श्री वेदव्यास स्तुतिः

|| श्री वेदव्यास स्तुति PDF || व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ १ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ २ कृष्णद्वैपायनं व्यासं सर्वलोकहिते रतम् । वेदाब्जभास्करं वन्दे शमादिनिलयं मुनिम् ॥ ३ वेदव्यासं स्वात्मरूपं सत्यसन्धं परायणम् । शान्तं जितेन्द्रियक्रोधं सशिष्यं प्रणमाम्यहम् ॥ ४ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो…

श्री रघुनाथाष्टकम्

|| श्री रघुनाथाष्टकम् PDF || श्री गणेशाय नमः । शुनासीराधीशैरवनितलज्ञप्तीडितगुणं प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम् । सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ १॥ निहन्तारं शैवं धनुरिव इवेक्षुं नृपगणे पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम् । विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ २॥ गुरोराज्ञां नीत्वा वनमनुगतं दारसहितं ससौमित्रिं त्यक्त्वेप्सितमपि सुराणां…

एकदन्त शरणागति स्तोत्रम्

|| एकदन्त शरणागति स्तोत्रम् PDF || देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् । अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ १॥ अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ २॥ समाधिसंस्थं हृदि योगिनां यं प्रकाशरूपेण विभातमेतम् । सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ३॥ स्वबिम्बभावेन विलासयुक्तां प्रत्यक्षमायां विविधस्वरूपाम् । स्ववीर्यकं तत्र ददाति यो वै…

सुमङ्गल स्तोत्रम्

|| सुमङ्गल स्तोत्रम् (Sumangal Stotram Sanskrit PDF) || सुमङ्गलं मङ्गलमीश्वराय ते सुमङ्गलं मङ्गलमच्युताय ते । सुमङ्गलं मङ्गलमन्तरात्मने सुमङ्गलं मङ्गलमब्जनाभ ते ॥ सुमङ्गलं श्रीनिलयोरुवक्षसे सुमङ्गलं पद्मभवादिसेविते । सुमङ्गलं पद्मजगन्निवासिने सुमङ्गलं चाश्रितमुक्तिदायिने ॥ चाणूरदर्पघ्नसुबाहुदण्डयोः सुमङ्गलं मङ्गलमादिपूरुष । बालार्ककोटिप्रतिमाय ते विभो चक्राय दैत्येन्द्रविनाशहेतवे ॥ शङ्खाय कोटिन्दुसमानतेजसे शार्ङ्गाय रत्नोज्ज्वलदिव्यरूपिणे । खड्गाय विद्यामयविग्रहाय ते सुमङ्गलं मङ्गलमस्तु ते विभो ॥ तदावयोस्तत्त्व…

श्री भूतनाथ मानसाष्टकम्

|| श्री भूतनाथ मानसाष्टकम् (Bhoothanath Manasashtakam PDF) || श्रीविष्णुपुत्रं शिवदिव्यबालं मोक्षप्रदं दिव्यजनाभिवन्द्यम् । कैलासनाथप्रणवस्वरूपं श्रीभूतनाथं मनसा स्मरामि ॥ १ ॥ अज्ञानघोरान्धधर्मप्रदीपं प्रज्ञानदानप्रणवं कुमारम् । लक्ष्मीविलासैकनिवासरङ्गं श्रीभूतनाथं मनसा स्मरामि ॥ २ ॥ लोकैकवीरं करुणातरङ्गं सद्भक्तदृश्यं स्मरविस्मयाङ्गम् । भक्तैकलक्ष्यं स्मरसङ्गभङ्गं श्रीभूतनाथं मनसा स्मरामि ॥ ३ ॥ लक्ष्मी तव प्रौढमनोहरश्री- -सौन्दर्यसर्वस्वविलासरङ्गम् । आनन्दसम्पूर्णकटाक्षलोलं श्रीभूतनाथं मनसा स्मरामि ॥ ४…

श्री आदित्य द्वादशनामावली

|| श्री आदित्य द्वादशनामावली PDF || ओं आदित्याय नमः । ओं दिवाकराय नमः । ओं भास्कराय नमः । ओं प्रभाकराय नमः । ओं सहस्रांशवे नमः । ओं त्रिलोचनाय नमः ॥ ६ ॥ ओं हरिदश्वाय नमः । ओं विभावसवे नमः । ओं दिनकृते नमः । ओं द्वादशात्मकाय नमः । ओं त्रिमूर्तये नमः । ओं सूर्याय नमः…

