देवैः कृता देवीस्तुतिः PDF संस्कृत
Download PDF of Devistutihdevaihkrrita2 Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
देवैः कृता देवीस्तुतिः संस्कृत Lyrics
|| देवैः कृता देवीस्तुतिः ||
(महिषासुरमर्दिनीस्तोत्रम्)
अयि गिरिनन्दिनि नन्दितमोदिनि विश्वविनोदिनि नन्दिनुते ।
गिरिवरविन्ध्यशिरोधिनिवासिनि शम्भुविलासिनि विष्णुनुते ॥ ९॥
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।
भगवति हे शितिकण्ठकुटुम्बिनि भक्तजनामितभूतिकृते ॥ १०॥
अयि निजहुङ्कृतिमात्रनिराकृतधूम्रविलोचनधूलिकृते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११॥
समरविशोषितशोणितबीजसमुद्भवशोणितबीजलते ।
श्रीयुतशुम्भनिशुम्भमहाहवतर्पितभूतपिशाचतते ॥ १२॥
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।
अयि जगदम्ब कदम्बवनप्रियवासनिवासिनि सौधरते ॥ १३॥
शिखरिशिरोमणि तुङ्गहिमालयसौधनिजालयमध्यगते ।
मधुमधुरे मधुकैटभतर्जनजातससम्भ्रमब्रह्मनुते ॥ १४॥
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।
सुरघनघोषिणि दुर्धरघर्षिणि दुर्मुखहर्षिणि पोषरते ॥ १५॥
त्रिभुवनपोषिणि शङ्करतोषिणि कल्मषदूषिणि घोषरते ।
दनुजविशोषिणि दुर्मदरोषिणि सन्मुखपोषिणि सिह्मवहे ॥ १६॥
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।
धनुरनुषङ्गमनुक्षणसङ्गपरिस्फुटवङ्किनटत्कटके ॥ १७॥
कनक पिशङ्गनिषङ्गपृषत्करभटसङ्घहते ।
सुरसङ्घवच्चतुरङ्गबलक्षितिरङ्गघटद्रणरङ्गतटे ॥ १८॥
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।
अयि शिखण्डविखण्डनतुण्डवितृण्डितशुण्डगजौघकृते ॥ १९॥
रिपुगजगण्डगतोद्भटभण्डविदारणचण्डपराक्रमशौण्डमृगाधिपते ।
निजभुजदण्डविपाटितमुण्डनिवापितचण्डभटाधिपते ॥ २०॥
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २१॥
जय जय देवि नगराजकुलोत्तारिणि कचकुचगमनजघनवदनकण्ठोदरकटि-
तटोरुद्वयकर बाहुभूषणविराजिते सजलजलदनगमातङ्गपुलिनेन्दुशङ्खकरतलसिह्मर –
म्भास्तम्भारक्तनीरजमृणालनिभे तारामलमौक्तिकसरकीलितकन्धरे बिम्बाधरे मध्या-
ष्टमीचन्द्रसमानभ्रूकृते तपनोडुपमण्डलायितताटङ्के उद्यत्कविमण्डलनिभनासामुक्ताम-
णिद्योतिते सर्वाभरणभूषिते त्वन्यायामोहितान् रक्ष रक्ष ॥ २२॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवैः कृता देवीस्तुतिः ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowदेवैः कृता देवीस्तुतिः
READ
देवैः कृता देवीस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
