हिमवान्कृता ईश्वरस्तुतिः PDF संस्कृत
Download PDF of Ishvarastutihhimavankrrita Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
हिमवान्कृता ईश्वरस्तुतिः संस्कृत Lyrics
|| हिमवान्कृता ईश्वरस्तुतिः ||
दिक्चेल भालतिलकानल कालकाल
व्यालेन्द्रमाल गरनील कराब्जशूल ।
लीलाकृताङ्ग निखिलागमतत्वमूल
बालार्धगात्र मुनिबालकृतालबाल ॥ ९॥
तिग्मांशुशीतांशुजहव्यवाह-
नेत्रोज्वलन्मदनकाय उमासहाय ।
भूदारदार नरसिह्मविदारणेश
दैत्योरुसिन्धुरकटीतटचर्मवस्त्र ॥ १०॥
गङ्गातुङ्गजटोरुशेखर सुधाधामार्धखण्डोज्वल
स्थूलापारद्विजिह्वहारवलय प्रोद्यज्झणन्नूपुर ।
उक्षेन्द्रोत्तमवाहनाव्यय हराधारोरुसंस्यन्दन (सत्स्यन्दन)
सोमार्यम्णकचक्रकर्षण महाबाहार्ववेदोत्तम ॥ ११॥
शम्भो मे दिश भद्रमद्य दयया मां पाहि सर्वेश्वर
पाथोजातभवोत्तमाङ्गहरणापारव्यथां संहर ।
पद्मोत्थापतिनेत्रपद्मनिबहापारार्चिताब्जाङ्घ्रिक
(पद्मोत्थापतिनेत्रपद्मनिबहापारार्चिताजार्चित)
भूधृग्धुर्यशरासनोरुविहितामौर्वी महीधारक (महाहारक) ॥ १२॥
पाह्यद्रीश्वरमौलिलिङ्गवसते शम्भोमृडानीपते ॥ १३॥
कुलाचलशरासनं कुलिशपाणिभोगप्रदं
कुजापतिशरोत्तमं कुसुमबाणदग्धाङ्गकम् ।
कूलीरकवरप्रदं कुटिलसौरिदर्पापहं
कुसीदजनदूरगं कुमतिदुःखदं त्वां भजे ॥ १४॥
॥ इति शिवरहस्यान्तर्गते भवाख्ये हिमवान्कृता ईश्वरस्तुतिः ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowहिमवान्कृता ईश्वरस्तुतिः
READ
हिमवान्कृता ईश्वरस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