श्री आदित्य द्वादशनाम स्तोत्रम्

|| श्री आदित्य द्वादशनाम स्तोत्रम् PDF || आदित्यः प्रथमं नामं द्वितीयं तु दिवाकरः । तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥ १ ॥ पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः । सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः ॥ २ ॥ नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः । एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥ ३ ॥ द्वादशादित्यनामानि प्रातः काले…

आदित्य हर्षण स्तोत्रं सार्थम्

|| आदित्यहर्षणस्तोत्रं सार्थम् PDF || वैष्णवानां हरिस्त्वं शिवस्त्वं स्वयं शक्तिरूपस्त्वमेवानयस्त्वं नतेः । त्वं गणाधिकृतस्त्वं सुरेशाधिप- स्त्वं मरुत्वान्रविस्त्वं सदा स्तोचताम् ॥ १॥ त्वं सदा लोककल्याणकृन्मण्डलः तप्यमानो जगद्भूतिसिद्ध्यै नभे । राति रात्र्यै निविष्टाभमग्निं तथा द्वादशात्मन् सदाऽऽनन्दमग्नो भव ॥ २॥ जान्ममात्रेण चासक्तिग्रस्तो वयं शाम्बरीबन्धने विस्मृताश्चार्थिनः । भक्तिभावेन हीनाय जोषालयोऽ- र्कादितेयोष्णरश्मे प्रसन्नो मयि ॥ ३॥ अकृतार्थाय ब्रह्माण्डसाद्धस्तथा तायको विष्णुरूपेण…

श्री हनुमत् प्रार्थना श्लोक

|| श्री हनुमत् प्रार्थना श्लोक PDF || मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्दिमतां वरिष्ठम्। वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि।। अञ्जनानन्दनं वीरं जानकीशोकनाशनम्। कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम्।। गोष्पदीकृतवाराशिं मशकीकृतराक्षसम्। रामायणमहामालारत्नं वन्देऽनिलात्मजम्।। यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्। बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम्।। वन्दे वानर-नारसिंह-खगराट्-क्रोडाश्ववक्त्राञ्चितं नानालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचाम्। हस्ताभैरसिखेटपुस्तकसुधाभाण्डं कुशाद्रीन् हलं खट्वाङ्गं फणिवृक्षधृद्दशभुजं सर्वारिगर्वापहम्।। सर्वारिष्टनिवारकं शुभकरं पिङ्गाक्षमक्षापहं सीतान्वेषणतत्परं कपिवरं कोटीन्दुसूर्यप्रभम्।…

यत्र यत्र रघुनाथकीर्तनं – श्लोक अर्थ सहित

॥ यत्र यत्र रघुनाथकीर्तनं – श्लोक ॥ यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकांजलिम् वाष्पवारिपरिपूर्णालोचनं मारुतिं नमत राक्षसान्तकम् ॥ हिंदी अर्थ: जहाँ-जहाँ भगवान श्रीराम की महिमा का गान होता है, वहाँ-वहाँ भगवान हनुमान जी हाथ जोड़े खड़े रहते हैं। उनकी आँखें प्रेमाश्रुओं से भरी होती हैं। मैं उन हनुमान जी को प्रणाम करता हूँ, जो राक्षसों का…

करारविन्देन पदारविन्दं – श्लोक अर्थ सहित

॥ करारविन्देन पदारविन्दं – श्लोक ॥ करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥ हिंदी अर्थ: मैं अपने मन से उस बाल मुकुंद (भगवान कृष्ण) का स्मरण करता हूँ, जो वट वृक्ष के पत्ते पर शयन कर रहे हैं। जिनके कोमल हाथ कमल के समान हैं, जो अपने कमल समान…

उपमन्युकृत शिवस्तोत्रम्

|| उपमन्युकृत शिवस्तोत्रम् PDF || जय शङ्कर पार्वतीपते मृड शम्भो शशिखण्डमण्डन । मदनान्तक भक्तवत्सल प्रियकैलास दयासुधाम्बुधे ॥ १ ॥ सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः । शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥ २ ॥ महतः परितः प्रसर्पतस्तमसो दर्शनभेदिनो भिदे । दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥ ३ ॥ न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः । कृपयाऽभयदेन चक्षुषा…

