ऋग्वेदोक्त देवीसूक्त

|| ऋग्वेदोक्त देवीसूक्त || ‘ॐ अहम्’ इस आठ ऋचाओंवाले सूक्तके वागाम्भूणि ऋषि हैं, सच्चित्सुखात्मक सर्वगत परमात्मा देवता हैं, दूसरी ऋचाके जगती, शिष्टोंमें त्रिष्टुप् छन्द हैं, देवीमाहात्म्यके पाठमें इसका विनियोग किया जाता है। यह पढ़कर हाथका जल दुर्गाजी के सान्निध्यमें रख दें। ॥ ध्यान ॥ जो सिंहकी पीठपर विराजमान हैं, जिनके मस्तकपर चन्द्रमाका मुकुट है, जो…

अथ तन्त्रोक्तं रात्रिसूक्तम्

|| अथ तन्त्रोक्तं रात्रिसूक्तम् || ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्। निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥1॥ ब्रह्मोवाच त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका। सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥2॥ अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः। त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा॥3॥ त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्। त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा॥4॥ विसृष्टौ सृष्टिरुपा त्वं स्थितिरूपा च पालने।…

अथ वेदोक्तं रात्रिसूक्तम्

|| अथ वेदोक्तं रात्रिसूक्तम् || ॐ रात्रीत्याद्यष्टर्चस्य सूक्तस्यकुशिकः सौभरो रात्रिर्वा भारद्वाजो ऋषिः, रात्रिर्देवता,गायत्री छन्दः, देवीमाहात्म्यपाठे विनियोगः। ॐ रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः। विश्वा अधि श्रियोऽधित॥1॥ ओर्वप्रा अमर्त्यानिवतो देव्युद्वतः। ज्योतिषा बाधते तमः॥2॥ निरु स्वसारमस्कृतोषसं देव्यायती। अपेदु हासते तमः॥3॥ सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि। वृक्षे न वसतिं वयः॥4॥ नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः।…

श्री राधाकुण्डाष्टकम्

|| श्री राधाकुण्डाष्टकम् || वृषभदनुजनाशान्नर्मधर्मोक्तिरङ्गै- र्निखिलनिजसखीभिर्यत्स्वहस्तेन पूर्णम् । प्रकटितमपि वृन्दारण्यराज्ञा प्रमोदै- स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ व्रजभुवि मुरशत्रोः प्रेयसीनां निकामै- रसुलभमपि तूर्णं प्रेमकल्पद्रुमं तम् । जनयति हृदि भूमौ स्नातुरुच्चैर्प्रियं य- त्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ अघरिपुरपि यत्नादत्र देव्याः प्रसाद- प्रसरकृतकताक्षप्राप्तिकामः प्रकामम् । अनुसरति यदुचाइः स्नानसेवानुबन्धै- स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ व्रजभुवनसुधांशोः प्रेमभूमिर्निकामं व्रजमधुरकिशोरीमौलिरत्नप्रियेव । परिचितमपि नाम्ना या च…

श्री राधाकुण्ड अष्टकम

॥ श्री राधाकुण्ड अष्टकम ॥ वृषभदनुजनाशात् नर्मधर्मोक्तिरङ्गैः, निखिलनिजतनूभिर्यत्स्वहस्तेन पूर्णम् । प्रकटितमपि वृन्दारण्यराज्ञा प्रमोदैः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ व्रजभुवि मुरशत्रोः प्रेयसीनां निकामैः, असुलभमपि तूर्णं प्रेमकल्पद्रुमं तम् । जनयति हृदि भूमौ स्नातुरुच्चैः प्रियं यत्, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ अघरिपुरपि यत्नादत्र देव्याः प्रसाद-, प्रसरकृतकटाक्षप्राप्तिकामः प्रकामम् । अनुसरति यदुच्चैः स्नानसेवानुबन्धैः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ व्रजभुवनसुधांशोः प्रेमभूमिर्निकामं, व्रजमधुरकिशोरीमौलिरत्नप्रियेव । परिचितमपि…

श्री गणपत्यथर्वशीर्षम् स्तोत्रम्

|| श्री गणपत्यथर्वशीर्षम् स्तोत्रम् || ॐ भद्रं कर्णेभिः शृणुयामदेवाः भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिःव्यशेम देवहितं यदायुः॥ स्वस्ति न इन्द्रो वृद्धश्रवाःस्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु॥ ॐ शान्तिः! शान्तिः!! शान्तिः!!! हरिः ॐ नमस्ते गणपतये।त्वमेव प्रत्यक्षं तत्त्वमसि। त्वमेव केवलं कर्तासि।त्वमेव केवलं धर्तासि। त्वमेव केवलं हर्तासि।त्वमेव सर्वं खल्विदं ब्रह्मासि। त्वं साक्षादात्मासि नित्यम्॥1॥ ऋतं वच्मि। सत्यं वच्मि॥2॥…

