Narmada Ashtakam

॥ Shri Narmada Ashtakam ॥ Sabindu Sindhu Suskhal Tarang Bhanga Ranjitam Davishatsu Papa Jat Jaat Kari Vari Sanyutam Kritant Doot Kaal Bhut Bheeti Hari Varmade Twadiya Pada Pankajam Namami Devi Narmade ॥ Twadambu Leen Deen Meen Divy Sampradaayakam Kalau Malaugh Bharahari Sarvatirth Nayakan Sumasty Kachchh Nakr Chakra Chakravak Sharmade Twadiya Pada Pankajam Namami Devi Narmade…

नर्मदा अष्टकम

॥ श्री नर्मदा अष्टकम ॥ सबिंदु सिन्धु सुस्खल तरंग भंग रंजितम द्विषत्सु पाप जात जात कारि वारि संयुतम कृतान्त दूत काल भुत भीति हारि वर्मदे त्वदीय पाद पंकजम नमामि देवी नर्मदे ॥ त्वदम्बु लीन दीन मीन दिव्य सम्प्रदायकम कलौ मलौघ भारहारि सर्वतीर्थ नायकं सुमस्त्य कच्छ नक्र चक्र चक्रवाक् शर्मदे त्वदीय पाद पंकजम नमामि देवी नर्मदे…

Shri Yugal Ashtakam

॥ Yugal Ashtakam ॥ Krishnapremamayi Radha Radhaprem Mayo Hari: । Jivanen Dhane Nitya Radhakrishnagatirmam ॥ Krishnasya Dravinam Radha Radhaya: Dravinam Hari: । Jivanen Dhane Nitya Radhakrishnagatirmam ॥ Krishnapranamayi Radha Radhapranamayo Hari: । Jivanen Dhane Nitya Radhakrishnagatirmam ॥ Krishnadravamayi Radha Radhadravamayo Hari: । Jivanen Dhane Nitya Radhakrishnagatirmam ॥ Krishna Gehe Sthita Radha Radha Gehe Sithton Hari:…

श्री युगलाष्टकम्

॥ युगलाष्टकम् ॥ कृष्णप्रेममयी राधा राधाप्रेम मयो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥ कृष्णस्य द्रविणं राधा राधायाः द्रविणं हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥ कृष्णप्राणमयी राधा राधाप्राणमयो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥ कृष्णद्रवामयी राधा राधाद्रवामयो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥ कृष्ण गेहे स्थिता राधा राधा गेहे स्थितो हरिः ।…

Madhurashtakam

|| Madhurashtakam || Adharam Madhuram Vadanam Madhuram Nayanam Madhuram Hasitam Madhuram Hridayam Madhuram Gamanam Madhuram Madhur-Adipater Akhilam Madhuram || Vachanam Madhuram Charitam Madhuram Vasanam Madhuram Valitam Madhuram Chalitam Madhuram Bhramitam Madhuram Madhur-Adipater Akhilam Madhuram || Venur Madhuro Renur Madhurah Panir Madhurah Padau Madhurau Nrityam Madhuram Shakhyam Madhuram Madhur-Adipater Akhilam Madhuram || Gitam Madhuram Pitam Madhuram…

मधुराष्टकम्

॥ मधुराष्टकम् ॥ अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं । हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं ॥ वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं । चलितं मधुरं भ्रमितं मधुरं मधुराधिपते रखिलं मधुरं ॥ वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ । नृत्यं मधुरं सख्यं मधुरं मधुराधिपते रखिलं मधुरं ॥ गीतं मधुरं पीतं मधुरं…

Shiv Mangalashtakam

॥ Shiv Mangalashtakam ॥ Bhavaya Chandrachudaya Nirgunaya Gunatmane । Kalkalaya Rudraya Nilgrivaya Mangalam ॥ Vrisharudhaya Bhimaya Vyagracharmambraya Ch । Pashunam Pataye Tubhyam Gaurikantaya Mangalam ॥ Bhasmoddhulitadehaya Vyalayajnopavitine । Rudrakshamalabhushaya Vyomkeshaya Mangalam ॥ Suryachandraginnitreya Namah Kailasbasine । Sachchidanandarupay Pramatheshaya Mangalam ॥ Mrityunjaya Sambayi Srishtasthayantikarine । Tryambakaya Sushantaya Trilokeshaya Mangalam ॥ Gangadharaya Somaya Namo Hariharatmne । Ugraya…