श्री गुरु सहस्रनामावली

गुरु को आध्यात्मिक मार्गदर्शक और ज्ञान का प्रतीक माना जाता है। वे व्यक्ति को अज्ञान के अंधकार से ज्ञान के प्रकाश की ओर ले जाते हैं। श्री गुरु सहस्रनामावली में गुरु के एक हजार नामों का वर्णन किया गया है, जो उनकी करुणा, ज्ञान, और मार्गदर्शन को दर्शाते हैं। यह सहस्रनामावली भक्त को गुरु तत्व…

श्री गुरु कवचम्

|| श्री गुरु कवचम् PDF || ॥ श्रीईश्वर उवाच ॥ श्रृणु देवि! प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । लोकोपकारकं प्रश्नं न केनापि कृतं पुरा ॥ १॥ अद्य प्रभृति कस्यापि न ख्यातं कवचं मया । देशिकाः बहवः सन्ति मन्त्रसाधनतत्पराः ॥ २॥ न तेषां जायते सिद्धिः मन्त्रैर्वा चक्रपूजनैः । गुरोर्विधानं कवचमज्ञात्वा क्रियते जपः । वृथाश्रमो भवेत् तस्य न सिद्धिर्मन्त्रपूजनैः…

गुरू ग्रह के मंत्र

|| गुरू ग्रह के मंत्र PDF || गुरू वैदिक मंत्र “ॐ बृहस्पते अति यदर्यो अर्हाद् द्युमद्विभाति क्रतुमज्जनेषु । यद्दीदयच्दवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम्”।। गुरू तांत्रिक मंत्र || गुरु ग्रह के तांत्रिक मंत्र “ॐ ग्रां ग्रीं ग्रौं सः गुरवे नमः”। गुरू एकाक्षरी बीज मंत्र || गुरु ग्रह का बीज मंत्र “ॐ बृं बृहस्पतये नम:” ।।…

श्री शीतला कवचम्

|| श्री शीतला कवचम् PDF || पार्वत्युवाच – भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद । शीतलाकवचं ब्रूहि सर्वभूतोपकारकम् ॥ वद शीघ्रं महादेव ! कृपां कुरु ममोपरि । इति देव्याः वचो श्रुत्वा क्षणं ध्यात्वा महेश्वरः ॥ उवाच वचनं प्रीत्या तत्श‍ृणुष्व मम प्रिये । शीतलाकवचं दिव्यं श‍ृणु मत्प्राणवल्लभे ॥ ईश्वर उवाच – शीतलासारसर्वस्वं कवचं मन्त्रगर्भितम् । कवचं विना जपेत् यो…

श्री वाराही कवचम्

|| वाराही कवचम् PDF || अस्य श्रीवाराहीकवचस्य त्रिलोचन ऋषीः । अनुष्टुप्छन्दः । श्रीवाराही देवता । ॐ बीजम् । ग्लौं शक्तिः । स्वाहेति कीलकम् । मम सर्वशत्रुनाशनार्थे जपे विनियोगः ॥ ध्यानम् – ध्यात्वेन्द्र नीलवर्णाभां चन्द्रसूर्याग्नि लोचनाम् । विधिविष्णुहरेन्द्रादि मातृभैरवसेविताम् ॥ ज्वलन्मणिगणप्रोक्त मकुटामाविलम्बिताम् । अस्त्रशस्त्राणि सर्वाणि तत्तत्कार्योचितानि च ॥ एतैस्समस्तैर्विविधं बिभ्रतीं मुसलं हलम् । पात्वा हिंस्रान् हि…

शक्ति मंत्र

|| शक्ति मंत्र PDF || सर्वबाधा मुक्ति मंत्र सर्वाबाधाविनिर्मुक्तो, धनधान्यसुतान्वितः। मनुष्यो मत्प्रसादेन भविष्यति न संशयः।। आदि शक्ति मंत्र आदि शक्ति, आदि शक्ति, आदि शक्ति, नमो नमो सरब शक्ति, सरब शक्ति, सरब शक्ति, नमो नमो प्रीतम भगवती, प्रीतम भगवती, प्रीतम भगवती, नमो नमो कुण्डलिनी माता शक्ति, माता शक्ति, नमो नमो || शक्ति प्राप्ति का मंत्र सृष्टिस्थितिविनाशानां…

रुद्र मंत्र

|| रुद्र मंत्र || ॐ नमो भगवते रुद्राय || रुद्र मंत्र, भगवान शिव के रौद्र रूप को समर्पित एक शक्तिशाली वैदिक मंत्र है। यह केवल शब्दों का समूह नहीं, बल्कि एक गहन आध्यात्मिक उपकरण है जो भक्तों को आंतरिक शक्ति, शांति और सुरक्षा प्रदान करता है। “ॐ नमो भगवते रुद्राय” इस मंत्र का एक प्रचलित…