श्री सङ्कटनाशन गणेश स्तोत्रम्

|| श्री सङ्कटनाशन गणेश स्तोत्रम् || नारद उवाच प्रणम्य शिरसा देवंगौरीपुत्रं विनायकम्। भक्तावासं स्मेरनित्यमाय्ःकामार्थसिद्धये॥1॥ प्रथमं वक्रतुण्डं चएकदन्तं द्वितीयकम्। तृतीयं कृष्णपिङ्गाक्षंगजवक्त्रं चतुर्थकम्॥2॥ लम्बोदरं पञ्चमं चषष्ठं विकटमेव च। सप्तमं विघ्नराजं चधूम्रवर्णं तथाष्टकम्॥3॥ नवमं भालचन्द्रं चदशमं तु विनायकम। एकादशं गणपतिंद्वादशं तु गजाननम॥4॥ द्वादशैतानि नामानित्रिसन्ध्यं य: पठेन्नर:। न च विघ्नभयं तस्यसर्वासिद्धिकरं प्रभो॥5॥ विद्यार्थी लभते विद्यांधनार्थी लभते धनम्। पुत्रार्थी लभतेपुत्रान्मोक्षार्थी…

श्री दत्तात्रेय कवचम्

|| श्री दत्तात्रेय कवचम् || श्रीपादः पातु मे पादौ ऊरू सिद्धासनस्थितः । पायाद्दिगम्बरो गुह्यं नृहरिः पातु मे कटिम् ॥ १ ॥ नाभिं पातु जगत्स्रष्टोदरं पातु दलोदरः । कृपालुः पातु हृदयं षड्भुजः पातु मे भुजौ ॥ २ ॥ स्रक्कुण्डी शूलडमरुशङ्खचक्रधरः करान् । पातु कण्ठं कम्बुकण्ठः सुमुखः पातु मे मुखम् ॥ ३ ॥ जिह्वां मे वेदवाक्पातु नेत्रं…

श्री दत्तात्रेयाष्टोत्तरशतनामावली १

|| श्री दत्तात्रेयाष्टोत्तरशतनामावली १ || ओं अनसूयासुताय नमः । ओं दत्ताय नमः । ओं अत्रिपुत्राय नमः । ओं महामुनये नमः । ओं योगीन्द्राय नमः । ओं पुण्यपुरुषाय नमः । ओं देवेशाय नमः । ओं जगदीश्वराय नमः । ओं परमात्मने नमः । ९ ओं परस्मै ब्रह्मणे नमः । ओं सदानन्दाय नमः । ओं जगद्गुरवे नमः ।…

श्री दत्तात्रेय माला मन्त्रः

|| श्री दत्तात्रेय माला मन्त्रः || अस्य श्रीदत्तात्रेय मालामहामन्त्रस्य सदाशिव ऋषिः, अनुष्टुप्छन्दः, श्रीदत्तात्रेयो देवता, ओमिति बीजं, स्वाहेति शक्तिः, द्रामिति कीलकं, श्रीदत्तात्रेय प्रसादसिद्ध्यर्थे जपे विनियोगः ध्यानम् । काशी कोल्हामाहुरी सह्यकेषु स्नात्वा जप्त्वा प्राश्यते चान्वहं यः । दत्तात्रेयस्मरणात् स्मर्तृगामी त्यागी भोगी दिव्ययोगी दयालुः ॥ अथ मन्त्रः । ओं आं ह्रीं क्रों ऐं क्लीं सौः श्रीं ग्लौं द्रां…

श्री याज्ञवल्क्य अष्टोत्तरशतनाम स्तोत्रम्

|| श्री याज्ञवल्क्य अष्टोत्तरशतनाम स्तोत्रम् || अस्य श्री याज्ञवल्क्याष्टोत्तर शतनामस्तोत्रस्य, कात्यायन ऋषिः अनुष्टुप् छन्दः, श्री याज्ञवल्क्यो गुरुः, ह्रां बीजम्, ह्रीं शक्तिः, ह्रूं कीलकम्, मम श्री याज्ञवल्क्यस्य प्रसाद सिद्ध्यर्थे जपे विनियोगः । न्यासम् । ह्रां अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः करतलकरपृष्ठाभ्यां…

श्री राघवेन्द्र कवचम्

|| श्री राघवेन्द्र कवचम् || कवचं श्री राघवेन्द्रस्य यतीन्द्रस्य महात्मनः । वक्ष्यामि गुरुवर्यस्य वाञ्छितार्थप्रदायकम् ॥ १ ॥ ऋषिरस्याप्पणाचार्यः छन्दोऽनुष्टुप् प्रकीर्तितम् । देवता श्रीराघवेन्द्र गुरुरिष्टार्थसिद्धये ॥ २ ॥ अष्टोत्तरशतं जप्यं भक्तियुक्तेन चेतसा । उद्यत्प्रद्योतनद्योत धर्मकूर्मासने स्थितम् ॥ ३ ॥ खद्योखद्योतनद्योत धर्मकूर्मासने स्थितम् । धृतकाषायवसनं तुलसीहारवक्षसम् ॥ ४ ॥ दोर्दण्डविलसद्दण्ड कमण्डलविराजितम् । अभयज्ञानमुद्राऽक्षमालालोलकराम्बुजम् ॥ ५ ॥ योगीन्द्रवन्द्यपादाब्जं…