श्री शिवमङ्गलाष्टकम्

॥ शिवमङ्गलाष्टकम् ॥ भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने । कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च । पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ भस्मोद्धूलितदेहाय व्यालयज्ञोपवीतिने । रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गलम् ॥ सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने । सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥ मृत्युंजयाय सांबाय सृष्टिस्थित्यन्तकारिणे । त्र्यंबकाय सुशान्ताय त्रिलोकेशाय मङ्गलम् ॥ गंगाधराय सोमाय नमो हरिहरात्मने । उग्राय त्रिपुरघ्नाय…

Lingashtakam

॥ Lingashtakam ॥ Brahma Muraari Sura Aarcita Linggam Nirmala Bhaasita Shobhita Linggam। Janmaja Duhkha Vinaashaka Linggam Tat Prannamaami Sadaashiva Linggam॥ Deva Muni Pravara Aarcita Linggam Kaama Dahan Karunnaa Kara Linggam। Raavanna Darpa Vinaashana Linggam Tat Prannamaami Sadaashiva Linggam॥ Sarva Sugandhi Sulepita Linggam Buddhi Vivardhana Kaaranna Linggam। Siddha Sura Asura Vandita Linggam Tat Prannamaami Sadaashiva Linggam॥…

लिङ्गाष्टकम्

॥ लिङ्गाष्टकम् ॥ ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम् । जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥ देवमुनिप्रवरार्चितलिङ्गं कामदहं करुणाकरलिङ्गम् । रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥ सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम् । सिद्धसुरासुरवन्दितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥ कनकमहामणिभूषितलिङ्गं फणिपतिवेष्टितशोभितलिङ्गम् । दक्षसुयज्ञविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥ कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गम् । सञ्चितपापविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥ देवगणार्चितसेवितलिङ्गं भावैर्भक्तिभिरेव च लिङ्गम् । दिनकरकोटिप्रभाकरलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥ अष्टदलोपरिवेष्टितलिङ्गं…

Shri Rudrashtakam

॥ Rudrashtakam ॥ Namaam-Iisham-Iishaana Nirvaanna-Rupam Vibhum Vyaapakam Brahma-Veda-Svarupam । Nijam Nirgunnam Nirvikalpam Niriiham Cidaakaasham-Aakaasha-Vaasam Bhaje-Aham ॥ Niraakaaram-Ongkara-Muulam Turiiyam Giraa-Jnyaana-Go-Atiitam-Iisham Giriisham Karaalam Mahaakaala-Kaalam Krpaalam Gunna-Aagaara-Samsaara-Paaram Nato-Aham ॥ Tussaara-Adri-Samkaasha-Gauram Gabhiram Mano-Bhuuta-Kotti-Prabhaa-Shrii Shariiram । Sphuran-Mauli-Kallolinii Caaru-Ganggaa Lasad-Bhaala-Baale-Indu Kanntthe Bhujanggaa ॥ Calat-Kunnddalam Bhruu-Sunetram Vishaalam Prasanna-Aananam Niila-Kannttham Dayaalam । Mrga-Adhiisha-Carma-Ambaram Munndda-Maalam Priyam Shangkaram Sarva-Naatham Bhajaami ॥ Pracannddam Prakrssttam Pragalbham Pare-Iisham…

श्री रुद्राष्टकम्

॥ श्रीरुद्राष्टकम् ॥ नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम् । निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम् ॥ निराकारमोंकारमूलं तुरीयं गिरा ज्ञान गोतीतमीशं गिरीशम् । करालं महाकाल कालं कृपालं गुणागार संसारपारं नतोऽहम् ॥ तुषाराद्रि संकाश गौरं गभीरं मनोभूत कोटिप्रभा श्री शरीरम् । स्फुरन्मौलि कल्लोलिनी चारु गङ्गा लसद्भालबालेन्दु कण्ठे भुजङ्गा ॥ चलत्कुण्डलं भ्रू सुनेत्रं विशालं प्रसन्नाननं नीलकण्ठं दयालम्…