अद्भुतस्तुतिः PDF संस्कृत
Download PDF of Adbhutastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
अद्भुतस्तुतिः संस्कृत Lyrics
|| अद्भुतस्तुतिः ||
श्रीकृष्णलीलाशुककविमुनिविरचिता
यदनयोर्दुहं नयनयोः प्रियं किमिदमुद्भटं त्रिजगदद्भुतम् ।
हरिणमेकतो हरितमेकतः करुणया पुनः किमपि सर्वतः ॥ १॥
कमलागिरिजाकपोलबिम्बप्रतिबिम्बीभवता मुखाम्बुजेन ।
अवलोकितविभ्रमेण जातस्मितमालोकय लोकनाथवेषम् ॥ २॥
नाथश्च तातश्च सुरापगाया लोपश्च लाभश्च विलासयोनेः ।
श्वेतश्च नीलश्च स एप वेषः कथं मिथः सङ्गतिमेति देवः ॥ ३॥
अनन्तकल्पान्तभुवां सुधाभुजां कपालधाम्नः श्रियमन्तरान्तरा । (कपालदाम्नः?)
वितन्वतीभिस्तुलसीभिरद्भुतं विराजते देव भवद्भुजान्तरम् ॥ ४॥
उरसि काञ्चिच्छिरसि काञ्चिद्वहसि चान्ये वामसव्ये ।
इति विचित्रं चतसृभिस्त्वं कथमिवैकः क्रीडतीशः ॥ ५॥
शय्येति भूपेति च संशयाने भुजङ्गयाने हरिशङ्करो वः ।
विहस्य पाथोधिगिरीन्द्रकन्यास्तनेषु पायाच्छयितः कृतार्थः ॥ ६॥
निद्रान्तराले निजवल्लभाभ्यां सीमानमुल्लङ्घ्य दृढोपगूढः ।
मुग्धावबोधे चकितेक्षणाभ्यां व्रीलेक्षितोऽव्याच्छिवकेशवो वः ॥ ७॥
हरतु वो दुरितमब्धिनन्दनातुहिनशैलतनयास्तनाङ्कितम् ।
अपिच मेचकविपाण्डुविभ्रमं हरिहराकृति मनोहरं महः ॥ ८॥
गलगतगरलाङ्कुरेण भूयः प्रविसरतेव समग्रनीलकण्ठम् ।
अपिच निचितमेचकार्धगात्रं हरिहरमाश्रय विश्वतोऽवदातम् ॥ ९॥
मातेति मत्वा तव वामभागं
मन्ये गुहः स्तन्यनिपानकामः ।
पक्षेमृशन् देव विहस्य मात्रा- (वक्षोमृशन्?)
प्यन्वीक्ष्यते विघ्नकृतापहासः ॥ १०॥
स्फटिकमणिशिलाविलासचोरं
मरतककान्तिमदापहारशूरम् ।
परिकपिलदृशं पयोरुहाक्षं
भजत जगत्त्रयनाथचित्रवेषम् ॥ ११॥
स एष वेषस्तव विश्वरूपपरिग्रहप्रक्रमसूत्रधारः ।
भक्तानुकम्पापरतन्त्रमूर्ते श्रीकण्ठवैकुण्ठ! विराजयीयात् ॥ १२॥
विराचतामति वीरकृष्णलीलाशुक इति विश्रमवीथिमागतेन ।
कविश्वनितिलकेन काव्यवाणीपरिणतसीम भवद्विलासदाम ॥ १३॥
स्तोत्रं तवैतत् तुलसीदलाङ्कं प्रसूनकल्पं हृदये चिराय ।
जगत्प्रभो! शङ्करशार्ङ्गपाणे! भक्त्या प्रणीतं भगवन्! गृहाण ॥ १४॥
अद्भुतस्तुतिमिमां पुमान् पठन्नुद्भवत्पुलकहारभूषणः ।
उद्भटं कमपि गाहते मुहुर्मद्भरं हरिहराह्वयं च तम् ॥ १५॥
(हरिहरात्मकं भगवन्तं शङ्करनारायणमधिकृत्य
विरचितमिदं “अद्भुतस्तुतिः” नामकं स्तोत्ररत्नं मलबार
देशवर्तिन काट्टुमाटः नाम्नो नम्पूतिरिभवनात् सम्पादिते
६३ अङ्काङ्किते कैरलीलिपिलिखिते तालपत्रग्रन्थे विद्यमानेषु
श्रीकृष्णलीलाशुककविमुनिकृतेषु स्तोत्ररतेषु अन्यतमम् ।)
इति श्रीकृष्णलीलाशुककविमुनिविरचिता पञ्चदशश्लोका
स्तोत्ररत्नसोदरा अद्भुतस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअद्भुतस्तुतिः
READ
अद्भुतस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
