श्रीगिरीशाष्टकम् PDF संस्कृत
Download PDF of Girishashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीगिरीशाष्टकम् संस्कृत Lyrics
|| श्रीगिरीशाष्टकम् ||
क्षीराम्भोराशितूणं धृतपरशुधनुःशूलदीव्यत्कृपाणं
गौरीकान्ताभिरामं निटिलहुतवहज्वालनिर्दग्धकामम् ।
तारक्ष्माभृद्विहारं सकलभुवनभृन्नागराट्कण्ठहारं
वीरं रौद्राधिदैवं शरणशिवकरं श्रीगिरीशं भजेऽहम् ॥ १॥
सत्यानन्दस्वरूपं कनकमणिगणप्रस्फुरन्मेरुचापं
कृत्याकृत्यादिदूरं चिदमृतसरसीवीचिकान्तर्विहारम् ।
श्रुत्यन्तस्तूयमानं नतजनसदनासन्नचञ्चन्निधानं
प्रत्यद्रि क्रीडमानं प्रणवमयरथं श्रीगिरीशं भजेऽहम् ॥ २॥
कैलासग्रावतुल्योज्ज्वलवृषभकुलाध्यक्षसन्नद्धकेतुं
लोलद्दुग्धप्रवाहार्गलमकुटतटीवेष्टिताहीन्द्रसेतुम् ।
पञ्चाशद्वर्णधातुं हरिकमलभवोत्पत्तिनिष्पत्तिहेतुं
पञ्चास्यं श्रुत्युपास्यं निरवधियशसं श्रीगिरीशं भजेऽहम् ॥ ३॥
भीमं सोमं शिवं शङ्करमभवमजं विश्वलोकैकबीजं
रुद्रं मुद्रीकृताघं पशुपतिगमनं वीरभद्रं विनिद्रम् ।
शर्वं सर्वंसहामण्डलमहितरथं सत्पथं निर्विरोधं
नादं वेदाविभेदं वरदमभयदं श्रीगिरीशं भजेऽहम् ॥ ४॥
ज्योतीरूपं दुरापं विलयजलधरोद्दण्डचण्डाट्टहासं
विद्युद्वल्लीमतल्लीरुचिरपटुजटानद्धमुग्धेन्दुखण्डम् ।
प्राग्द्वारे भृङ्गिलासं(लास्य) प्रतिदिशगणकोलाहलापूर्णकर्णं
वर्णप्राकारमध्यस्थितमणिसदनं श्रीगिरीशं भजेऽहम् ॥ ५॥
चिद्विद्यामूलकन्दं रदनरुचिपरिष्कासितारण्यकुन्दं
मृद्वीगोक्षीरपूरामृतरसमधुराम्नायगेयं यजेय ।
विद्वत्पालीसदापूजितपदकमलं निर्मलं निर्विकल्पं
व्यालाकल्पं चिरायुर्मुनिसुतविनुतं श्रीगिरीशं भजेऽहम् ॥ ६॥
षट्त्रिंशत्तत्त्वशृङ्गोत्तरपदविचरत्सूक्ष्मचित्स्थाणुरूपं
सप्ताधोलोकबाह्यान्तरकुहरतमः खण्डनोद्दण्डहासम् ।
सौम्यं गम्यादिगम्यं शरणजनमनोहारिशय्यान्तरस्थं
सम्यक्सौभाग्यरेखाञ्चितपदयुगलं श्रीगिरीशं भजेऽहम् ॥ ७॥
न्यग्रोधक्ष्माजमूले स्फटिकमणिमयस्वच्छपीठाधिवासं
सर्वज्ञं भक्तबन्धुं प्रविमलकरुणासारवद्दुग्धसिन्धुम् ।
प्रत्यक्षादृष्टमूर्तिं दशदिगधिपतिं विश्वकृद्दिव्यमूर्तिं
ज्योतिर्लिङ्गं निरङ्गं निरवधिमपरं श्रीगिरीशं भजेऽहम् ॥ ८॥
गिर्यष्टकमिदं पुण्यं यः पठेत्सततं नरः ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ९॥
॥ इति श्रीगिरीशाष्टकं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगिरीशाष्टकम्
READ
श्रीगिरीशाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
