आनंदतीर्थ कृतं गंगा अष्टकम PDF

Download PDF of Anandatirtha Kritam Ganga Ashtakam Sanskrit

Ganga MaaAshtakam (अष्टकम निधि)संस्कृत

॥आनंदतीर्थ कृतं गंगा अष्टकम॥ यदवधि तवतीरं पातकी नैति गंगे तदवधि मलजालैर्नैवमुक्तः कलौ स्यात्। तव जलकणिकाऽलं पापिनां पापशुद्ध्यै पतितपरमदीनांस्त्वंहि पासि प्रपन्नान् ॥ तव शिवजललेशं वायुनीतं समेत्य सपदि निरयजालं शून्यतामेतिगङ्गे। शमलगिरिसमूहाः प्रस्फुटन्ति प्रचण्डा-स्त्वयि सखि विशतां नः पापशंका कुतः स्यात् ॥ तव शिवजलजालं निःसृतं यर्हि गङ्गे सकलभुवनजालं पूतपूतं तदाभूत्। यमभटकलिवार्ता देवि लुप्ता यमोपि व्यतिकृत वरदेहाः पूर्णकामाः सकामाः॥ मधुमधुवनपूगै...

READ WITHOUT DOWNLOAD
आनंदतीर्थ कृतं गंगा अष्टकम
Share This
Download this PDF