वैदिक मंत्र (पूर्णाहुति मंत्र, पवमान मंत्र, शिव षडाक्षरी मंत्र, स्वस्तिक मंत्र)

|| वैदिक मंत्र PDF || वैदिक मंत्र हिन्दू धर्म की आध्यात्मिक विरासत के मूल स्तंभ हैं, जो ऊर्जा, शुद्धि और दिव्यता का संचार करते हैं। पूर्णाहुति मंत्र यज्ञ की पूर्णता का प्रतीक होता है, जो देवताओं को अंतिम आहुति समर्पित करते समय बोला जाता है। यह मंत्र ब्रह्मांडीय ऊर्जा से जुड़ने का माध्यम है। पवमान…

राधा मंत्र

|| राधा मंत्र PDF || राधा रानी, भक्ति और प्रेम की प्रतीक मानी जाती हैं। श्रीकृष्ण की आध्यात्मिक शक्ति और उनकी अर्धांगिनी के रूप में राधा का विशेष स्थान है। राधा जी के मंत्रों का जाप करने से मन को शांति, प्रेम में स्थिरता और आध्यात्मिक उन्नति प्राप्त होती है। यह मंत्र न केवल भक्त…

श्री अय्यप्प माला धारण मन्त्रम्

|| श्री अय्यप्प माला धारण मन्त्रम् PDF || ज्ञानमुद्रां शास्त्रमुद्रां गुरुमुद्रां नमाम्यहम् । वनमुद्रां शुद्धमुद्रां रुद्रमुद्रां नमाम्यहम् ॥ शान्तमुद्रां सत्यमुद्रां व्रतमुद्रां नमाम्यहम् । शबर्याश्रमसत्येन मुद्रां पातु सदापि मे ॥ गुरुदक्षिणया पूर्वं तस्यानुग्रहकारिणे । शरणागतमुद्राख्यं त्वन्मुद्रां धारयाम्यहम् ॥ चिन्मुद्रां खेचरीमुद्रां भद्रमुद्रां नमाम्यहम् । शबर्याचलमुद्रायै नमस्तुभ्यं नमो नमः ॥ व्रतमाला उद्यापन मन्त्रम् अपूर्वमचलारोह दिव्यदर्शनकारणात् । शास्त्रमुद्रात्मक देव…

देवी अपराध क्षमापन स्तोत्र हिन्दी अर्थ सहित

|| देवी अपराध क्षमापन स्तोत्र PDF || न मत्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः। न जाने मुद्रास्ते तदपि च न जाने विलपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥१॥ माँ! मैं न तो कोई मंत्र जानता हूँ, न यंत्र और न ही मुझे स्तुति का ज्ञान है….

गजेंद्र मोक्ष पाठ

|| गजेंद्र मोक्ष पाठ (Gajendra Moksha Path Sanskrit PDF) || श्रीशुक उवाच एवं व्यवसितो बुद्ध्या समाधाय मनोहृदि । जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम् ॥ गजेन्द्र उवाच नमो भगवते तस्मै यत एतच्चिदात्मकम् । पुरुषायादिबीजाय परेशायाभिधीमहि ॥ यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् । योऽस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥ यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व च तत्तिरोहितम् । अविद्धदृक्…

धर्मो रक्षति रक्षित – श्लोक अर्थ सहित

|| धर्मो रक्षति रक्षित – श्लोक || धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः। तस्माद् धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत्।⁠। हिंदी अर्थ: आइये जानें इस संस्कृत श्लोक का अर्थ हिंदी में: जो धर्म का नाश करता है, धर्म उसी का नाश कर देता है और जो धर्म की रक्षा करता है धर्म उसकी…

काक चेष्टा, बको ध्यानं – श्लोक अर्थ सहित

|| काक चेष्टा, बको ध्यानं – श्लोक || काक चेष्टा, बको ध्यानं, स्वान निद्रा तथैव च। अल्पहारी, गृहत्यागी, विद्यार्थी पंच लक्षणं।। हिंदी अर्थ: आइये जानें यह संस्कृत श्लोक अर्थ सहित: विद्या के लिए प्रतिबद्ध विद्यार्थी (छात्र) मे यह पांच लक्षण होने चाहिए – कौवे की तरह जानने की चेष्टा, बगुले की तरह ध्यान, कुत्ते की…

