दशावतारस्तुति PDF हिन्दी
Download PDF of Dasavatara Stuthi Hindi
Misc ✦ Stuti (स्तुति संग्रह) ✦ हिन्दी
दशावतारस्तुति हिन्दी Lyrics
|| दशावतारस्तुति ||
नामस्मरणादन्योपायं न हि पश्यामो भवतरणे ।
राम हरे कृष्ण हरे तव नाम वदामि सदा नृहरे ॥
वेदोद्धारविचारमते सोमकदानवसंहरणे ।
मीनाकारशरीर नमो भक्तं ते परिपालय माम् ॥ १ ॥
मन्थानाचलधारणहेतो देवासुर परिपाल विभो ।
कूर्माकारशरीर नमो भक्तं ते परिपालय माम् ॥ २ ॥
भूचोरकहर पुण्यमते क्रीडोद्धृतभूदेवहरे ।
क्रोडाकारशरीर नमो भक्तं ते परिपालय माम् ॥ ३ ॥
हिरण्यकशिपुच्छेदनहेतो प्रह्लादाऽभयधारणहेतो ।
नरसिंहाच्युतरूप नमो भक्तं ते परिपालय माम् ॥ ४ ॥
भवबन्धनहर विततमते पादोदकविहताघतते ।
वटुपटुवेषमनोज्ञ नमो भक्तं ते परिपालय माम् ॥ ५ ॥
क्षितिपतिवंशक्षयकरमूर्ते क्षितिपतिकर्ताहरमूर्ते ।
भृगुकुलराम परेश नमो भक्तं ते परिपालय माम् ॥ ६ ॥
सीतावल्लभ दाशरथे दशरथनन्दन लोकगुरो ।
रावणमर्दन राम नमो भक्तं ते परिपालय माम् ॥ ७ ॥
कृष्णानन्त कृपाजलधे कंसारे कमलेश हरे ।
कालियमर्दन लोकगुरो भक्तं ते परिपालय माम् ॥ ८ ॥
दानवसतिमानापहर त्रिपुरविजयमर्दनरूप ।
बुद्धज्ञाय च बौद्ध नमो भक्तं ते परिपालय माम् ॥ ९ ॥
शिष्टजनावन दुष्टहर खगतुरगोत्तमवाहन ते ।
कल्किरूपपरिपाल नमो भक्तं ते परिपालय माम् ॥ १० ॥
नामस्मरणादन्योपायं न हि पश्यामो भवतरणे ।
राम हरे कृष्ण हरे तव नाम वदामि सदा नृहरे ॥
इति दशावतार स्तुतिः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowदशावतारस्तुति
READ
दशावतारस्तुति
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
