देवमुनिकृतं धूम्रवर्णस्तोत्रम् PDF संस्कृत
Download PDF of Dhumravarnastotramdevamunikrritam Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
देवमुनिकृतं धूम्रवर्णस्तोत्रम् संस्कृत Lyrics
|| देवमुनिकृतं धूम्रवर्णस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
देवर्षय ऊचुः ।
धूम्रवर्णाय सर्वेभ्यः सर्वदाय कृपालवे ।
गणेशाय परेशाय परात्पराय ते नमः ॥ ३४॥
लम्बोदराय विघ्नानां पतये ते नमो नमः ।
विघ्नकर्त्रे च तद्धर्त्रे हेरम्बाय नमो नमः ॥ ३५॥
अनादये विशेषेण ज्येष्ठाय सर्वपूजित ।
मनोवाणीविहीनाय मनोवाणीमयाय ते ॥ ३६॥
नमस्ते ब्रह्मरूपाय ब्रह्मणे ब्रह्मदायिने ।
ब्रह्मणां पतये तुभ्यं मन्त्रनाथाय ते नमः ॥ ३७॥
महोरूपाय देवाय देवदेवेशरूपिणे ।
देवेभ्यो वरदात्रे ते महोदर नमो नमः ॥ ३८॥
आदिपूज्याय सर्वेषां मात्रे पित्रे नमो नमः ।
सर्वरूपाय सर्वात्मन् कर्मरूपाय ते नमः ॥ ३९॥
शूर्पकर्णाय शूराय वीराय परमात्मने ।
चतुर्भुजाय धूम्राय गुणेशाय नमो नमः ॥ ४०॥
कर्त्रे हर्त्रे च भर्त्रे ते परज्ञानस्वरूपिणे ।
स्वाधीनाय महामोहदात्रे हर्त्रे नमो नमः ॥ ४१॥
यत्र वेदादयः स्वामिन् शान्तिं प्राप्ताश्च योगिनः ।
गणेश तत्र के नाथ वयं ते स्तवने प्रभो ॥ ४२॥
वर्णा धूम्रायिता यत्राव्यक्तरूपे पूरा त्वयि ।
धूम्रवर्णः समाख्यातो वेदेषु वेदवादिभिः ॥ ४३॥
धन्या वयं महाभाग त्वदङ्घ्रियुगदर्शनात् ।
अव्यक्तो व्यक्ततां प्राप्तो भक्तवात्सल्यकारणात् ॥ ४४॥
एवमुक्त्वा प्रणेमुस्तं धूम्रवर्णं सुरर्षयः ।
उत्थाप्य धूम्रवर्णस्तान् जगाद मेघनिःस्वनः ॥ ४५॥
(फलश्रुतिः)
धूम्रवर्ण उवाच ।
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति महाभागाः पठेत शृण्वते परम् ॥ ४६॥
पुत्रपौत्रादिकं धान्यं धनं लभेन्नरस्तथा ।
यद्यदिच्छति तत्तत्तु सफलं सम्भविष्यति ॥ ४७॥
वरान् वृणुत देवेशा मुनयो मनसीप्सितान् ।
दास्यामि तपसा तुष्टः स्तोत्रेण भवतां परान् ॥ ४८॥
इति देवमुनिकृतं धूम्रवर्णस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowदेवमुनिकृतं धूम्रवर्णस्तोत्रम्
READ
देवमुनिकृतं धूम्रवर्णस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
