
Brahmanaspati Suktam PDF English
Misc ✦ Suktam (सूक्तम संग्रह) ✦ English
Brahmanaspati Suktam English Lyrics
|| Brahmanaspati Suktam ||
(ṛ|ve|2|23|1)
ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tiṃ havāmahe
ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam |
jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱
ā na̍: śṛ̱ṇvannū̱tibhi̍: sīda̱ sāda̍nam ||
(ṛ|ve|1|18|1)
so̱māna̱ṃ svara̍ṇaṃ kṛṇu̱hi bra̎hmaṇaspate |
ka̱kṣīva̍nta̱ṃ ya au̍śi̱jaḥ || 1
yo re̱vān yo a̍mīva̱hā va̍su̱vit pu̍ṣṭi̱vardha̍naḥ |
sa na̍: siṣaktu̱ yastu̱raḥ || 2
mā na̱: śaṃso̱ ara̍ruṣo dhū̱rtiḥ praṇa̱ṅ martya̍sya |
rakṣā̎ ṇo brahmaṇaspate || 3
sa ghā̎ vī̱ro na ri̍ṣyati̱ yamindro̱ brahma̍ṇa̱spati̍: |
somo̎ hi̱noti̱ martya̎m || 4
tvaṃ taṃ bra̎hmaṇaspate̱ soma̱ indra̍śca̱ martya̎m |
dakṣi̍ṇā pā̱tvaṃha̍saḥ || 5
(ṛ|ve|1|40|1)
utti̍ṣṭha brahmaṇaspate deva̱yanta̍stvemahe |
upa̱ pra ya̎ntu ma̱ruta̍: su̱dāna̍va̱ indra̍ prā̱śūrbha̍vā̱ sacā̎ || 6
tvāmiddhi sa̍hasasputra̱ martya̍ upabrū̱te dhane̎ hi̱te |
su̱vīrya̎ṃ maruta̱ ā svaśvya̱ṃ dadhī̎ta̱ yo va̍ āca̱ke || 7
praitu̱ brahma̍ṇa̱spati̱: pra de̱vye̎tu sū̱nṛtā̎ |
acchā̎ vī̱raṃ narya̎ṃ pa̱ṅktirā̎dhasaṃ de̱vā ya̱jñaṃ na̍yantu naḥ || 8
yo vā̱ghate̱ dadā̎ti sū̱nara̱ṃ vasu̱ sa dha̍tte̱ akṣi̍ti̱ śrava̍: |
tasmā̱ il̤ā̎ṃ su̱vīrā̱mā ya̍jāmahe su̱pratū̍rtimane̱hasa̎m || 9
pra nū̱naṃ brahma̍ṇa̱spati̱rmantra̎ṃ vadatyu̱kthya̎m |
yasmi̱nnindro̱ varu̍ṇo mi̱tro a̍rya̱mā de̱vā okā̎ṃsi cakri̱re || 10
tamidvo̎cemā vi̱dathe̍ṣu śa̱ṃbhuva̱ṃ mantra̎ṃ devā ane̱hasa̎m |
i̱māṃ ca̱ vāca̎ṃ prati̱harya̍thā naro̱ viśve̎dvā̱mā vo̎ aśnavat || 11
ko de̎va̱yanta̍maśnava̱jjana̱ṃ ko vṛ̱ktaba̍rhiṣam |
prapra̍ dā̱śvānpa̱styā̎bhirasthitānta̱rvāva̱t kṣaya̎ṃ dadhe || 12
upa̍ kṣa̱traṃ pṛ̎ñcī̱ta hanti̱ rāja̍bhirbha̱ye ci̍tsukṣi̱tiṃ da̍dhe |
nāsya̍ va̱rtā na ta̍ru̱tā ma̍hādha̱ne nārbhe̎ asti va̱jriṇa̍: || 13
(ṛ|ve|2|23|1)
ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tiṃ havāmahe ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam |
jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱ ā na̍: śṛ̱ṇvannū̱tibhi̍: sīda̱ sāda̍nam || 14
