श्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रम् PDF संस्कृत
Download PDF of Guruvatapuranathapancharatnastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रम् संस्कृत Lyrics
|| श्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रम् ||
आदित्यादिप्रभृतिकमिदं चक्षुराद्यं च तेजो
ज्ञानाज्ञाने स्फुरितमखिलं येन नित्यं विभाति ।
तत्तादृक्षे सकलवचनागोचरे स्वप्रकाशे
त्वद्रूपेऽस्मिन् किमिव कथये वातगेहाधिनाथ ॥ १॥
आकाशान्तं जगदखिलमप्यंशमात्रं यदीयं
माया सेयं मरुदधिपते त्वत्स्वरूपैकदेशे ।
स त्वं कोणे क्वचन धरणेस्तिष्ठसे देहधारी
कारुण्यं ते जगति कथये नाथ तादृक् कथं वा ॥ २॥
दृश्यं सर्वं वरद भवतो देह इत्यामनन्त्यां
श्रुत्यां सत्यामपि बत नृणां जायते नैव बुद्धिः ।
इत्थङ्कारं कमपिच नवं कल्पयन् देहभेदं
भासि स्पष्टं तदपि भगवन् भाग्यहीनो जनोऽयम् ॥ ३॥
मर्त्यामर्त्यप्रमुखमखिलं क्षेत्रजातं त्वदीया
मायैव श्रीगुरुपुरपते साऽपि नास्ति त्वदन्या ।
एको देवस्त्वमसि सकलक्षेत्र साक्षी चिदात्मा
तत्वं किञ्चित् पृथगिह विभो त्वां विना नैव जाने ॥ ४॥
सद्रूपाढ्यं भवति भवताऽधिष्ठितं सर्वमेतत्
भानं नाम क्वचिदपि जडे नो भवन्तं विनाऽन्यम् ।
प्रेम श्रीमन् जगति भवति त्वत्प्रतिच्छाययाऽस्मिन्
वातेशासावहमपि भवान् सच्चिदानन्दरूपः ॥ ५॥
इति श्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रम्
READ
श्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