संसारकटुवृक्षस्य – श्लोक अर्थ सहित

|| संसारकटुवृक्षस्य – श्लोक || संसारकटुवृक्षस्य द्वे फले अमृतोपमे । सुभाषितरसास्वादः सङ्गतिः सुजने जने ॥ हिंदी अर्थ: आइये जानें इस संस्कृत श्लोक का अर्थ हिंदी में: संसार के कड़वे पेड़ के दो फल होते हैं जो अमृत के समान होते हैं। एक है मधुर शब्दों का स्वाद और दूसरा सज्जन व्यक्तियों की संगति। Sansaara-katu-vrksasya dve…

श्लोकार्धेन प्रवक्ष्यामि – श्लोक अर्थ सहित

|| श्लोकार्धेन प्रवक्ष्यामि – श्लोक || श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ॥ हिंदी अर्थ: आइये जानें इस संस्कृत श्लोक का अर्थ हिंदी में: जो करोडो ग्रंथों में कहा है, वह मैं आधे श्लोक में कहता हूँ; दूसरों की हित करना पुण्यकारी है, दूसरों को पीड़ित करना पापकारी है। Shlokardhena pravakshyami yaduktam…

परित्राणाय साधूनां – श्लोक अर्थ सहित

|| परित्राणाय साधूनां – श्लोक || परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे।। हिंदी अर्थ: श्रीमद्भगवद्गीता में भगवान श्रीकृष्ण अर्जुन से कहते हैं: साधुओं की रक्षा के लिए और दुष्कर्मियों (पाप करने वालों) का नाश करने के लिए, और धर्म की स्थापना के लिए मैं युगों-युगों में प्रकट होता हूँ। Paritranaya sadhunam…

विद्या मित्रं प्रवासेषु – श्लोक अर्थ सहित

|| विद्या मित्रं प्रवासेषु – श्लोक || विद्या मित्रं प्रवासेषु, भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं, धर्मो मित्रं मृतस्य च ॥ हिंदी अर्थ: आइये जानें इस संस्कृत श्लोक का अर्थ हिंदी में: ज्ञान यात्राओं में मित्र होता है, पत्नी घर में मित्र होती है। बीमार के समय औषधि मित्र होती है, और मरते समय…

सत्यं ब्रूयात प्रियं ब्रूयात् – श्लोक अर्थ सहित

|| सत्यं ब्रूयात प्रियं ब्रूयात् – श्लोक || सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यम् अप्रियम् प्रियं च नानृतम् ब्रूयात् एष धर्मः सनातन: हिंदी अर्थ: आइये जानें यह संस्कृत श्लोक अर्थ सहित: सत्य बोलें, प्रिय बातें बोलें, पर अप्रिय सत्य नहीं बोलें। प्रिय असत्य भी न बोलें, यही सनातन धर्म है। यह श्लोक मानवीय संवाद…

आलस्यं हि मनुष्याणां – श्लोक अर्थ सहित

|| आलस्यं हि मनुष्याणां – श्लोक || आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः। नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।। हिंदी अर्थ: आइये जानें इस संस्कृत श्लोक का अर्थ हिंदी में: मनुष्यों के लिए आलस्य उनके शरीर में बसा महान शत्रु है। उद्यमी व्यक्ति के लिए परिश्रम जैसा कोई मित्र नहीं होता, क्योंकि परिश्रम करने वाला कभी…

वासांसि जीर्णानि यथा विहाय – श्लोक अर्थ सहित

|| वासांसि जीर्णानि यथा विहाय – श्लोक || वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि। तथा शरीराणि विहाय जीर्णा – न्यन्यानि संयाति नवानि देही।। हिंदी अर्थ: यह श्लोक संसारिक अनुभवों को व्यक्त करने के लिए है और इसका मतलब है कि: जैसे कोई व्यक्ति पुराने और प्रयुक्त वस्त्रों को छोड़कर नए वस्त्र पहनता है, उसी…

येषां न विद्या – श्लोक अर्थ सहित

|| येषां न विद्या – श्लोक || येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः | ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगश्चरन्ति || हिंदी अर्थ: आइये जानें यह संस्कृत श्लोक अर्थ सहित: जिनके पास न विद्या है, न तप, न दान, न ज्ञान, न शील, न गुण, और न…

