अहंकृतं धूम्रवर्णभक्तिपञ्चकस्तोत्रम् PDF संस्कृत
Download PDF of Dhumravarnabhaktipanchakastotramahamkrritam Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
अहंकृतं धूम्रवर्णभक्तिपञ्चकस्तोत्रम् संस्कृत Lyrics
|| अहंकृतं धूम्रवर्णभक्तिपञ्चकस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
अहमुवाच ।
यदि मे वरदोऽसि त्वं धूम्रवर्ण गजानन ।
तदा ते पादपद्मे वै भक्तिं देहि परां विभो ॥ १॥
गाणपत्यं कुरुष्व त्वं मां गणेशपरायणम् ।
गाणपत्यप्रियं तात सदा सद्भावभाविकम् ॥ २॥
स्थानं देहि तथा वृत्तिं योगक्षेमकरीं पराम् ।
तत्रस्थस्त्वां भविष्यामि दासोऽहं ते गजानन ॥ ३॥
नान्यं याचे कदा नाथ श्र्योङ्कारामोहमोहितम् ।
सिद्धिबुद्धियुतं त्वाहं भजिष्यामि विशेषतः ॥ ४॥
बोधितो गुरुणाऽत्यन्तं तस्य वाक्यपरायणः ।
योगशान्तिमयं रूपं भजिष्यामि महोदर ॥ ५॥
(फलश्रुतिः)
धूम्रवर्ण उवाच ।
मयि भक्तिर्दृढा तेऽस्तु मयि दास्यपरायणः ।
गाणपत्यप्रियो भूत्वा चरिष्यसि न संशयः ॥ ६॥
यत्रादौ मे महादैत्य पूजनं नैव विद्यते ।
तत्र कर्मसु ते स्थानं भुङ्क्ष्व कर्मफलं महत् ॥ ७॥
कार्यादौ स्मरणं मे न तत्र त्वं सुस्थिरो भव ।
आसुरेण स्वभावेन भ्रंशयस्व निरन्तरम् ॥ ८॥
स्वपुरे गच्छ दैत्येन्द्र मद्भक्तान् रक्ष सर्वदा ।
मदहङ्कृतिसंयुक्तान् कुरु त्वं नित्यमादरात् ॥ ९॥
यत्र मे स्मरणं चादौ पूजनं सर्वकर्मसु ।
तत्र साधुस्वभावेन वर्तस्व तदहङ्कृतिः ॥ १०॥
गणेशभक्तिसंयुक्तो मदीयाहङ्कृतेर्धरः ।
भविष्यसि न सन्देहो गच्छ गच्छ मदाज्ञया ॥ ११॥
श्रीशिव उवाच ।
एवमुक्त्वा गणाधीशस्तमहं विरराम है ।
प्रणम्य तमहङ्कारः ययौ स्वनगरं मुदा ॥ १२॥
तादृशं तं परिज्ञाय दैत्येशा दुःखसंयुताः ।
त्यक्त्वा पातालगाः सर्वे बभूवुर्भयविह्वलाः ॥ १३॥
स एव सुखसंयुक्तोऽभजत्तं गणनायकम् ।
अनन्यमनसा ध्यात्वा धूम्रवर्णधरं परम् ॥ १४॥
यथा जगाद विघ्नेशस्तथा चकार भावतः ।
अहङ्कारासुरश्चैव शान्तरूपो बभूव ह ॥ १५॥
इति अहंकृतं धूम्रवर्णभक्तिपञ्चकस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअहंकृतं धूम्रवर्णभक्तिपञ्चकस्तोत्रम्
READ
अहंकृतं धूम्रवर्णभक्तिपञ्चकस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