श्री राघवेन्द्र अष्टोत्तरशतनामावली

|| श्री राघवेन्द्र अष्टोत्तरशतनामावली || ओं विद्वत्परिज्ञेयमहाविशेषाय नमः । ओं सन्तानप्रदायकाय नमः । ओं तापत्रयविनाशकाय नमः । ओं चक्षुप्रदायकाय नमः । ओं हरिचरणसरोजरजोभूषिताय नमः । ओं दुरितकाननदावभूताय नमः । १८ ओं सर्वतन्त्रस्वतन्त्राय नमः । ओं श्रीमध्वमतवर्धनाय नमः । ओं सततसन्निहिताशेषदेवतासमुदायाय नमः । ओं श्रीसुधीन्द्रवरपुत्रकाय नमः । ओं श्रीवैष्णवसिद्धान्तप्रतिष्ठापकाय नमः । ओं यतिकुलतिलकाय नमः । ओं…

श्री राघवेन्द्र अष्टकम्

|| श्री राघवेन्द्र अष्टकम् || जय तुङ्गातटवसते वर मन्त्रालयमूर्ते । कुरु करुणां मयि भीते परिमलततकीर्ते ॥ तव पादार्चनसक्ते तव नामामृतमत्ते दिशदिव्यां दृशमूर्ते तव सन्तत भक्ते ॥ कृतगीतासुविवृत्ते कविजनसंस्तुतवृत्ते । कुरु वसतिं मम चित्ते परिवृत भक्तार्ते ॥ योगीन्द्रार्चितपादे योगिजनार्पितमोदे । तिम्मण्णान्वयचन्द्रे रमतां मम हृदयम् ॥ तप्तसुकाञ्चनसदृशे दण्डकमण्डलहस्ते । जपमालावरभूषे रमतां मम हृदयम् ॥ श्रीरामार्पितचित्ते काषायाम्बरयुक्ते ।…

श्री राघवेन्द्र मङ्गलाष्टकम्

|| श्री राघवेन्द्र मङ्गलाष्टकम् || श्रीमद्रामपादारविन्दमधुपः श्रीमध्ववंशाधिपः सच्चिष्योडुगणोडुपः श्रितजगद्गीर्वाणसत्पादपः । अत्यर्थं मनसा कृताच्युतजपः पापान्धकारातपः श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ १ ॥ कर्मन्दीन्द्रसुधीन्द्रसद्गुरुकराम्भोजोद्भवः सन्ततं प्राज्यध्यानवशीकृताखिलजगद्वास्तव्यलक्ष्मीधवः । सच्छास्त्रादि विदूषकाखिलमृषावादीभकण्ठीरवः श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ २ ॥ सालङ्कारककाव्यनाटककलाकाणादपातञ्जल त्रय्यर्थस्मृतिजैमिनीयकवितासङ्गीतपारङ्गतः । विप्रक्षत्रविडङ्घ्रिजातमुखरानेकप्रजासेवितः श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ ३ ॥ रङ्गोत्तुङ्गतरङ्गमङ्गलकर श्रीतुङ्गभद्रातट प्रत्यक्स्थद्विजपुङ्गवालय लसन्मन्त्रालयाख्ये पुरे । नव्येन्द्रोपलनीलभव्यकरसद्वृन्दावनान्तर्गतः श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ ४ ॥…

श्री वेदव्यास स्तुतिः

|| श्री वेदव्यास स्तुतिः || व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ १ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ २ कृष्णद्वैपायनं व्यासं सर्वलोकहिते रतम् । वेदाब्जभास्करं वन्दे शमादिनिलयं मुनिम् ॥ ३ वेदव्यासं स्वात्मरूपं सत्यसन्धं परायणम् । शान्तं जितेन्द्रियक्रोधं सशिष्यं प्रणमाम्यहम् ॥ ४ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः…

श्री रामानुजाष्टोत्तरशतनामावली

|| श्री रामानुजाष्टोत्तरशतनामावली || ओं रामानुजाय नमः । ओं पुष्कराक्षाय नमः । ओं यतीन्द्राय नमः । ओं करुणाकराय नमः । ओं कान्तिमत्यात्मजाय नमः । ओं श्रीमते नमः । ओं लीलामानुषविग्रहाय नमः । ओं सर्वशास्त्रार्थतत्त्वज्ञाय नमः । ओं सर्वज्ञाय नमः । ९ ओं सज्जनप्रियाय नमः । ओं नारायणकृपापात्राय नमः । ओं श्रीभूतपुरनायकाय नमः । ओं अनघाय…

श्री शङ्करभगवत्पादाचार्य स्तुतिः

|| श्री शङ्करभगवत्पादाचार्य स्तुतिः || मुदा करेण पुस्तकं दधानमीशरूपिणं तथाऽपरेण मुद्रिकां नमत्तमोविनाशिनीम् । कुसुम्भवाससावृतं विभूतिभासिफालकं नताऽघनाशने रतं नमामि शङ्करं गुरुम् ॥ १ पराशरात्मजप्रियं पवित्रितक्षमातलं पुराणसारवेदिनं सनन्दनादिसेवितम् । प्रसन्नवक्त्रपङ्कजं प्रपन्नलोकरक्षकं प्रकाशिताद्वितीयतत्त्वमाश्रयामि देशिकम् ॥ २ सुधांशुशेखरार्चकं सुधीन्द्रसेव्यपादुकं सुतादिमोहनाशकं सुशान्तिदान्तिदायकम् । समस्तवेदपारगं सहस्रसूर्यभासुरं समाहिताखिलेन्द्रियं सदा भजामि शङ्करम् ॥ ३ यमीन्द्रचक्रवर्तिनं यमादियोगवेदिनं यथार्थतत्त्वबोधकं यमान्तकात्मजार्चकम् । यमेव मुक्तिकाङ्क्षया समाश्रयन्ति सज्जनाः…