मूर्खशिष्योपदेशेन – श्लोक अर्थ सहित

|| मूर्ख शिष्योपदेशेन – श्लोक || मूर्खशिष्योपदेशेन दुष्टास्त्रीभरणेन च। दुःखितैः सम्प्रयोगेण पण्डितोऽप्यवसीदति॥ हिंदी अर्थ: आइये जानें इस संस्कृत श्लोक का अर्थ हिंदी में: मूर्ख शिष्य के उपदेश देने से और दुष्ट स्त्री के साथ रहने से, संकटपूर्ण परिस्थितियों के कारण पंडित भी दुःखित हो जाता है। Murkha-sishyopadesena dushtastribharanena cha, duhkhitah samprayogena pandito pyavasidati. English Meaning:…

दारिद्रय रोग दुःखानि – श्लोक अर्थ सहित

|| दारिद्रय रोग दुःखानि – श्लोक || दारिद्रय रोग दुःखानि बंधन व्यसनानि च। आत्मापराध वृक्षस्य फलान्येतानि देहिनाम्।। हिंदी अर्थ: आइये जानें इस संस्कृत श्लोक का अर्थ हिंदी में: दारिद्र्य, रोग, दुख, बंधन और व्यसन व्यक्ति द्वारा किये गए पाप रूपी वृक्ष के फल अर्थात परिणाम होते हैं। इन फलों का उपभोग मनुष्य को करना ही…

धर्मज्ञो धर्मकर्ता च – श्लोक अर्थ सहित

|| धर्मज्ञो धर्मकर्ता च – श्लोक || धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः। तत्त्वेभ्यः सर्व शास्त्रार्थादेशको गुरुरुच्यते॥ हिंदी अर्थ: आइये जानें इस संस्कृत श्लोक का अर्थ हिंदी में: जो धर्म को जानने वाला है, उसे धर्म का पालन करने वाला, और सदैव धर्मपरायण है। जो सभी शास्त्रों के अर्थ को समझकर उनका उपदेश करता है, वह…

कर्मफल-यदाचरित – श्लोक अर्थ सहित

|| कर्मफल-यदाचरित – श्लोक || कर्मफल-यदाचरित कल्याणि ! शुभं वा यदि वाऽशुभम् । तदेव लभते भद्रे! कर्त्ता कर्मजमात्मनः ॥ हिंदी अर्थ: आइये जानें इस संस्कृत श्लोक का अर्थ हिंदी में: मनुष्य जैसा भी कर्म करता है, वह चाहे अच्छा या बुरा हो, उसे वैसा ही फल मिलता है । कर्त्ता को अपने कर्म का फल…

श्रीमीनाक्षी पञ्चदशी स्तोत्रम्

|| मीनाक्षी पञ्चदशी स्तोत्रम् PDF || ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं । कस्मात्पर्वतराजराजतनये त्वत्पादपद्मे न तं दीनं मां समुपेक्षसे मम दृशोः भानं कुतो लुप्यते । को वा त्वत्च्चरणारविन्दभजनं कुर्वन् कृती भूतले दारिद्र्यं लभते कथं च जननी दृष्ट्या विहीनो भवेत् ॥ एवं पाण्ड्यनृपात्मजेति भुवने…

कावेरी स्तोत्रम्

|| कावेरी स्तोत्रम् PDF || श्रीपराशरभट्टाचार्यकृते श्रीरङ्गराजस्तोत्रे कावेरीमाहात्म्यसम्बन्धे स्पष्टीकृतानि कानिचित् श्लोकानि ॥ दुग्धाब्धिर्जनको जनन्यहमियं श्रीरेव पुत्री वरः श्रीरङ्गेश्वर एतदर्हमिह किं कुर्यामितीवाकुला । चञ्चच्चामरचन्द्रचन्दन= महामाणिक्यमुक्तोत्करान् कावेरीलहरीकरैर्विदधती पर्येति सा सेव्यताम् ॥ अगणितगुणावद्यं सर्वं स्थिररत्नसमप्रतिक्रिया- मपि पयःपुरैराप्याययन्त्यनु जाग्रति । प्रवहति जगद्धात्री भूत्वैव रङ्ग्पतेर्दया शिशिर मधुरागाधा सा नः पुनातु मरुद्वृधा ॥ तरलतनुतरङ्गैर्मन्दमान्दोलिमान- स्वतटविटपिराजी मञ्जरी सुप्तभृङ्गा । क्षिपतु कनकनाम्नी निम्नगा…

