अखिलाण्डेश्वरी स्तोत्र PDF

Download PDF of Akhilandeshwari Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| अखिलाण्डेश्वरी स्तोत्र || समग्रगुप्तचारिणीं परन्तपःप्रसाधिकां मनःसुखैक- वर्द्धिनीमशेष- मोहनाशिनीम्। समस्तशास्त्रसन्नुतां सदाऽष्चसिद्धिदायिनीं भजेऽखिलाण्डरक्षणीं समस्तलोकपावनीम्। तपोधनप्रपूजितां जगद्वशीकरां जयां भुवन्यकर्मसाक्षिणीं जनप्रसिद्धिदायिनीम्। सुखावहां सुराग्रजां सदा शिवेन संयुतां भजेऽखिलाण्डरक्षणीं जगत्प्रधानकामिनीम्। मनोमयीं च चिन्मयां महाकुलेश्वरीं प्रभां धरां दरिद्रपालिनीं दिगम्बरां दयावतीम्। स्थिरां सुरम्यविग्रहां हिमालयात्मजां हरां भजेऽखिलाण्डरक्षणीं त्रिविष्टपप्रमोदिनीम्। वराभयप्रदां सुरां नवीनमेघकुन्तलां भवाब्धिरोगनाशिनीं महामतिप्रदायिनीम्। सुरम्यरत्नमालिनीं पुरां जगद्विशालिनीं भजेऽखिलाण्डरक्षणीं त्रिलोकपारगामिनीम्। श्रुतीज्यसर्व- नैपुणामजय्य- भावपूर्णिकां गॆभीरपुण्यदायिकां गुणोत्तमां...

READ WITHOUT DOWNLOAD
अखिलाण्डेश्वरी स्तोत्र
Share This
Download this PDF