de̱vāści̍tte asurya̱ prace̍taso̱ bṛha̍spate ya̱jñiya̎ṃ bhā̱gamā̎naśuḥ |
u̱srā i̍va̱ sūryo̱ jyoti̍ṣā ma̱ho viśve̎ṣā̱mijja̍ni̱tā brahma̍ṇāmasi || 15
ā vi̱bādhyā̎ pari̱rāpa̱stamā̎ṃsi ca̱ jyoti̍ṣmanta̱ṃ ratha̍mṛ̱tasya̍ tiṣṭhasi |
bṛha̍spate bhī̱mama̍mitra̱dambha̍naṃ rakṣo̱haṇa̎ṃ gotra̱bhida̎ṃ sva̱rvida̎m || 16
su̱nī̱tibhi̍rnayasi̱ trāya̍se̱ jana̱ṃ yastubhya̱ṃ dāśā̱nna tamaṃho̎ aśnavat |
bra̱hma̱dviṣa̱stapa̍no manyu̱mīra̍si̱ bṛha̍spate̱ mahi̱ tat te̎ mahitva̱nam || 17
na tamaṃho̱ na du̍ri̱taṃ kuta̍śca̱na nārā̎tayastitiru̱rna dva̍yā̱vina̍: |
viśvā̱ ida̍smāddhva̱raso̱ vi bā̎dhase̱ yaṃ su̍go̱pā rakṣa̍si brahmaṇaspate || 18
tvaṃ no̎ go̱pāḥ pa̍thi̱kṛdvi̍cakṣa̱ṇastava̍ vra̱tāya̍ ma̱tibhi̍rjarāmahe |
bṛha̍spate̱ yo no̎ a̱bhi hvaro̎ da̱dhe svā taṃ ma̍rmartu du̱cchunā̱ hara̍svatī || 19
u̱ta vā̱ yo no̎ ma̱rcayā̱danā̎gaso’rātī̱vā marta̍: sānu̱ko vṛka̍: |
bṛha̍spate̱ apa̱ taṃ va̍rtayā pa̱thaḥ su̱gaṃ no̎ a̱syai de̱vavī̍taye kṛdhi || 20
trā̱tāra̎ṃ tvā ta̱nūnā̍ṃ havāma̱he’va̍spartaradhiva̱ktāra̍masma̱yum |
bṛha̍spate deva̱nido̱ ni ba̍rhaya̱ mā du̱revā̱ utta̍raṃ su̱mnamunna̍śan || 21
tvayā̎ va̱yaṃ su̱vṛdhā̍ brahmaṇaspate spā̱rhā vasu̍ manu̱ṣyā da̍dīmahi |
yā no̎ dū̱re ta̱l̤ito̱ yā arā̎tayo̱’bhi santi̍ ja̱ṃbhayā̱ tā a̍na̱pnasa̍: || 22
tvayā̎ va̱yamu̍tta̱maṃ dhī̎mahe̱ vayo̱ bṛha̍spate̱ papri̍ṇā̱ sasni̍nā yu̱jā |
mā no̎ du̱:śaṃso̎ abhidi̱psurī̍śata̱ pra su̱śaṃsā̎ ma̱tibhi̍stāriṣīmahi || 23
a̱nā̱nu̱do vṛ̍ṣa̱bho jagmi̍rāha̱vaṃ niṣṭa̍ptā̱ śatru̱ṃ pṛta̍nāsu sāsa̱hiḥ |
asi̍ sa̱tya ṛ̍ṇa̱yā bra̎hmaṇaspata u̱grasya̍ ciddami̱tā vī̎l̤uha̱rṣiṇa̍: || 24
ade̎vena̱ mana̍sā̱ yo ri̍ṣa̱ṇyati̍ śā̱sāmu̱gro manya̍māno̱ jighā̎ṃsati |
bṛha̍spate̱ mā praṇa̱k tasya̍ no va̱dho ni ka̎rma ma̱nyuṃ du̱reva̍sya̱ śardha̍taḥ || 25
bhare̍ṣu̱ havyo̱ nama̍sopa̱sadyo̱ gantā̱ vāje̎ṣu̱ sani̍tā̱ dhana̎ṃdhanam |
viśvā̱ ida̱ryo a̍bhidi̱psvo̱ 3 mṛdho̱ bṛha̱spati̱rvi va̍varhā̱ rathā̎m̐ iva || 26
teji̍ṣṭhayā tapa̱nī ra̱kṣasa̍stapa̱ ye tvā̎ ni̱de da̍dhi̱re dṛ̱ṣṭavī̎ryam |
ā̱vistat kṛ̍ṣva̱ yadasa̍t ta u̱kthyaṃ 1 bṛha̍spate̱ vi pa̍ri̱rāpo̎ ardaya || 27
bṛha̍spate̱ ati̱ yada̱ryo arhā̍ddyu̱madvi̱bhāti̱ kratu̍ma̱jjane̎ṣu |
