श्री ढुण्ढिराज भुजङ्ग प्रयात स्तोत्रम् PDF

Download PDF of Dhundiraja Bhujanga Prayata Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत

|| श्री ढुण्ढिराज भुजङ्ग प्रयात स्तोत्रम् || उमाङ्गोद्भवं दन्तिवक्त्रं गणेशं भुजाकङ्कणैः शोभिनं धूम्रकेतुम् । गले हारमुक्तावलीशोभितं तं नमो ज्ञानरूपं गणेशं नमस्ते ॥ १ ॥ गणेशं वदेत्तं स्मरेत् सर्वकार्ये स्मरन् सन्मुखं ज्ञानदं सर्वसिद्धिम् । मनश्चिन्तितं कार्यमेवेषु सिद्ध्ये- -न्नमो बुद्धिकान्तं गणेशं नमस्ते ॥ २ ॥ महासुन्दरं वक्त्रचिह्नं विराटं चतुर्धाभुजं चैकदन्तैकवर्णम् । इदं देवरूपं गणं सिद्धिनाथं नमो भालचन्द्रं...

READ WITHOUT DOWNLOAD
श्री ढुण्ढिराज भुजङ्ग प्रयात स्तोत्रम्
Share This
Download this PDF