श्रीसभापतिस्तोत्रम्

|| श्री सभापति स्तोत्रम् PDF || ॐ श्रीगणेशाय नमः । यत्कारुण्यकटाक्षवीक्षणमहो जन्मादिदुःखापहं यत्पादाम्बुजसेवनं तनुभृतां स्वात्मावबोधाङ्कुरं यन्नामस्मरणं कृतान्तपरिहृत् संसारिणां तारकं तं वन्दे गिरिजासहायममलं श्रीचित्सभानायकम् ॥ १॥ लोकानाहूय सर्वान् डमरुकनिनदैर्घोरसंसारमग्नान् दत्त्वाभीतिं दयालुः प्रणतभयहरं कुञ्चितं पादपद्मम् । उद्धृत्येदं विमुक्तेरयनमिति कराद् दर्शयन् प्रत्ययार्थं बिभ्रद् वह्निं समायां कलयति नटनं यः स पायाच्छिवो नः ॥ २॥ न परं पुरमस्ति पौण्डरीकाच्छिव- गङ्गासदृशी…

श्री गायत्री कवच

|| गायत्री कवचम्‌ PDF || विनियोग अस्य श्री गायत्रीकवचस्तोत्रमन्त्रस्य ब्रह्म-विष्णु-महेश्वरा ऋषय;, ऋग,-यजुः-सामा-ऽथर्वाणि छन्दांसि, परब्रह्मस्व-रूपिणी गायत्री देवता तद्बीजम्‌, भर्गः शक्तिः, धियः कीलकम्‌, मोक्षार्थे जपे विनियोगः । न्यास ॐ तत्सवितुर्ब्रह्मात्मने हृदयाय नमः, ॐ वरेण्यं विष्णवात्मने शिरसे स्वाहा, ॐ भर्गोदेवस्य रुद्रात्मने शिखायै वषट्, ॐ धीमहि ईश्वरात्मने कवचाय हुम्‌ ॐ धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट्, ॐ प्रचोदयात्‌ परब्रह्मतत्त्वात्मने…

श्री राज राजेश्वरी अष्टकम् (अम्बाष्टकम्)

|| श्री राजराजेश्वर्यष्टकम् (अम्बाष्टकम्) PDF || अम्बा शाम्भवि चन्द्रमौलिरबलाऽपर्णा उमा पार्वती काली हैमवती शिवा त्रिनयनी कात्यायनी भैरवी । सावित्री नवयौवना शुभकरी साम्राज्यलक्ष्मीप्रदा चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ १ ॥ अम्बा मोहिनि देवता त्रिभुवनी आनन्दसन्दायिनी वाणी पल्लवपाणि वेणुमुरलीगानप्रियालोलिनी । कल्याणी उडुराजबिम्बवदना धूम्राक्षसंहारिणी चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ २ ॥ अम्बा नूपुररत्नकङ्कणधरी केयूरहारावली जातीचम्पकवैजयन्तिलहरी ग्रैवेयकैराजिता । वीणावेणुविनोदमण्डितकरा…

श्री सीताष्टाक्षर स्तोत्रम्

|| सीताष्टाक्षर स्तोत्रम् (Siteshtakshara Stotram Sanskrit PDF) || श्रीसीताराम चरणौ शरणं प्रपद्ये । अङ्गद उवाच – लङ्काया हि प्रचण्डोग्रेर्यत्पाठाद् रक्षितोऽसि तत् । श्रीसीताष्टाक्षरस्तोत्रं वक्तुमर्हसि मारुते ॥ १॥ हनुमान उवाच – रामभक्त महाभाग सन्मते वालिनन्दन । श्रीसीताष्टाक्षरस्तोत्रं सर्वभीतिहरं शृणु ॥ २॥ श्रीमद् रामप्रिया पुण्या श्रीमद् रामपरायणा । श्रीमद् रामादभिन्ना च श्रीसीता शरणं मम ॥ ३॥ शरणाश्रित…

शान्ति स्तोत्रम्

|| शान्ति स्तोत्रम् (Shanti Stotram Sanskrit PDF) || नश्यन्तु प्रेतकूष्माण्डा नश्यन्तु दूषका नराः । साधकानां शिवाः सन्तु स्वाम्नायपरिपालनम् ॥ नन्दन्तु मातरः सर्वा जयन्तु योगिनीगणाः । जयन्तु सिद्धा डाकिन्यो जयन्तु गुरूशक्तयः ॥ नन्दन्तु ह्यणिमाद्याश्च नन्दन्तु गुह्यकादयः । नन्दन्तु भैरवाः सर्वे सिद्धविद्याधरादयः ॥ ये चाम्नायविशुद्धाश्च मन्त्रिणः शुद्धबुद्धयः । सर्वदा नन्दयानन्दं नन्दन्तु कुलपालकाः ॥ इन्द्राद्यास्तर्पिताः सन्तु तृप्यन्तु वास्तुदेवताः…

