गौरीश्वरस्तुतिः PDF संस्कृत
Download PDF of Gaurishvarastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
गौरीश्वरस्तुतिः संस्कृत Lyrics
|| गौरीश्वरस्तुतिः ||
श्रीगणेशाय नमः ॥
दिव्यं वारि कथं यतः सुरधुनी मौलौ कथं पावको
दिव्यं तद्धि विलोचनं कथमहिर्दिव्यं स चाङ्गे तव ।
तस्माद्द्यूतविधौ त्वयाद्य मुषितो हारः परित्यज्यता-
मित्थं शैलभुवा विहस्य लपितः शम्भुः शिवायास्तु वः ॥ १॥
श्रीकण्ठस्य सकृत्तिकाऽऽर्तभरणी मूर्तिः सदा रोहिणी
ज्येष्ठा भाद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता ।
दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता
श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः ॥ २॥
एषा ते हर का सुगात्रि कतमा मूर्घ्नि स्थिता किं जटा
हंसः किं भजते जटां न हि शशी चन्द्रो जलं सेवते ।
मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरङ्गायते
एवं यो विनिगूहते त्रिपथगां पायात्स वः शङ्करः ॥ ३॥
इति गौरीश्वरस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगौरीश्वरस्तुतिः
READ
गौरीश्वरस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
