अष्टलक्ष्मी स्तोत्र PDF

Download PDF of Ashtalakshmi Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| अष्टलक्ष्मी स्तोत्र || सुमनसवन्दितसुन्दरि माधवि चन्द्रसहोदरि हेममये मुनिगणमण्डितमोक्षप्रदायिनि मञ्जुलभाषिणि वेदनुते। पङ्कजवासिनि देवसुपूजितसद्गुणवर्षिणि शान्तियुते जयजय हे मधुसूदनकामिनि आदिलक्ष्मि सदा पालय माम्। अयि कलिकल्मषनाशिनि कामिनि वैदिकरूपिणि वेदमये क्षीरसमुद्भवमङ्गलरूपिणि मन्त्रनिवासिनि मन्त्रनुते। मङ्गलदायिनि अम्बुजवासिनि देवगणाश्रितपादयुते जयजय हे मधुसूदनकामिनि धान्यलक्ष्मि सदा पालय माम्। जयवरवर्णिनि वैष्णवि भार्गवि मन्त्रस्वरूपिणि मन्त्रमये सुरगणपूजितशीघ्रफल- प्रदज्ञानविकासिनि शास्त्रनुते। भवभयहारिणि पापविमोचनि साधुजनाश्रितपादयुते जयजय हे मधुसूदनकामिनि धैर्यलक्ष्मि सदा...

READ WITHOUT DOWNLOAD
अष्टलक्ष्मी स्तोत्र
Share This
Download this PDF