श्री गुरु पादुका माहात्म्य स्तोत्रम्

|| श्री गुरु पादुका माहात्म्य स्तोत्रम् || श्रीदेव्युवाच । कुलेश श्रोतुमिच्छामि पादुका भक्तिलक्षणम् । आचारमपि देवेश वद मे करुणानिधे ॥ १ ॥ ईश्वर उवाच । शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि । तस्य श्रवणमात्रेण भक्तिराशु प्रजायते ॥ २ ॥ वाग्भवा मूलवलये सूत्राद्याः कवलीकृताः । एवं कुलार्णवे ज्ञानं पादुकायां प्रतिष्ठितम् ॥ ३ ॥ कोटिकोटिमहादानात् कोटिकोटिमहाव्रतात् ।…

श्री वेदव्यास अष्टोत्तरशतनामावली – २

|| श्री वेदव्यास अष्टोत्तरशतनामावली – २ || ओं नारायणकुलोद्भूताय नमः । ओं नारायणपराय नमः । ओं वराय नमः । ओं नारायणावताराय नमः । ओं नारायणवशंवदाय नमः । ओं स्वयम्भूवंशसम्भूताय नमः । ओं वसिष्ठकुलदीपकाय नमः । ओं शक्तिपौत्राय नमः । ओं पापहन्त्रे नमः । ९ ओं पराशरसुताय नमः । ओं अमलाय नमः । ओं द्वैपायनाय नमः…

श्री वेदव्यास अष्टोत्तरशतनाम स्तोत्रम् – २

|| श्री वेदव्यास अष्टोत्तरशतनाम स्तोत्रम् – २ || ध्यानम् – व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ १ ॥ व्यासं वसिष्ठनप्तारं शाक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ २ ॥ अभ्रश्यामः पिङ्गजटाबद्धकलापः प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः । सर्वान् लोकान् पावयमानः कविमुख्यः पाराशर्यः पर्वसु रूपं विवृणोतु ॥ ३ ॥ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो…

श्री विखनसाष्टोत्तरशतनाम स्तोत्रम्

|| श्री विखनसाष्टोत्तरशतनाम स्तोत्रम् || अस्य श्रीविखनसाष्टोत्तरशतनाम स्तोत्रमहामन्त्रस्य भगवान् भृगुमहर्षिः, अनुष्टुप्छन्दः, श्रीमन्नारायणो देवता, आत्मयोनिः स्वयञ्जात इति बीजं, गर्भवैष्णव इति शक्तिः, शङ्खचक्रगदापद्मेति कीलकं, शार्ङ्गभृन्नन्दकीत्यस्त्रं, निगमागम इति कवचं, परमात्म साधनौ इति नेत्रं, परञ्ज्योतिस्वरूपे विनियोगः, सनकादि योगीन्द्र मुक्तिप्रदमिति ध्यानम्, अष्टचक्रमिति दिग्भन्धः, श्रीविखनसब्रह्मप्रीत्यर्थे जपे विनियोगः ॥ ध्यानम् – शङ्खारिन्निजलाञ्छनैः परिगतन् चाम्बोधितल्पेस्थितं प्रेम्नोद्देश्य समन्त्रतन्त्रविदुषां तत्पूजने श्रेष्ठितम् । तं कृत्वोत्कृपया मनःसरसिजे…

श्री विखनसाष्टोत्तरशतनामावली

|| श्री विखनसाष्टोत्तरशतनामावली || ओं श्रीमते योगप्रभासीनाय नमः । ओं मन्त्रवेत्रे नमः । ओं त्रिलोकधृते नमः । ओं श्रवणेश्रावणेशुक्लसम्भूताय नमः । ओं गर्भवैष्णवाय नमः । ओं भृग्वादिमुनिपुत्राय नमः । ओं त्रिलोकात्मने नमः । ओं परात्पराय नमः । ओं परञ्ज्योतिस्वरूपात्मने नमः । ९ ओं सर्वात्मने नमः । ओं सर्वशास्त्रभृते नमः । ओं योगिपुङ्गवसंस्तुत्यस्फुटपादसरोरूहाय नमः । ओं…

