మర్తృగామి సనోవతు ॥ 1 ॥ దీనబంధుం కృపాసింధుం సర్వకారణకారణమ్ । సర్వరక్షాకరం వందే స్మర్తృగామి సనోవతు ॥ 2 ॥ శరణాగతదీనార్త పరిత్రాణపరాయణమ్ । నారాయణం విభుం వందే స్మర్తృగామి సనోవతు ॥ 3 ॥ సర్వానర్థహరం దేవం సర్వమంగళ మంగళమ్…

कृष्णचैतन्यद्वादशनामस्तोत्रम्

|| कृष्णचैतन्यद्वादशनामस्तोत्रम् || चैतन्यः कृष्णचैतन्यो गौराङ्गो द्विजनायकः । यतीनां दण्डिनां चैव न्यासिनां च शिरोमणिः ॥ १॥ रक्ताम्बरधरः श्रीमान् नवद्वीपसुधाकरः । प्रेमभक्तिप्रदश्चैव श्रीशचीनन्दनस्तथा ॥ २॥ द्वादशैतानि नामानि त्रीसन्ध्यं यः पठेन्नरः । तस्य वाञ्छासुसिद्धिः स्याद्भक्तिः श्रीलपदाम्बुजे ॥ ३॥ इति सार्वभौम भट्टाचार्यविरचितं कृष्णचैतन्यद्वादशनामस्तोत्रं सम्पूर्णम् ।

मालावतिकृतं श्रीकृष्णस्तोत्रम्

|| मालावतिकृतं श्रीकृष्णस्तोत्रम् || मालावत्युवाच । वन्दे तं परमात्मानं सर्वकारणकारणम् । विना येन शवाः सर्वे प्राणिनो जगतीतले ॥ ९॥ निर्लिप्तं साक्षिरूपं च सर्वेषां सर्वकर्मसु । विद्यमानं न दृष्टं च सर्वैः सर्वत्र सर्वदा ॥ १०॥ येन सृष्टा च प्रकृतिः सर्वाधारा परात्परा । ब्रह्मविष्णुशिवादीनां प्रसूर्या त्रिगुणात्मिका ॥ ११॥ जगत्स्रष्टा स्वयं ब्रह्मा नियतो यस्य सेवया । पाता विष्णुश्च…

सन्नामभूषणस्तोत्रम्

|| सन्नामभूषणस्तोत्रम् || गोपालाय धराधरेन्द्रपतये स्वीयार्तिहत्रे सुर त्रासाम्भोधिनिमग्नदेवनिचयोद्धर्त्रे यशोदात्मने । श्रीमन्नन्दसुताय गोपवनितासंलालिताय ध्रुवं कण्ठस्थापितकौस्तुभाय जलदश्यामाय तुभ्यं नमः ॥ १॥ यन्नामलवसंस्पर्शान्न तिष्ठति पराश्रयः । तं गोपीहृदयानन्ददायकं प्रभुमाश्रये ॥ २॥ यन्नामसम्भावनया गजेन्द्रो ग्राहाद्विमुक्तः परमं पदं च । जगाम तन्नामशतं च साष्टकं वदाम्यहं भक्तियुतो यथामति ॥ ३॥ पूर्वं श्रीवासुदेवेन नाम्नामष्टोत्तरं शतम् । कृतं यस्य क्रमात्तस्य तत्तन्नामानुसारतः ॥ ४॥…