yaddī̱daya̱cchava̍sa ṛtaprajāta̱ tada̱smāsu̱ dravi̍ṇaṃ dhehi ci̱tram || 28
mā na̍: ste̱nebhyo̱ ye a̱bhi dru̱haspa̱de ni̍rā̱miṇo̎ ri̱pavo’nne̎ṣu jāgṛ̱dhuḥ |
ā de̱vānā̱moha̍te̱ vi vrayo̎ hṛ̱di bṛha̍spate̱ na pa̱raḥ sāmno̎ viduḥ || 29
viśve̎bhyo̱ hi tvā̱ bhuva̍nebhya̱spari̱ tvaṣṭāja̍na̱tsāmna̍:sāmnaḥ ka̱viḥ |
sa ṛ̍ṇa̱cidṛ̍ṇa̱yā brahma̍ṇa̱spati̍rdru̱ho ha̱ntā ma̱ha ṛ̱tasya̍ dha̱rtari̍ || 30
tava̍ śri̱ye vya̍jihīta̱ parva̍to̱ gavā̎ṃ go̱tramu̱dasṛ̍jo̱ yada̎ṅgiraḥ |
indre̍ṇa yu̱jā tama̍sā̱ parī̎vṛta̱ṃ bṛha̍spate̱ nira̱pāmau̎bjo arṇa̱vam || 31
brahma̍ṇaspate̱ tvama̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṃ ca jinva |
viśva̱ṃ tadbha̱draṃ yadava̎nti de̱vā bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̎: || 32
(ṛ|ve|2|24|1)
semāma̍viḍḍhi̱ prabhṛ̍ti̱ṃ ya īśi̍ṣe̱’yā vi̍dhema̱ nava̍yā ma̱hā gi̱rā |
yathā̎ no mī̱ḍhvāntstava̍te̱ sakhā̱ tava̱ bṛha̍spate̱ sīṣa̍dha̱: sota no̎ ma̱tim || 33
yo nantvā̱nyana̍ma̱nnyoja̍so̱tāda̍rdarma̱nyunā̱ śamba̍rāṇi̱ vi |
prācyā̎vaya̱dacyu̍tā̱ brahma̍ṇa̱spati̱rā cāvi̍śa̱dvasu̍manta̱ṃ vi parva̍tam || 34
tadde̱vānā̎ṃ de̱vata̍māya̱ kartva̱maśra̍thnan dṛ̱l̤ahāvra̍danta vīl̤i̱tā |
udgā ā̎ja̱dabhi̍na̱dbrahma̍ṇā va̱lamagū̎ha̱ttamo̱ vya̍cakṣaya̱t sva̍: || 35
aśmā̎syamava̱taṃ brahma̍ṇa̱spati̱rmadhu̍dhārama̱bhi yamoja̱sātṛ̍ṇat |
tame̱va viśve̎ papire sva̱rdṛśo̎ ba̱hu sā̱kaṃ si̍sicu̱rutsa̍mu̱driṇa̎m || 36
sanā̱ tā kā ci̱dbhuva̍nā̱ bhavī̎tvā mā̱dbhiḥ śa̱radbhi̱rduro̎ varanta vaḥ |
aya̍tantā carato a̱nyada̎nya̱didyā ca̱kāra̍ va̱yunā̱ brahma̍ṇa̱spati̍: || 37
a̱bhi̱nakṣa̎nto a̱bhi ye tamā̎na̱śurni̱dhiṃ pa̍ṇī̱nāṃ pa̍ra̱maṃ guhā̎ hi̱tam |
te vi̱dvāṃsa̍: prati̱cakṣyānṛ̍tā̱ puna̱ryata̍ u̱ āya̱ntadudī̎yurā̱viśa̍m || 38
ṛ̱tāvā̎naḥ prati̱cakṣyānṛ̍tā̱ puna̱rāta̱ ā ta̍sthuḥ ka̱vayo̎ ma̱haspa̱thaḥ |
te bā̱hubhyā̍ṃ dhami̱tama̱gnimaśma̍ni̱ naki̱: ṣo a̱styara̍ṇo ja̱hurhi ta̎m || 39
ṛ̱tajye̎na kṣi̱preṇa̱ brahma̍ṇa̱spati̱ryatra̱ vaṣṭi̱ pra tada̍śnoti̱ dhanva̍nā |
tasya̍ sā̱dhvīriṣa̍vo̱ yābhi̱rasya̍ti nṛ̱cakṣa̍so dṛ̱śaye̱ karṇa̍yonayaḥ || 40
sa sa̎ṃna̱yaḥ sa vi̍na̱yaḥ pu̱rohi̍ta̱: sa suṣṭu̍ta̱: sa yu̱dhi brahma̍ṇa̱spati̍: |