श्री विखनस पादारविन्द स्तोत्रम्

|| श्री विखनस पादारविन्द स्तोत्रम् || वसन्त चूतारुण पल्लवाभं ध्वजाब्ज वज्राङ्कुश चक्रचिह्नम् । वैखानसाचार्यपदारविन्दं योगीन्द्रवन्द्यं शरणं प्रपद्ये ॥ १ ॥ प्रत्युप्त गारुत्मत रत्नपाद स्फुरद्विचित्रासनसन्निविष्टम् । वैखानसाचार्यपदारविन्दं सिंहासनस्थं शरणं प्रपद्ये ॥ २ ॥ प्रतप्तचामीकर नूपुराढ्यं कर्पूर काश्मीरज पङ्करक्तम् । वैखानसाचार्यपदारविन्दं सदर्चितं तच्चरणं प्रपद्ये ॥ ३ ॥ सुरेन्द्रदिक्पाल किरीटजुष्ट- -रत्नांशु नीराजन शोभमानम् । वैखानसाचार्यपदारविन्दं सुरेन्द्रवन्द्यं शरणं प्रपद्ये…

श्री विखनस शतनामावली

|| श्री विखनस शतनामावली || प्रार्थना लक्ष्मीपते प्रियसुतं ललितप्रभावं मन्त्रार्थतत्त्वरसिकं करुणाम्बुराशिम् । भक्तानुकूलहृदयं भवबन्धनाशं शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ओं श्रीमते नमः । ओं विखनसाय नमः । ओं धात्रे नमः । ओं विष्णुभक्ताय नमः । ओं महामुनये नमः । ओं ब्रह्माधीशाय नमः । ओं चतुर्बाहवे नमः । ओं शङ्खचक्रधराय नमः । ओं अव्ययाय नमः ।…

श्री विखनस अष्टकम्

|| श्री विखनस अष्टकम् || नारायणाङ्घ्रि जलजद्वय सक्तचित्तं श्रुत्यर्थसम्पदनुकम्पित चारुकीर्तिम् । वाल्मीकिमुख्यमुनिभिः कृतवन्दनाढ्यं शान्तं सदा विखनसं मुनिमाश्रयामि ॥ १ ॥ लक्ष्मीपतेः प्रियसुतं ललितप्रभावं मन्त्रार्थतत्त्वरसिकं करुणाम्बुराशिम् । भक्ताऽनुकूलहृदयं भपबन्धनाशं शान्तं सदा विखनसं मुनिमाश्रयामि ॥ २ ॥ श्रीवासुदेवचरणाम्बुजभृङ्गराजं कामादिदोषदमनं परविष्णुरूपम् । वैखानसार्चितपदं परमं पवित्रं शान्तं सदा विखनसं मुनिमाश्रयामि ॥ ३ ॥ भृग्वादिशिष्यमुनिसेवितपादपद्मं योगीश्वरेश्वरगुरुं परमं दयालुम् । पापापहं…

श्री विखनस स्तोत्रम्

|| श्री विखनस स्तोत्रम् || नैमिशे निमिशक्षेत्रे गोमत्या समलङ्कृते । हरेराराधनासक्तं वन्दे विखनसं मुनिम् ॥ १ ॥ रेचकैः पूरकैश्चैव कुम्भकैश्च समायुतम् । प्राणायामपरं नित्यं वन्दे विखनसं मुनिम् ॥ २ ॥ तुलसीनलिनाक्षैश्च कृतमाला विभूषितम् । अञ्चितैरूर्ध्वपुण्ड्रैश्च वन्दे विखनसं मुनिम् ॥ ३ ॥ तुलसीस्तबकैः पद्मैर्हरिपादार्चनारतम् । शान्तं जितेन्द्रियं मौनिं वन्दे विखनसं मुनिम् ॥ ४ ॥ कुण्डलाङ्गदहाराद्यैर्मुद्रिकाभिरलङ्कृतम् ।…

श्री विष्णु दशावतार स्तोत्रम्

|| श्री विष्णु दशावतार स्तोत्रम् || प्रलयपयोधिजले धृतवानसि वेदम्। विहितवहित्रचरित्रमखेदम्॥ केशव धृतमीनशरीर जय जगदीश हरे॥1॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे। धरणिधरणकिणचक्रगरिष्ठे॥ केशव धृतकच्छपरूप जय जगदीश हरे॥2॥ वसति दशनशिखरे धरणी तव लग्ना। शशिनि कलंकलेव निमग्ना॥ केशव धृतसूकररूप जय जगदीश हरे॥3॥ तव करकमलवरे नखमद्भुतश्रृंगम्। दलितहिरण्यकशिपुतनुभृंगम्॥ केशव धृतनरहरिरूप जय जगदीश हरे॥4॥ छलयसि विक्रमणे बलिमद्भुतवामन। पदनखनीरजनितजनपावन॥ केशव धृतवामनरूप जय जगदीश…

हनुमानजी का शाबर मंत्र

।। हनुमानजी का शाबर मंत्र ।। आत्म सुरक्षा हेतु श्री हनुमानजी का शाबर मंत्र ॐ नमः वज्र का कोठा । जिसमे पिण्ड हमारो पेठा । ईश्वर कुंजी । ब्रह्मा का ताला । मेरे आठो धाम का यति हनुमंत रखवाला ॥ शत्रु दमन हेतु श्री हनुमानजी का शाबर मंत्र हनुमान पहलवान बारह बरस का जवान मुख…