श्रीसर्वेश्वरप्रपत्तिस्तोत्रम्

|| श्रीसर्वेश्वरप्रपत्तिस्तोत्रम् || कृष्णं सर्वेश्वरं देवमस्माकं कुलदैवतम् । मनसा शिरसा वाचा प्रणमामि मुहुर्मुहुः ॥ १॥ कारुण्यसिन्धुं स्वजनैकबन्धुं कैशोरवेषं कमनीयकेशम् । कालिन्दिकूले कृतरासगोष्ठिं सर्वेश्वरं तं शरणं प्रपद्ये ॥ २॥ वेदैकगम्यं भुवनैकरम्यं विश्वस्य जन्मस्थितिभङ्गहेतुम् । सर्वाधिवासं न परप्रकाशं सर्वेश्वरं तं शरणं प्रपद्ये ॥ ३॥ राधाकलत्रं मनसापरत्रं हेयास्पृशं दिव्यगुणैकभूमिं पद्माकरालालितपादपद्मं सर्वेश्वरं तं शरणं प्रपद्ये ॥ ४॥ आभीरदारानयनाब्जकोषैः संवर्चितास्यं…

श्रीसर्वोत्तमस्तोत्रम्

|| श्रीसर्वोत्तमस्तोत्रम् || प्राकृतधर्मानाश्रयमप्राकृतनिखिलधर्मरूपमिति । निगमप्रतिपाद्यं यतच्छुद्धं साकृति स्तौमि ॥ १॥ कलिकालतमश्छन्नदृष्टित्वाद्विदुषामपि । सम्प्रत्यविषयस्तस्य माहात्म्यं समभूद्भुवि ॥ २॥ दयया निजमाहात्म्यं करिष्यन् प्रकटं हरिः । वाण्या यदा तदा स्वास्यं प्रादुर्भूतं चकार हि ॥ ३॥ तदुक्तमपि दुर्बोधं सुबोधं स्याद्यथा तथा । तन्नामाष्टोत्तरशतं प्रवक्ष्याम्यखिलाघहृत् ॥ ४॥ ऋषिरग्निकुमारस्तु नाम्ना छन्दो जगत्यसौ । श्रीकृष्णाऽस्यं देवता च बीजं कारुणिकः प्रभुः ॥…

स्फुरत्कृष्णप्रेमामृतस्तोत्रम्

|| स्फुरत्कृष्णप्रेमामृतस्तोत्रम् || स्फुरत्कृष्णप्रेमामृतरसभरेणातिभरिता विहारात्कुर्वाणा व्रजपतिविहाराब्धिषु सदा । प्रिया गोपीभर्तुः स्फुरतु सततं वल्लभ इति प्रधावत्यस्माकं हृदि सुभगमूर्तिः सकरुणा ॥ १॥ श्रीभागवतप्रतिपदमणिवरभावांशुभूषिता मूर्तिः । श्रीवल्लभाभिधानस्तनोति निजदास्यसौभाग्यम् ॥ २॥ मायावादतमो निरस्य मधुभित्सेवाख्यवर्त्माद्भुतं श्रीमद्गोकुलनाथसङ्गमसुधासम्प्रापकं तत्क्षणात् । दुष्प्रापं प्रकटीचकार करुणारागादिसम्मोहनः स श्रीवल्लभभानुरुल्लसति यः श्रीवल्लवीशान्तरः ॥ ३॥ क्वचित्पाण्डित्यं चेन्न निगमगतिः सापि यदि न क्रिया सा सापि स्याद्यदि न हरिमार्गे परिचयः…

श्रीस्वामिनारायणध्यानस्तोत्रम्

|| श्रीस्वामिनारायणध्यानस्तोत्रम् || आदौ प्रेमवतीवृषाङ्गजननं सन्नैकतीर्थाटनं दुष्कर्मोपशमं च साधुशरणं सद्धर्मसंस्थापनम् । हिंसावर्जितभूरियज्ञकरणं मूर्तिप्रतिष्ठापनं आर्यस्थापनमक्षराख्यगमनं सत्सङ्गिसज्जीवनम् ॥ १॥ श्रीमच्छारदपूर्णचन्द्रविलसत्स्मेराननं श्रीहरिं तुङ्गे पीठवरे स्थितं परिवृतं सद्भक्तवृन्दैर्यथा । ताराभिर्विधुमर्च्यमानमुरुधा तैश्चन्दनैः कौसुमै- हरैः शेखरपङ्किभिश्च हृदये शुक्लाम्बरं चिन्तये ॥ २॥ पातुं धर्ममधर्ममुत्खनयितुं श्रीभक्तिधर्माङ्गतो जातायोत्तरकोशलेषु दयया सर्वेश्वरेशाय च । तृप्तिं वाक्यसुधारसैर्विदधते नैजैर्निजानां मुहु- तस्मै श्री हरये नमोऽस्तु सहजानन्दाय सद्वर्णिने ॥ ३॥…

