अमरनाथ शिव स्तोत्र PDF हिन्दी
Download PDF of Amarnath Ashtakam Hindi
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ हिन्दी
अमरनाथ शिव स्तोत्र हिन्दी Lyrics
|| अमरनाथ शिव स्तोत्र ||
भागीरथीसलिलसान्द्रजटाकलापं
शीतांशुकान्तिरमणीयविशालभालम्।
कर्पूरदुग्धहिमहंसनिभं स्वतोजं
नित्यं भजाम्यऽमरनाथमहं दयालुम्।
गौरीपतिं पशुपतिं वरदं त्रिनेत्रं
भूताधिपं सकललोकपतिं सुरेशम्।
शार्दूलचर्मचितिभस्मविभूषिताङ्गं
नित्यं भजाम्यऽमरनाथमहं दयालुम्।
गन्धर्वयक्षरसुरकिन्नरसिद्धसङ्घैः
संस्तूयमानमनिशं श्रुतिपूतमन्त्रैः।
सर्वत्रसर्वहृदयैकनिवासिनं तं
नित्यं भजाम्यऽमरनाथमहं दयालुम्।
व्योमानिलानलजलावनिसोमसूर्य-
होत्रीभिरष्टतनुभिर्जगदेकनाथः।
यस्तिष्ठतीह जनमङ्गलधारणाय
तं प्रार्थयाम्यऽमरनाथमहं दयालुम्।
शैलेन्द्रतुङ्गशिखरे गिरिजासमेतं
प्रालेयदुर्गमगुहासु सदा वसन्तम्।
श्रीमद्गजाननविराजित दक्षिणाङ्कं
नित्यं भजाम्यऽमरनाथमहं दयालुम्।
वाग्बुद्धिचित्तकरणैश्च तपोभिरुग्रैः
शक्यं समाकलयितुं न यदीयरूपम्।
तं भक्तिभावसुलभं शरणं नतानां
नित्ंय भजाम्यऽमरनाथमहं दयालुम्।
आद्यन्तहीनमखिलाधिपतिं गिरीशं
भक्तप्रियं हितकरं प्रभुमद्वयैकम्।
सृष्टिस्थितिप्रलयलीलमनन्तशक्तिं
नित्यं भजाम्यऽमरनाथमहं दयालुम्।
हे पार्वतीश वृषभध्वज शूलपाणे
हे नीलकण्ठ मदनान्तक शुभ्रमूर्ते ।
हे भक्तकल्पतरुरूप सुखैकसिन्धो
मां पाहि पाहि भवतोऽमरनाथ नित्यम्।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअमरनाथ शिव स्तोत्र
READ
अमरनाथ शिव स्तोत्र
on HinduNidhi Android App