श्री काली सहस्त्रनाम

।। श्री काली सहस्त्रनाम ।। श्मशान-कालिका काली भद्रकाली कपालिनी । गुह्य-काली महाकाली कुरु-कुल्ला विरोधिनी ।। कालिका काल-रात्रिश्च महा-काल-नितम्बिनी । काल-भैरव-भार्या च कुल-वत्र्म-प्रकाशिनी ।। कामदा कामिनीया कन्या कमनीय-स्वरूपिणी । कस्तूरी-रस-लिप्ताङ्गी कुञ्जरेश्वर-गामिनी ।। ककार-वर्ण-सर्वाङ्गी कामिनी काम-सुन्दरी । कामात्र्ता काम-रूपा च काम-धेनुु: कलावती ।। कान्ता काम-स्वरूपा च कामाख्या कुल-कामिनी । कुलीना कुल-वत्यम्बा दुर्गा दुर्गति-नाशिनी ।। कौमारी कुलजा कृष्णा…

देवी काली सहस्रनामावली

।। देवी काली सहस्रनामावली ।। ॐ अचिन्त्यायै नमः। ॐ अट्टहासायै नमः। ॐ अणिम्ने नमः। ॐ अतिमत्तायै नमः। ॐ अतिवेगिन्यै नमः। ॐ अतिशुक्रिण्यै नमः। ॐ अद्वैतायै नमः। ॐ अधिष्ठायै नमः। ॐ अनङ्गकुसुमायै नमः। ॐ अनङ्गमदनायै नमः। ॐ अनङ्गमालिन्यै नमः। ॐ अनङ्गमेखलायै नमः। ॐ अनङ्गमेखलायै नमः। ॐ अनङ्गरूपिण्यै नमः। ॐ अनङ्गरेखायै नमः। ॐ अनङ्गाङ्कुशेश्वर्यै नमः। ॐ अनन्तगुणिन्यै…

माँ काली मंत्र

॥ माँ काली मंत्र ॥ एकाक्षरी काली मंत्र क्रीं तीन अक्षरी काली मंत्र क्रीं ह्रुं ह्रीं॥ पांच अक्षरी काली मंत्र क्रीं ह्रुं ह्रीं हूँ फट्॥ षडाक्षरी काली मंत्र क्रीं कालिके स्वाहा॥ सप्ताक्षरी काली मंत्र हूँ ह्रीं हूँ फट् स्वाहा॥ श्री दक्षिणकाली मंत्र ह्रीं ह्रीं ह्रुं ह्रुं क्रीं क्रीं क्रीं दक्षिणकालिके क्रीं क्रीं क्रीं ह्रुं ह्रुं…

हनुमान जी के मंत्र

।। हनुमान जी के मंत्र ।। किसी भी कार्य की सिद्धि के लिए इस मंत्र का जाप करना चाहिए: ॐ हनुमते नमः शत्रुओं से मुक्ति पाने के लिए हनुमान जी के इस मंत्र का जाप करना चाहिए: ॐ पूर्वकपिमुखाय पच्चमुख हनुमते टं टं टं टं टं सकल शत्रु सहंरणाय स्वाहा। प्रेत आदि की बाधा निवृति…

पितृ स्तोत्रम् – १ (रुचि कृतम्)

|| पितृ स्तोत्रम् – १ (रुचि कृतम्) || रुचिरुवाच । नमस्येऽहं पितॄन् भक्त्या ये वसन्त्यधिदेवताः । देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः ॥ १ ॥ नमस्येऽहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः । श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः ॥ २ ॥ नमस्येऽहं पितॄन् स्वर्गे सिद्धाः सन्तर्पयन्ति यान् । श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ ३ ॥ नमस्येऽहं पितॄन् भक्त्या येऽर्च्यन्ते गुह्यकैर्दिवि…

पितृ स्तोत्रम् – २ (रुचि कृतम्)

|| पितृ स्तोत्रम् – २ (रुचि कृतम्) || रुचिरुवाच । अर्चितानाममूर्तानां पितॄणां दीप्ततेजसाम् । नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ १ ॥ इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा । सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् ॥ २ ॥ मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा । तान्नमस्याम्यहं सर्वान् पितॄनप्युदधावपि ॥ ३ ॥ नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा । द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥…

पितृ स्तोत्रम् – ३ (ब्रह्म कृतम्)

|| पितृ स्तोत्रम् – ३ (ब्रह्म कृतम्) || ब्रह्मोवाच । नमः पित्रे जन्मदात्रे सर्वदेवमयाय च । सुखदाय प्रसन्नाय सुप्रीताय महात्मने ॥ १ ॥ सर्वयज्ञस्वरूपाय स्वर्गाय परमेष्ठिने । सर्वतीर्थावलोकाय करुणासागराय च ॥ २ ॥ नमः सदाऽऽशुतोषाय शिवरूपाय ते नमः । सदाऽपराधक्षमिणे सुखाय सुखदाय च ॥ ३ ॥ दुर्लभं मानुषमिदं येन लब्धं मया वपुः । सम्भावनीयं धर्मार्थे…

