अपर्णा स्तोत्र PDF

अपर्णा स्तोत्र PDF हिन्दी

Download PDF of Aparna Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| अपर्णा स्तोत्र || रक्तामरीमुकुटमुक्ताफल- प्रकरपृक्ताङ्घ्रिपङ्कजयुगां व्यक्तावदानसृत- सूक्तामृताकलन- सक्तामसीमसुषमाम्। युक्तागमप्रथनशक्तात्मवाद- परिषिक्ताणिमादिलतिकां भक्ताश्रयां श्रय विविक्तात्मना घनघृणाक्तामगेन्द्रतनयाम्। आद्यामुदग्रगुण- हृद्याभवन्निगमपद्यावरूढ- सुलभां गद्यावलीवलित- पद्यावभासभर- विद्याप्रदानकुशलाम्। विद्याधरीविहित- पाद्यादिकां भृशमविद्यावसादनकृते हृद्याशु धेहि निरवद्याकृतिं मनननेद्यां महेशमहिलाम्। हेलालुलत्सुरभिदोलाधिक- क्रमणखेलावशीर्णघटना- लोलालकग्रथितमाला- गलत्कुसुमजालाव- भासिततनुम्। लीलाश्रयां श्रवणमूलावतंसित- रसालाभिरामकलिकां कालावधीरण-करालाकृतिं, कलय शूलायुधप्रणयिनीम्। खेदातुरःकिमिति भेदाकुले निगमवादान्तरे परिचिति- क्षोदाय ताम्यसि वृथादाय भक्तिमयमोदामृतैकसरितम्। पादावनीविवृतिवेदावली- स्तवननादामुदित्वरविप- च्छादापहामचलमादायिनीं भज विषादात्ययाय जननीम्। एकामपि...

READ WITHOUT DOWNLOAD
अपर्णा स्तोत्र
Share This
अपर्णा स्तोत्र PDF
Download this PDF