श्रीस्वामिनारायणस्तोत्रम्

|| श्रीस्वामिनारायणस्तोत्रम् || ऊर्ध्व तथाधो नहि यस्य मानं तस्मिन् महोधामनि राजमानम् । मुक्तव्रजानामधिराजमानं श्रीस्वामिनारायणमानमामि ॥ १॥ ब्रह्माण्डसन्दोहविभासिकान्तिं नैकात्मकल्याणनिगूढकान्तिम् । मनुष्यरूपार्पितदिव्यशान्तिं श्रीस्वामिनारायणमानमामि ॥ २॥ मनुष्यरूपं प्रतिमास्वरूपं तथाक्षरे धामनि दिव्यरूपम् । यस्यास्त्यभिन्नं कमनीयरूपं श्रीस्वामिनारायणमानमामि ॥ ३॥ दिव्याम्बराभूषणभूषिताङ्गं दिव्याद्वितीयाकृतिमञ्जुलाङ्गम् । दिव्यत्वसम्पादकसङ्गिसङ्गं श्रीस्वामिनारायणमानमामि ॥ ४॥ स्वस्वामिनारायणनाममन्त्रं स्वयं दिशन्तं भवपारयन्त्रम् । प्रौढप्रतापाश्रितलोकतन्त्रं श्रीस्वामिनारायणमानमामि ॥ ५॥ योगाद्विना कारितसत्समाधिं सद्भक्तसङ्घातविनाशिताधिम् । सम्प्रापयन्तं…

श्रीहंसाष्टकस्तोत्रम्

|| श्रीहंसाष्टकस्तोत्रम् || श्रीहंसं कृष्णरूपञ्च शुभ्रं शान्तस्वरूपकम् । भगवन्तं परब्रह्म नमामि करुणाकरम् ॥ १॥ परम दिव्य धवल श्रीहंस भगवान् जो अतीव शान्तमय, करुणार्णव और परब्रह्म श्रीकृष्णस्वरूप उनको समग्र विधा नमन करते हैं ॥ १॥ दिव्यं रूपधरं कृष्णं सर्वदेव प्रपूजितम् । श्रीहंस परमाधारं प्रणमामि प्रभाकरम् ॥ २॥ जो समस्त देववृन्दों के द्वारा परिपूजित हैं और परम…

श्रीअनन्तानन्दाचार्यकृतं श्रीराममन्त्रराजपरम्परा स्तोत्रम्

|| श्रीअनन्तानन्दाचार्यकृतं श्रीराममन्त्रराजपरम्परा स्तोत्रम् || परधाम्नि स्थितो रामःपुण्डरीकायतेक्षणः । सेवया परया जुष्टो जानक्यै तारकं ददौ ॥ १॥ श्रियः श्रीरपि लोकानां दुखोद्धरणहेतवे । हनूमते ददौ मन्त्रं सदा रामाङ्घ्रिसेविने ॥ २॥ ततस्तु ब्रह्मणा प्राप्तो मुह्यमानेन मायया । कल्पान्तरे तु रामो वै ब्रह्मणे दत्तवानिमम् ॥ ३॥ मन्त्रराजजपं कृत्वा धाता निर्मातृतां गतः । त्रयीसारमिमं धातुर्वसिष्ठो लब्धवान् परम् ॥ ४॥…

