गोकुलेश अष्टक स्तोत्र PDF

Download PDF of Gokulesha Ashtaka Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| गोकुलेश अष्टक स्तोत्र || प्राणाधिकप्रेष्ठभवज्जनानां त्वद्विप्रयोगानलतापितानाम्। समस्तसन्तापनिवर्तकं यद्रूपं निजं दर्शय गोकुलेश। भवद्वियोगोरगदंशभाजां प्रत्यङ्गमुद्यद्विषमूर्च्छितानाम्। सञ्जीवनं सम्प्रति तावकानां रूपं निजं दर्शय गोकुलेश। आकस्मिकत्वद्विरहान्धकार- सञ्छादिताशेषनिदर्शनानाम्। प्रकाशकं त्वज्जनलोचनानां रूपं निजं दर्शय गोकुलेश। स्वमन्दिरास्तीर्णविचित्रवर्णं सुस्पर्शमृद्वास्तरणे निषण्णम्। पृथूपधानाश्रितपृष्ठभागं रूपं निजं दर्शय गोकुलेश। सन्दर्शनार्थागतसर्वलोक- विलोचनासेचनकं मनोज्ञम्। कृपावलोकहिततत्प्रसादं रूपं निजं दर्शय गोकुलेश। यत्सर्वदा चर्वितनागवल्लीरसप्रियं तद्रसरक्तदन्तम्। निजेषु तच्चर्वितशेषदं च रूपं निजं दर्शय गोकुलेश।...

READ WITHOUT DOWNLOAD
गोकुलेश अष्टक स्तोत्र
Share This
Download this PDF