cā̱kṣmo yadvāja̱ṃ bhara̍te ma̱tī dhanā”ditsūrya̍stapati tapya̱turvṛthā̎ || 41
vi̱bhu pra̱bhu pra̍tha̱maṃ me̱hanā̎vato̱ bṛha̱spate̎: suvi̱datrā̍ṇi̱ rādhyā̍ |
i̱mā sā̱tāni̍ ve̱nyasya̍ vā̱jino̱ yena̱ janā̎ u̱bhaye̎ bhuñja̱te viśa̍: || 42
yo’va̍re vṛ̱jane̎ vi̱śvathā̎ vi̱bhurma̱hāmu̍ ra̱ṇvaḥ śava̍sā va̱vakṣi̍tha |
sa de̱vo de̱vānprati̍ paprathe pṛ̱thu viśvedu̱ tā pa̍ri̱bhūrbrahma̍ṇa̱spati̍: || 43
viśva̎ṃ sa̱tyaṃ ma̍ghavānā yu̱vori̱dāpa̍śca̱na pra mi̍nanti vra̱taṃ vā̍m |
acche̎ndrābrahmaṇaspatī ha̱virno’nna̱ṃ yuje̎va vā̱jinā̎ jigātam || 44
u̱tāśi̍ṣṭhā̱ anu̍ śṛṇvanti̱ vahna̍yaḥ sa̱bheyo̱ vipro̎ bharate ma̱tī dhanā̎ |
vī̱l̤u̱dveṣā̱ anu̱ vaśa̍ ṛ̱ṇamā̎da̱diḥ sa ha̍ vā̱jī sa̍mi̱the brahma̍ṇa̱spati̍: || 45
brahma̍ṇa̱spate̎rabhavadyathāva̱śaṃ sa̱tyo ma̱nyurmahi̱ karmā̎ kariṣya̱taḥ |
yo gā u̱dāja̱tsa di̱ve vi cā̎bhajan ma̱hīva̍ rī̱tiḥ śava̍sāsara̱tpṛtha̍k || 46
brahma̍ṇaspate su̱yama̍sya vi̱śvahā̎ rā̱yaḥ syā̎ma ra̱thyo̱ 3 vaya̍svataḥ |
vī̱reṣu̍ vī̱rām̐ upa̍ pṛṅdhi na̱stvaṃ yadīśā̎no̱ brahma̍ṇā̱ veṣi̍ me̱ hava̍m || 47
brahma̍ṇaspate̱ tvama̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṃ ca jinva |
viśva̱ṃ tadbha̱draṃ yadava̎nti de̱vā bṛ̱hadva̍dema vi̱dathe̎ su̱vīrā̎: || 48
(ṛ|ve|2|25|1)
indhā̎no a̱gniṃ va̍navadvanuṣya̱taḥ kṛ̱tabra̎hmā śūśuvadrā̱taha̎vya̱ it |
jā̱tena̍ jā̱tamati̱ sa pra sa̍rsṛte̱ yaṃya̱ṃ yuja̎ṃ kṛṇu̱te brahma̍ṇa̱spati̍: || 49
vī̱rebhi̍rvī̱rānva̍navadvanuṣya̱to gobhī̎ ra̱yiṃ pa̍pratha̱dbodha̍ti̱ tmanā̎ |
to̱kaṃ ca̱ tasya̱ tana̍yaṃ ca vardhate̱ yaṃya̱ṃ yuja̎ṃ kṛṇu̱te brahma̍ṇa̱spati̍: || 50
sindhu̱rna kṣoda̱: śimī̎vām̐ ṛghāya̱to vṛṣe̎va̱ vadhrī̎ṃra̱bhi va̱ṣṭyoja̍sā |
a̱gneri̍va̱ prasi̍ti̱rnāha̱ varta̍ve̱ yaṃya̱ṃ yuja̎ṃ kṛṇu̱te brahma̍ṇa̱spati̍: || 51
tasmā̎ arṣanti di̱vyā a̍sa̱ścata̱: sa satva̍bhiḥ pratha̱mo goṣu̍ gacchati |
ani̍bhṛṣṭataviṣirha̱ntyoja̍sā̱ yaṃya̱ṃ yuja̍ṃ kṛṇu̱te brahma̍ṇa̱spati̍: || 52
tasmā̱ idviśve̍ dhunayanta̱ sindha̱vo’cchi̍drā̱ śarma̍ dadhire pu̱rūṇi̍ |
de̱vānā̎ṃ su̱mne su̱bhaga̱: sa e̎dhate̱ yaṃya̱ṃ yuja̎ṃ kṛṇu̱te brahma̍ṇa̱spati̍: || 53
(ṛ|ve|2|26|1)