श्रीरामसर्वस्वस्तोत्रम्

|| श्रीरामसर्वस्वस्तोत्रम् || ॥ अथ श्रीरामसर्वस्वस्तोत्रम् ॥ रामो माता मत्पितारामचन्द्रो भ्रातारामो मत्सखा रामचन्द्रः । रामः स्वामी राम एवार्थदाता रामादन्यं नैव जाने न जाने ॥ १॥ रामः सेव्यो वन्दनीयोऽपि रामो रामोनित्यं मादृशैश्चितनीयः । रामो ज्ञानं ध्यानगम्योऽपि रामो रामादन्यं नैव जाने न जाने ॥ २॥ रामो भुक्तिर्मुक्तिदाता च रामो रामोऽस्माकं राजते राजराजः । लोकेऽस्माभिर्लोक्यते रामचन्द्रो रामादन्यं नैव…

श्रीसरस्वतीस्तोत्रं अगस्त्यमुनिप्रोक्तम्

|| श्रीसरस्वतीस्तोत्रं अगस्त्यमुनिप्रोक्तम् || श्रीगणेशाय नमः । या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैस्सदा पूजिता (वन्दिता) सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ १॥ दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालान्दधाना हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण । भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ २॥ सुरासुरासेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका । विरिञ्चिपत्नी…

श्रीसरस्वतीस्तोत्रं इन्द्रकृतम् सार्थम्

|| श्रीसरस्वतीस्तोत्रं इन्द्र कृतम् सार्थम् || अथ श्रीसरस्वतीस्तोत्रम् । भृङ्गनीलनीलाञ्जनालका, पद्मरागगाङ्गेयमौलिका । पूर्णचन्द्रबिम्बोज्ज्वलानना, श्रीसरस्वती मे प्रसीदतु ॥ १॥ फुल्लनेत्रपङ्केरुहान्विता, रत्नकॢप्तताटङ्कभूषिता । चम्पकप्रसूनाभनासिका, श्रीसरस्वती मे प्रसीदतु ॥ २॥ दर्पणप्रभागण्डमण्डला, पल्लवाधरा दन्तकुट्मला । मन्दहासिनी कम्बुकन्धरा, श्रीसरस्वती मे प्रसीदतु ॥ ३॥ दीर्घबाहुका चातिकोमला, रत्नकञ्चुका पीवरस्तना । स्वर्णमौक्तिकाकर्णभूषणा, श्रीसरस्वती मे प्रसीदतु ॥ ४॥ मञ्जुभाषणा चावलित्रयी, सुन्दरोदरा निम्ननाभिका । लम्बितोदराधारमेखला,…

श्री श्रीशगुणदर्पणस्तोत्रम्

|| श्री श्रीशगुणदर्पणस्तोत्रम् || या सुगन्धास्यनासादिनवद्वाराऽखिलेन या । दुराधर्षा सर्वसस्योदयार्थं या करीषिणी ॥ १॥ या नित्यपुष्टा सर्वाङ्गैः सौन्दर्यादिगुणैरपि । ई॒श्वरी॑ꣳ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ २॥ (श्रीसूक्तम् ९) मातर्लक्ष्मि नमस्तुभयं माधवप्रियमानिनि । युवां विश्वस्य पितरावितरेतरयोगिनौ ॥ ३॥ “समना” किल मातस्त्वममुना ततयोगिनी । मम नाथेन देवश्च विमनाश्च न स त्वयि ॥ ४॥ त्वं वेदमानिनी वेदवेद्यः किल स…

श्रीस्तोत्रम्

|| श्रीस्तोत्रम् || अथाग्नेये षट्त्रिंशदधिकद्विशततमोऽध्यायः । पुष्कर उवाच – राज्यलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः । स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत् ॥ १॥ इन्द्र उवाच – नमस्ते सर्वलोकानां जननीमब्धिसम्भवाम् । varसर्वभूतानां जीवनमम्बुसम्भवाम् श्रियमुन्निन्द्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥ २॥ त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनि । सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ ३॥ यज्ञविद्या महाविद्या गुह्यविद्या च…