श्री मनसा देवी द्वादशनाम स्तोत्रम् (नागभय निवारण स्तोत्रम्)

|| श्री मनसा देवी द्वादशनाम स्तोत्रम् (नागभय निवारण स्तोत्रम्) || ओं नमो मनसायै । जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी । वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ॥ १ ॥ जरत्कारुप्रियाऽऽस्तीकमाता विषहरीती च । महाज्ञानयुता चैव सा देवी विश्वपूजिता ॥ २ ॥ द्वादशैतानि नामानि पूजाकाले च यः पठेत् । तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥ ३ ॥ नागभीते…

श्री मनसा देवी स्तोत्रम् (महेन्द्र कृतम्) 1

|| श्री मनसा देवी स्तोत्रम् (महेन्द्र कृतम्) 1 || देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां पराम् । परात्परां च परमां न हि स्तोतुं क्षमोऽधुना ॥ १ ॥ स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् । न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ॥ २ ॥ शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्जिता । न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ॥…

श्री नागेश्वर स्तुतिः

|| श्री नागेश्वर स्तुतिः || यो देवः सर्वभूतानामात्मा ह्याराध्य एव च । गुणातीतो गुणात्मा च स मे नागः प्रसीदतु ॥ १ ॥ हृदयस्थोऽपि दूरस्थः मायावी सर्वदेहिनाम् । योगिनां चित्तगम्यस्तु स मे नागः प्रसीदतु ॥ २ ॥ सहस्रशीर्षः सर्वात्मा सर्वाधारः परः शिवः । महाविषस्यजनकः स मे नागः प्रसीदतु ॥ ३ ॥ काद्रवेयोमहासत्त्वः कालकूटमुखाम्बुजः । सर्वाभीष्टप्रदो देवः…

श्री मनसा देवि स्तोत्रम् (धन्वन्तरि कृतम्)

|| श्री मनसा देवि स्तोत्रम् (धन्वन्तरि कृतम्) || ध्यानम् । चारुचम्पकवर्णाभां सर्वाङ्गसुमनोहराम् । ईषद्धास्यप्रसन्नास्यां शोभितां सूक्ष्मवाससा ॥ १ ॥ सुचारुकबरीशोभां रत्नाभरणभूषिताम् । सर्वाभयप्रदां देवीं भक्तानुग्रहकारकाम् ॥ २ ॥ सर्वविद्याप्रदां शान्तां सर्वविद्याविशारदाम् । नागेन्द्रवाहिनीं देवीं भजे नागेश्वरीं पराम् ॥ ३ ॥ धन्वन्तरिरुवाच । नमः सिद्धिस्वरूपायै सिद्धिदायै नमो नमः । नमः कश्यपकन्यायै वरदायै नमो नमः ॥ ४…

सर्प स्तोत्रम्

|| सर्प स्तोत्रम् || ब्रह्मलोके च ये सर्पाः शेषनाग पुरोगमाः । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥ १ ॥ विष्णुलोके च ये सर्पाः वासुकि प्रमुखाश्च ये । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥ २ ॥ रुद्रलोके च ये सर्पास्तक्षक प्रमुखास्तथा । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥ ३ ॥…

नवरात्रि पूजा मंत्र

।। नवरात्रि पूजा मंत्र ।। माता शैलपुत्री ह्रीं शिवायै नम:। पर्वतराज हिमालय की पुत्री माता दुर्गा का प्रथम रूप है. इनकी आराधना से कई सिद्धियां प्राप्त होती हैं. प्रतिपदा को मंत्र– ‘ॐ ऐं ह्रीं क्लीं शैलपुत्र्ये नम:’ की माला दुर्गा जी के चित्र के सामने यशाशक्ति जप कर घृत से हवन करें । माता ब्रह्मचारिणी…

नाग कवचम्

|| नाग कवचम् || नागराजस्य देवस्य कवचं सर्वकामदम् । ऋषिरस्य महादेवो गायत्री छन्द ईरितः ॥ १ ॥ ताराबीजं शिवाशक्तिः क्रोधबीजस्तु कीलकः । देवता नागराजस्तु फणामणिविराजितः ॥ २ ॥ सर्वकामार्थ सिद्ध्यर्थे विनियोगः प्रकीर्तितः । अनन्तो मे शिरः पातु कण्ठं सङ्कर्षणस्तथा ॥ ३ ॥ कर्कोटको नेत्रयुग्मं कपिलः कर्णयुग्मकम् । वक्षःस्थलं नागयक्षः बाहू कालभुजङ्गमः ॥ ४ ॥ उदरं…

विष्णु सूक्तम्

|| विष्णु सूक्तम् || ओं विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे रजाग्ं॑सि॒ यो अस्क॑भाय॒दुत्त॑रग्ं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्णो॑र॒राट॑मसि॒ विष्णो᳚: पृ॒ष्ठम॑सि॒ विष्णो॒: श्नप्त्रे᳚स्थो॒ विष्णो॒स्स्यूर॑सि॒ विष्णो᳚र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ तद॑स्य प्रि॒यम॒भिपाथो॑ अश्याम् । नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति । उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था । विष्णो᳚: प॒दे प॑र॒मे मध्व॒ उथ्स॑: । प्रतद्विष्णु॑स्स्तवते वी॒र्या॑य । मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः…