ṛ̱juricchaṃso̎ vanavadvanuṣya̱to de̎va̱yannidade̎vayantama̱bhya̍sat |
su̱prā̱vīridva̍navatpṛ̱tsu du̱ṣṭara̱ṃ yajvedaya̍jyo̱rvi bha̍jāti̱ bhoja̍nam || 54
yaja̍sva vīra̱ pra vi̍hi manāya̱to bha̱draṃ mana̍: kṛṇuṣva vṛtra̱tūrye̎ |
ha̱viṣkṛ̍ṇuṣva su̱bhago̱ yathāsa̍si̱ brahma̍ṇa̱spate̱rava̱ ā vṛ̍ṇīmahe || 55
sa ijjane̎na̱ sa vi̱śā sa janma̍nā̱ sa pu̱trairvāja̎ṃ bharate̱ dhanā̱ nṛbhi̍: |
de̱vānā̱ṃ yaḥ pi̱tara̍mā̱vivā̎sati śra̱ddhāma̍nā ha̱viṣā̱ brahma̍ṇa̱spati̎m || 56
yo a̍smai ha̱vyairghṛ̱tava̍dbhi̱ravi̍dha̱t pra taṃ prā̱cā na̍yati̱ brahma̍ṇa̱spati̍: |
u̱ru̱ṣyatī̱maṃha̍so̱ rakṣa̍tī ri̱ṣo̱ṃ3’hości̍dasmā uru̱cakri̱radbhu̍taḥ || 57
(ṛ|ve|7|97|3)
tamu̱ jyeṣṭha̱ṃ nama̍sā ha̱virbhi̍: su̱śeva̱ṃ brahma̍ṇa̱spati̎ṃ gṛṇīṣe |
indra̱ṃ śloko̱ mahi̱ daivya̍: siṣaktu̱ yo brahma̍ṇo de̱vakṛ̍tasya̱ rājā̎ || 58
(ṛ|ve|7|97|9)
i̱yaṃ vā̎ṃ brahmaṇaspate suvṛ̱ktirbrahmendrā̎ya va̱jriṇe̎ akāri |
a̱vi̱ṣṭaṃ dhiyo̎ jigṛ̱taṃ pura̎ṃdhīrjaja̱stama̱ryo va̱nuṣā̱marā̎tīḥ || 59
(ṛ|ve|10|155|2)
ca̱tto i̱taśca̱ttāmuta̱: sarvā̎ bhrū̱ṇānyā̱ruṣī̎ |
a̱rā̱yya̎ṃ brahmaṇaspate̱ tīkṣṇa̍śṛṅgodṛ̱ṣanni̍hi || 60
a̱do yaddāru̱ plava̍te̱ sindho̎: pā̱re a̍pūru̱ṣam |
tadā ra̍bhasva durhaṇo̱ tena̍ gaccha parasta̱ram || 61
(ṛ|ve|khi|10|128|12)
agni̱ryena̍ vi̱rāja̍ti sū̱ryo̎ yena vi̱rāja̍ti |
vi̱rājye̎na virā̱jati tenā̱smān brahma̍ṇaspate vi̱rā̍ja samidha̱ṃ ku̍ru || 62
(ṛ|ve|6|75|17)
yatra̍ bā̱ṇāḥ sa̱mpata̎nti kumā̱rā vi̍śi̱khā i̍va |
tatrā̎ no̱ brahma̍ṇa̱spati̱radi̍ti̱: śarma̍ yacchatu vi̱śvāhā̱ śarma̍ yacchatu || 63
(ṛ|ve|10|164|4)
yadi̍ndra brahmaṇaspate’bhidro̱haṃ carā̎masi |
prace̎tā na āṅgira̱so dvi̍ṣa̱tāṃ pā̱tvaṃha̍saḥ || 64
(ṛ|ve|10|112|9)
ni ṣu sī̎da gaṇapate ga̱ṇeṣu̱ tvāmā̎hu̱rvipra̍tamaṃ kavī̱nām |
na ṛ̱te tvatkri̍yate̱ kiṃ ca̱nāre ma̱hāma̱rkaṃ ma̍ghavañci̱trama̍rca || 65
(ṛ|ve|10|60|12)
a̱yaṃ me̱ hasto̱ bhaga̍vāna̱yaṃ me̱ bhaga̍vattaraḥ |
a̱yaṃ me̍ vi̱śvabhe̎ṣajo̱’yaṃ śi̱vābhi̍marśanaḥ || 66
oṃ śānti̱: śānti̱: śānti̍: |
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join NowBrahmanaspati Suktam

READ
Brahmanaspati Suktam
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