सिद्धिलक्ष्मीस्तोत्रम्

|| सिद्धिलक्ष्मीस्तोत्रम् || श्री गणेशाय नमः । ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप् छन्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त दुःखक्लेशपीडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः । ॐ सिद्धिलक्ष्मी अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः । ॐ क्लीं अमृतानन्दे मध्यमाभ्यां नमः । ॐ श्रीं दैत्यमालिनी अनामिकाभ्यां नमः । ॐ तं तेजःप्रकाशिनी कनिष्ठिकाभ्यां नमः । ॐ ह्रीं…

बुधादिभिः कृतं शिवपार्वतीस्तोत्रम्

|| बुधादिभिः कृतं शिवपार्वतीस्तोत्रम् || बुधस्तुष्टाव प्रथममिला च तदनन्तरम् । ततः पुरूरवाः पुत्रो गौरीं देवीं च शङ्करम् ॥ १०३॥ बुध उवाच । यौ कुङ्कुमेन स्वशरीरजेन स्वभावहेमप्रतिमौ सरूपौ । यावर्चितौ स्कन्दगणेश्वराभ्यां तौ मे शरण्यौ शरणं भवेताम् ॥ १०४॥ इलोवाच । संसारतापत्रयदावदग्धाः शरीरिणो यौ परिचिन्तयन्तः । सद्यः परां निर्वृतिमाप्नुवन्ति तौ शङ्करौ मे शरणं भवेताम् ॥ १०५॥ आर्ता…

मत्स्यस्तोत्रम्

|| मत्स्यस्तोत्रम् || श्रीगणेशाय नमः । नूनं त्वं भगवान्साक्षाद्धरिर्नारायणोऽव्ययः । अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ १॥ नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर । भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २॥ सर्वे लीलावतारास्ते भूतानां भूतिहेतवः । ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ ३॥ न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत्प्रियात्मनः । यथेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्भुतं हि नः ॥ ४॥ इति…

श्री श्यामलासहस्रनामस्तोत्रम्

|| श्री श्यामलासहस्रनामस्तोत्रम् || नामसारस्तवः सर्वश‍ृङ्गारशोभाढ्यां तुङ्गपीनपयोधराम् । गङ्गाधरप्रियां देवीं मातङ्गीं नौमि सन्ततम् ॥ १॥ श्रीमद्वैकुण्ठनिलयं श्रीपतिं सिद्धसेवितम् । कदाचित्स्वप्रियं लक्ष्मीर्नारायणमपृच्छत ॥ २॥ लक्ष्मीरुवाच किं जप्यं परमं नॄणां भोगमोक्षफलप्रदम् । सर्ववश्यकरं चैव सर्वैश्वर्यप्रदायकम् ॥ ३॥ सर्वरक्षाकरं चैव सर्वत्र विजयप्रदम् । ब्रह्मज्ञानप्रदं पुंसां तन्मे ब्रूहि जनार्दन ॥ ४॥ भगवानुवाच नामसारस्तवं पुण्यं पठेन्नित्यं प्रयत्नतः । तेन प्रीता…

श्रीस्वयंवरा पार्वती मन्त्रमालास्तोत्रम्

|| श्रीस्वयंवरा पार्वती मन्त्रमालास्तोत्रम् || श्री दुर्वासामुनिविरचितम् श्री स्वयंवरा पार्वति मन्त्रमाला स्तोत्रम् (जपसहितम्) ॐ अस्य श्री स्वयंवर पार्वती महा मन्त्रस्य अज ऋषिः, पंक्तिः छन्दः स्वयंवर पार्वती देवता । ॐ अस्य श्रीस्वयंवरमन्त्रस्य ब्रह्मा ऋषिः देवीगायत्री छन्दः, देवी गिरिपुत्री स्वयंवरा देवता । ममाभीष्टसिध्यर्थे जपे विनियोगः ॥ ह्रां इत्यादिना न्यासः । ॐ अस्य श्रीस्वयंवरापार्वती मन्त्रस्य ब्रह्मा ऋषिः, देवी…

