श्रीहाटकेश्वराष्टकम् PDF संस्कृत
Download PDF of Hatakeshvarashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीहाटकेश्वराष्टकम् संस्कृत Lyrics
|| श्रीहाटकेश्वराष्टकम् ||
जटातटान्तरोलसत्सुरापगोर्मिभास्वरं
ललाटनेत्रमिन्दुनाविराजमानशेखरम् ।
लसद्विभूतिभूषितं फणीन्द्रहारमीश्वरं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ १॥
पुरान्धकादिदाहकं मनोभवप्रदाहकं
महाधराशिनाशकमभीप्सितार्थदायकम् ।
जगत्त्रयैककारकं विभाकरं विदारकं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ २॥
मदीय मानसस्थले सदास्तु ते पदद्वयं
मदीय वक्त्रपङ्कजे शिवेति चाक्षरद्वयम् ।
मदीय लोचनाग्रतः सदार्धचन्द्रविग्रहं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ३॥
भजन्ति हाटकेश्वरं सुभक्तिभावतोत्रये
भवन्ति हाटकेश्वरः प्रमाणमात्र नागरः ।
धनेन तेज साधिका कुलेन चाखिलोन्नता
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ४॥
सदाशिवोऽहमित्यहर्निशं भजेत यो जनः
सदा शिवं करोति तं न संशयोत्र कश्चन ।
अहो दयालुता महेश्वरस्य दृश्यतां बुधा
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ५॥
धराधरात्मजापते त्रिलोचनेश शङ्कर
गिरीश चन्द्रशेखराहिराज भूषणेश्वरः ।
महेश नन्दिवाहनेति सङ्घटन्नहर्निशं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ६॥
महेश पाहि मां मुदा गिरीश पाहि मां सदा
भवार्णवे निमज्जितो त्वमेवमेऽसि तारकः ।
करावलम्बनं झटित्य होधुनां प्रदीयतां
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ७॥
धराधरेश्वरेश्वरं शिवं निधीश्वरेश्वरं
सुरासुरेश्वरं रमापतिश्वरं महेश्वरम् ।
प्रचण्ड चण्डीकेश्वरं विनीत नन्दिकेश्वरं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ८॥
हाटकेशस्य भक्त्या यो हाटकेशाष्टकं पठेत् ।
हाटकेश प्रसादेन हाटकेशत्वमाप्नुयात् ॥
इति श्रीहाटकेश्वराष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीहाटकेश्वराष्टकम्
READ
श्रीहाटकेश्वराष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
