अष्ट महिषी कृष्ण स्तोत्र PDF

अष्ट महिषी कृष्ण स्तोत्र PDF

Download PDF of Ashtamahishhe Krishna Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| अष्ट महिषी कृष्ण स्तोत्र || हृद्गुहाश्रितपक्षीन्द्र- वल्गुवाक्यैः कृतस्तुते। तद्गरुत्कन्धरारूढ रुक्मिणीश नमोऽस्तु ते। अत्युन्नताखिलैः स्तुत्य श्रुत्यन्तात्यन्तकीर्तित। सत्ययोजितसत्यात्मन् सत्यभामापते नमः। जाम्बवत्याः कम्बुकण्ठालम्ब- जृम्भिकराम्बुज। शम्भुत्र्यम्बकसम्भाव्य साम्बतात नमोऽस्तु ते। नीलाय विलसद्भूषा- जलयोज्ज्वालमालिने। लोलालकोद्यत्फालाय कालिन्दीपतये नमः। जैत्रचित्रचरित्राय शात्रवानीकमृत्यवे। मित्रप्रकाशाय नमो मित्रविन्दाप्रियाय ते। बालनेत्रोत्सवानन्त- लीलालावण्यमूर्तये। नीलाकान्ताय ते भक्तवालायास्तु नमो नमः। भद्राय स्वजनाविद्यानिद्रा- विद्रवणाय वै। रुद्राणीभद्रमूलाय भद्राकान्ताय ते नमः। रक्षिताखिलविश्वाय शिक्षिताखिलरक्षसे।...

READ WITHOUT DOWNLOAD
अष्ट महिषी कृष्ण स्तोत्र
Share This
अष्ट महिषी कृष्ण स्तोत्र PDF
Download this PDF