वेणुगोपालस्तोत्रम्

|| वेणुगोपाल स्तोत्रम् || कारुण्यादेव देव प्रवरयदुकुलाम्भोधिभास्वच्छशाङ्क- लीलाकैवल्यमेतज्जगति विजयते वेणुगानं मनोज्ञम् । पीयूषानन्दनादाश्रवणहृतभवध्वान्ततान्ताः परस्मिन् तत्त्वे विश्रान्तभावाः स्थिरचरनिकराः लिल्यिरे प्राकृताश्च ॥ १॥ गोपा गोप्यश्च गावो जडतरमतयः श्यामधामाभिरामे नानाकामप्रपूरे कलिकृतदुरितश्रेणिकानां विरामे । यन्नादाकृष्टचित्ताः परमसुखमये वेणुगानैकलोले संसारध्वान्तहन्त्रीं यमिजननिवहैर्दुर्लभां भक्तिमापुः ॥ २॥ कर्मव्रातैः प्रजाभिर्धनततिभिरपि प्राप्नुयुर्नैव मोक्षं त्यागेनैके भजन्ते परमपदमिति प्रोच्यते वेदशीर्षैः । त्यागः कामं जनानां भवविकलधियं दुष्करोऽप्यञ्जसैव त्यक्त्वा पादं…

रेणुका गीतम्

|| रेणुका गीतम् || श्री गणेशाय नमः । सुर शिरश्चरच्चरण रेणुका । जगदधीश्वरी जयति रेणुका ॥ देवता शिरो देश लालितम् । रेणुका पादं दिशतु मे मुदम् ॥ कुण्डलीपुरी मण्डनं महः । किमपि भासतां मम सदा हृदि ॥ मस्तकैतवं वस्तु शाश्वतम् । अस्ति मे सदा शस्तदं हृदि ॥ आदिनारि ते पादपङ्कजम् । स्फुरतु मे मनः सरसिजे…

शिवगौरीस्तोत्रम्

|| शिवगौरीस्तोत्रम् || ॐ श्रीगणेशाय नमः । सृणिपाशपुष्पशरपुण्ड्रचापकैः करपङ्कजैः कलितभक्तवाञ्छिताम् । तरुणारुणारुणतनुं त्रिलोचनां ललितां भजे ललितचन्द्रचूलिकाम् ॥ १॥ ललिताविभूषितनिजाङ्गमूर्तये ललितेषुचापसृणिपाशपाणये । उदयारुणद्युतिमुषे दयाजुषे मदनेश्वराय महते नमो नमः ॥ २॥ अञ्चत्पञ्चशिखोच्चमञ्चनिकटे चक्रासनाध्यासिनीं सौन्दर्यस्य महीं नवाब्दवयसं गौरीं कुलालापिनीम् । मालापुष्पसृणीगुणाञ्चितकरां पूगप्रमाणस्तनीं बालां श्रीललिताम्बिकादुहितरं लीलासमुद्रां भजे ॥ ३॥ चिन्तामणिग्रहवराञ्चितशक्तिचक्र रक्षाकरं कलितकुङ्कुमरक्तवर्णम् । सौन्दर्यराशिवपुषं दशवर्षदेश्यं वन्दे कुमारमदनेश्वरमिन्दुमौलिम् ॥ ४॥…

सिद्धिलक्ष्मीस्तोत्रम्

|| सिद्धिलक्ष्मीस्तोत्रम् || श्री गणेशाय नमः । ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप् छन्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त दुःखक्लेशपीडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः । ॐ सिद्धिलक्ष्मी अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः । ॐ क्लीं अमृतानन्दे मध्यमाभ्यां नमः । ॐ श्रीं दैत्यमालिनी अनामिकाभ्यां नमः । ॐ तं तेजःप्रकाशिनी कनिष्ठिकाभ्यां नमः । ॐ ह्रीं…

