श्रीदुन्दुरामाचार्याष्टकम् PDF संस्कृत
Download PDF of Dunduramacharyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीदुन्दुरामाचार्याष्टकम् संस्कृत Lyrics
|| श्रीदुन्दुरामाचार्याष्टकम् ||
श्रीसीतारामभक्तानां भक्तिभावप्रदं नृणाम् ।
दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥
सीतारामप्रपन्नं च श्रीमद्दामोदराभिधम् ।
दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥
सदाचारं प्रदायाथ दुराचारापसारकम् ।
दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥
वादिनां च विजेतारं स्वानुयायिजयावहम् ।
दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥
रामानन्दस्य धर्मस्य रक्षाकर्मीण दीक्षितम् ।
दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥
आनन्दभाष्यतत्वज्ञमीशानीशविवेकिनम् ।
दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ६॥
सम्प्रदायरहस्याणां त्रयाणामवबोधकम् ।
दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ७॥
सम्पादकञ्च पञ्चानां संस्काराणां महामुनिम् ।
दुन्दुराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीदुन्दुरामाचार्याष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीदुन्दुरामाचार्याष्टकम्
READ
श्रीदुन्दुरामाचार्याष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
