ईहाष्टकम् PDF संस्कृत
Download PDF of Ihashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
ईहाष्टकम् संस्कृत Lyrics
|| ईहाष्टकम् ||
जालन्धरावनि-वनी-नवनीरदाभ-
प्रोत्तालशैल-वलयाकलिताधिवासाम् ।
आशातिशायि-फलकल्पन-कल्पवल्लीं
ज्वालामुखीमभिमुखी-भवनाय वन्दे ॥ १॥
ज्येष्ठा क्वचित् क्वचिदुदारकला कनिष्ठा
मध्या क्वचित् क्वचिदनुद्भव-भावभव्या ।
एकाप्यनेकविधया परिभाव्यमाना
ज्वालामुखी सुमुख-भावमुरीकरोतु ॥ २॥
अश्रान्त-निर्यदमलोज्वल-वारिधारा
सन्धाव्यमान-भवनान्तर-जागरूका ।
मातर्ज्वलज्ज्वलन-शान्तशिखानुकारा
रूपच्छटा जयति काचन तावकीना ॥ ३॥
मन्ये विहारकुतुकेषु शिवानुरूपं
रूपं न्यरूपि खलु यत्सहसा भवत्या ।
ततसूचनार्थमिह शैलवनान्तराले
ज्वालामुखीत्यभिधया स्फुटमुच्यतेऽद्य ॥ ४॥
सत्या ज्वलत्तनु-समुद्गत-पावकार्चि
र्ज्वालामुखीत्यभिमृशन्ति पुराणमिश्राः ।
आस्तां वयं तु भजतां दुरितानि दग्धुं
ज्वालात्मना परिणता भवतीति विद्मः ॥ ५॥
यावत्त्वदीय-चरणाम्बुजयोर्न राग
स्तावत् कुतः सुखकराणि हि दर्शनानि ।
प्राक्पुण्य-पाकबलतः प्रसृते तु तस्मिन्
नास्त्येव वस्तु भुवने सुखकृन्न यत् स्यात् ॥ ६॥
आत्मस्वरूपमिह शर्मसरूपमेव
वर्वर्ति किन्तु जगदम्ब ! न यावदेतत् ।
उद्घाट्यते करुणया गुरुतां वहन्त्या
तावत् सुखस्य कणिकापि न जायतेऽत्र ॥ ७॥
आस्तां मतिर्मम सदा तव पादमूले
तां चालयेन्न चपलं मन एतदम्ब ! ।
याचे पुनः पुनरिदं प्रणिपत्य मात-
र्ज्वालामुखि ! प्रणत-वाञ्छित-सिद्धिदे ! त्वाम् ॥ ८॥
इति दुर्गाप्रसादद्विवेदीविरचितं ईहाष्टकं सम्पूर्णम् ।
जालन्धरे भगवती विश्वमुखी ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowईहाष्टकम्
READ
ईहाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