ज्ञानतीर्थस्तोत्रषट्पदी

|| ज्ञानतीर्थ स्तोत्र षट्पदी || विशुद्धविज्ञानमहावाक्यार्थालोचनस्त्रुतम् । अन्त्यात्माकारवृत्त्यात्मज्ञानतीर्थं पुनातु माम् ॥ १॥ रागद्वेषमुखामात्मगतदोषान्विधूय यत् । सत्त्वशुदिन्ध विधत्तेन्तर्ज्ञानतीर्थं पुनातु माम् ॥ २॥ यत्केवलं सजातीयात्मप्रवाहोपबृंहितम् । उत्पाटयत्यविद्याद्रून्ज्ञानतीर्थं पुनातु माम् ॥ ३॥ श्रद्धावति विसन्देहे तत्परे विजितेन्द्रिये । उदेति शान्तिदं यत्तज्ज्ञानतीर्थं पुनातु माम् ॥ ४॥ यतस्वयं योगसंसिद्धे कालेनोदेति निर्मलम् । पवित्राणां पवित्रं तज्ज्ञानतीर्थं पुनातु माम् ॥ ५॥ हृदयग्रन्थिभित्सर्वसंशयच्छिच्च कर्महृत्…

हारतीस्तोत्रम्

|| हारतीस्तोत्रम् || श्री हारतीदेव्यैः नमः । कुन्दप्रसूनसदृशीं रुचिराङ्गरागां नानाविभूषणविभूषितवज्रदेहाम् । सव्येन हस्तकमलेन भयार्तिहन्त्रीं यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥ १॥ आलिङ्गितां निजमसव्यभुजेन पुत्रान् नेत्रैस्त्रिभिश्च परिशोभितचारुदेहाम् । नानाविधैर्मणिगणै रचितं किरीटं यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥ २॥ तां वह्निमण्डलगतां वसुपत्रपद्मे श्रीरत्नपीठ उपरिस्थितपादपद्माम् । यक्षादिभिः परिवृतां ललितासनस्थां यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥ ३॥ लोकत्रयार्तिशमनीं शिशुजीवदात्रीं श्रीहारतीं करुणया निजभक्तदक्षाम्…

सप्तशतीध्यानात्मकं स्तोत्रम्

|| सप्तशतीध्यानात्मकं स्तोत्रम् || श्रीगणेशाय नमः ॥ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् । हस्तैश्चक्रदरालिखेटविशिखाँश्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥ १॥ मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे हेलानिर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि । निःशेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे शुम्भध्वंसिनि सहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ २॥ या देवी मधुकैटभप्रमथिनी या माहिषोन्मूलिनी या धूम्रेक्षणचण्डमुण्डशमनी या रक्तबीजाशिनी । या शुम्भादिनिशुम्भदैत्यदमनी या सिद्धलक्ष्मी परा…

श्रीशूलिनीदुर्गासुमुखीकरणस्तोत्रम्

|| श्रीशूलिनीदुर्गासुमुखीकरणस्तोत्रम् || ॐ अस्य श्रीसुमुखीकरणस्तोत्रमन्त्रस्य दीर्घतमा ऋषिः । ककुप्छन्दः । शूलिनी देवता । तत्प्रासादसिद्ध्यर्थे जपे विनियोगः । श्रीदीर्घतमा ऋषये नमः शिरसि । ककुप्छन्दसे नमः मुखे । शूलिनी देवतायै नमः हृदि । तत्प्रासादसिद्ध्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥ ध्यानम् । ॐ ध्यायेद्धेमसहोपलासनपरे कन्याजनालङ्कृते (समुज्ज्वलासनवरे, समोपलासनवरे) पञ्चब्रह्ममुखामरैर्मुनिवरैः सेव्ये जगन्मङ्गले । आसीनां स्मितभाषिणीं शिवसखीं कल्याणवेषोज्ज्वलां (स्मितभाषणां) भक्ताभीष्टवरप्रदाननिरतां…

Join WhatsApp Channel Download App