श्री सरस्वती सूक्तम्

|| श्री सरस्वती सूक्तम् || इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवो᳚दासं वध्र्य॒श्वाय॑ दा॒शुषे᳚ । या शश्व᳚न्तमाच॒खशदा᳚व॒सं प॒णिं ता ते᳚ दा॒त्राणि॑ तवि॒षा स॑रस्वति ॥ १ ॥ इ॒यं शुष्मे᳚भिर्बिस॒खा इ॑वारुज॒त्सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभि॑: । पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभि॑स्सर॑स्वती॒ मा वि॑वासेम धी॒तिभि॑: ॥ २ ॥ सर॑स्वति देव॒निदो॒ नि ब॑र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिन॑: । उ॒त क्षि॒तिभ्यो॒ऽवनी᳚रविन्दो वि॒षमे᳚भ्यो अस्रवो वाजिनीवति ॥ ३ ॥ प्रणो᳚ दे॒वी सर॑स्वती॒…

अन्न सूक्तम् (यजुर्वेदीय)

|| अन्न सूक्तम् (यजुर्वेदीय) || अ॒हम॑स्मि प्रथ॒मजा ऋ॒तस्य॑ । पूर्वं॑ दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभि॑: । यो मा॒ ददा॑ति॒ स इदे॒व माऽऽवा᳚: । अ॒हमन्न॒मन्न॑म॒दन्त॑मद्मि । पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्न᳚म् । य॒त्तौ हा॑ऽऽसाते अहमुत्त॒रेषु॑ । व्यात्त॑मस्य प॒शव॑: सु॒जम्भ᳚म् । पश्य॑न्ति॒ धीरा॒: प्रच॑रन्ति॒ पाका᳚: । जहा᳚म्य॒न्यं न ज॑हाम्य॒न्यम् । अ॒हमन्नं॒ वश॒मिच्च॑रामि ॥ १ स॒मा॒नमर्थं॒ पर्ये॑मि भु॒ञ्जत् । को मामन्नं॑ मनु॒ष्यो॑ दयेत…

अन्न सूक्तम् (ऋग्वेदीय)

|| अन्न सूक्तम् (ऋग्वेदीय) || पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् । यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥ १ ॥ स्वादो॑ पितो॒ मधो॑ पितो व॒यं त्वा॑ ववृमहे । अ॒स्माक॑मवि॒ता भ॑व ॥ २ ॥ उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभि॑: । म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥ ३ ॥ तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः । दि॒वि…

गो सूक्तम्

|| गो सूक्तम् || आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्त्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे । प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥ १ इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्द॑दाति॒ न स्वं मु॑षायति । भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि॑न्ने खि॒ल्ये नि द॑धाति देव॒युम् ॥ २ न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्यथि॒रा द॑धर्षति । दे॒वांश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभि॑: सचते॒ गोप॑तिः स॒ह…

क्रिमि संहार सूक्तम् (यजुर्वेदीय)

|| क्रिमि संहार सूक्तम् (यजुर्वेदीय) || अत्रि॑णा त्वा क्रिमे हन्मि । कण्वे॑न ज॒मद॑ग्निना । वि॒श्वाव॑सो॒र्ब्रह्म॑णा ह॒तः । क्रिमी॑णा॒ग्ं॒ राजा᳚ । अप्ये॑षाग् स्थ॒पति॑र्ह॒तः । अथो॑ मा॒ताऽथो॑ पि॒ता । अथो᳚ स्थू॒रा अथो᳚ क्षु॒द्राः । अथो॑ कृ॒ष्णा अथो᳚ श्वे॒ताः । अथो॑ आ॒शाति॑का ह॒ताः । श्वे॒ताभि॑स्स॒ह सर्वे॑ ह॒ताः ॥ ३६ आह॒राव॑द्य । शृ॒तस्य॑ ह॒विषो॒ यथा᳚ । तत्स॒त्यम् । यद॒मुं…

क्रिमि संहार सूक्तम् (अथर्ववेदीय)

|| क्रिमि संहार सूक्तम् (अथर्ववेदीय) || इन्द्र॑स्य॒ या म॒ही दृ॒षत् क्रिमे॒र्विश्व॑स्य॒ तर्ह॑णी । तया᳚ पिनष्मि॑ सं क्रिमी᳚न् दृ॒षदा॒ खल्वा᳚ƒ इव ॥ १ दृ॒ष्टम॒दृष्ट॑मतृह॒मथो᳚ कु॒रूरु॑मतृहम् । अ॒ल्गण्डू॒न्स्थर्वा᳚न् छ॒लुना॒न् क्रिमी॒न् वच॑सा जम्भयामसि ॥ २ अ॒ल्गण्डू᳚न् हन्मि मह॒ता व॒धेन॑ दू॒ना अदू᳚ना अर॒सा अ॑भूवन् । शि॒ष्टान॑शिष्टा॒न् नि ति॑रामि वा॒चा यथा॒ क्रिमी᳚णां॒ नकि॑रु॒च्छिषा᳚तै ॥ ३ अन्वा᳚न्त्र्यं शीर्ष॒ण्य॑१॒ मथो॒ पार्‍ष्टे᳚यं॒ क्रिमी᳚न्…