पार्वतीवल्लभ नीलकण्ठाष्टकम्

|| पार्वतीवल्लभ नीलकण्ठाष्टकम् (Parvativallabha Nilakanth Ashtakam PDF) || नमो भूतनाथं नमो देवदेवं नमः कालकालं नमो दिव्यतेजः । नमः कामभस्मं नमश्शान्तशीलं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ १॥ सदा तीर्थसिद्धं सदा भक्तरक्षं सदा शैवपूज्यं सदा शुभ्रभस्मम् । सदा ध्यानयुक्तं सदा ज्ञानतल्पं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ २॥ श्मशाने शयानं महास्थानवासं शरीरं गजानं सदा चर्मवेष्टम् । पिशाचादिनाथं पशूनां प्रतिष्ठं भजे…

श्री हाटकेश्वराष्टकम्

|| हाटकेश्वराष्टकम् (Hatkeshvar Ashtakam Sanskrit PDF) || जटातटान्तरोलसत्सुरापगोर्मिभास्वरं ललाटनेत्रमिन्दुनाविराजमानशेखरम् । लसद्विभूतिभूषितं फणीन्द्रहारमीश्वरं नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ पुरान्धकादिदाहकं मनोभवप्रदाहकं महाधराशिनाशकमभीप्सितार्थदायकम् । जगत्त्रयैककारकं विभाकरं विदारकं नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ मदीय मानसस्थले सदास्तु ते पदद्वयं मदीय वक्त्रपङ्कजे शिवेति चाक्षरद्वयम् । मदीय लोचनाग्रतः सदार्धचन्द्रविग्रहं नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ भजन्ति हाटकेश्वरं सुभक्तिभावतोत्रये भवन्ति हाटकेश्वरः प्रमाणमात्र नागरः ।…

विश्वनाथाष्टकस्तोत्रम्

|| विश्वनाथाष्टकस्तोत्रम् (Vishvanath Ashtakastotram Sanskrit PDF) || आदिशम्भु-स्वरूप-मुनिवर-चन्द्रशीश-जटाधरं मुण्डमाल-विशाललोचन-वाहनं वृषभध्वजम् । नागचन्द्र-त्रिशूलडमरू भस्म-अङ्गविभूषणं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम् ॥ गङ्गसङग-उमाङ्गवामे-कामदेव-सुसेवितं नादबिन्दुज-योगसाधन-पञ्चवक्तत्रिलोचनम् । इन्दु-बिन्दुविराज-शशिधर-शङ्करं सुरवन्दितं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम् ॥ ज्योतिलिङ्ग-स्फुलिङ्गफणिमणि-दिव्यदेवसुसेवितं मालतीसुर -पुष्पमाला -कञ्ज-धूप-निवेदितम् । अनलकुम्भ-सुकुम्भझलकत-कलशकञ्चनशोभितं श्रीनीलकण्ठहिमाद्रिजलधर-विश्वनाथविश्वेश्वरम् ॥ मुकुटक्रीट-सुकनककुण्डलरञ्जितं मुनिमण्डितं हारमुक्ता-कनकसूत्रित-सुन्दरं सुविशेषितम् । गन्धमादन-शैल-आसन-दिव्यज्योतिप्रकाशनं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथ-विश्वेश्वरम् ॥ मेघडम्वरछत्रधारण-चरणकमल-विलासितं पुष्परथ-परमदनमूरति-गौरिसङ्गसदाशिवम् । क्षेत्रपाल-कपाल-भैरव-कुसुम-नवग्रहभूषितं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथ-विश्वेश्वरम् ॥ त्रिपुरदैत्य-विनाशकारक-शङ्करं फलदायकं रावणाद्दशकमलमस्तक-पूजितं वरदायकम् । कोटिमन्मथमथन-विषधर-हारभूषण-भूषितं श्रीनीलकण्ठ-हिमाद्रिजलधर-विश्वनाथविश्वेश्वरम् ॥ मथितजलधिज-शेषविगलित-कालकूटविशोषणं ज्योतिविगलितदीपनयन-त्रिनेत्रशम्भु-सुरेश्वरम् ।…

Join WhatsApp Channel Download App