जयदुर्गास्तोत्रम् PDF संस्कृत
Download PDF of Jayadurgastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
जयदुर्गास्तोत्रम् संस्कृत Lyrics
|| जयदुर्गास्तोत्रम् ||
विनियोगः
ॐ अस्य श्रीजयदुर्गा महामन्त्रस्य, मार्कण्डयो मुनिः, बृहती
छन्दः, श्रीजयदुर्गा देवता, प्रणवो बीजं, स्वाहा शक्तिः ।
श्रीदुर्गा प्रसादसिद्ध्यर्थे जपे विनियोगः ।
हृदयादिन्यासः
ॐ दुर्गे हृदयाय नमः । ॐ दुर्गे शिरसि स्वाहा । ॐ दुर्गायै शिखायै
वषट् । ॐ भूतरक्षिणी कवचाय हुं । ॐ दुर्गे दुर्गे रक्षिणि नेत्रत्रयाय
वौषट । ॐ दुर्गे दुर्गे रक्षिणि । अस्त्राय फट् ।
ध्यानम्
कालाश्चाभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेद् दुर्गा जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥
प्रथममन्त्रः
ॐ नमो दुर्गे-दुर्गे रक्षिणी स्वाहा ।
द्वितीयमन्त्रः
ॐ क्रों क्लीं श्रीं हीं आं स्त्री हूं जयदुर्गे रक्ष-रक्ष स्वाहा ।
ब्रह्मो उवाच
दुर्गे शिवेऽभये माये नारायणि सनातनि ।
जये मे मङ्गलं देहि नमस्ते सर्वमङ्गले ॥ १॥
दैत्यनाशार्थवचनो दकारः परिकीर्तितः ।
उकारो विघ्ननाशार्थवाचको वेदसम्मतः ॥ २॥
रेफो रोगघ्नवचनो गश्च पापघ्नवाचकः ।
भयशत्रुघ्नवचनश्चाकारः परिकीर्तितः ॥ ३॥
स्मृत्युक्तिस्मरणाद्यस्या एते नश्यन्ति निश्चितम् ।
अतो दुर्गा हरेः शक्तिर्हरिणा परिकीर्तिता ॥ ४॥
विपत्तिवाचको दुर्गश्चाकारो नाशवाचकः ।
दुर्गं नश्यति या नित्यं सा दुर्गा परिकीर्तिता ॥ ५॥
दुर्गो दैत्येन्द्रवचनोऽप्याकारो नाशवाचकः ।
तं ननाश पुरा तेन बुधैर्दुर्गा प्रकीर्तिता ॥ ६॥
शश्च कल्याणवचन इकारोत्कृष्टवाचकः ।
समूहवाचकश्चैव वाकारो दातृवाचकः ॥ ७॥
श्रेयःसङ्घोत्कृष्टदात्री शिवा तेन प्रकीर्तिता ।
शिवराशिर्मूर्तिमती शिवा तेन प्रकीर्तिता ॥ ८॥
शिवो हि मोक्षवचनश्चाकारो दातृवाचकः ।
स्वयं निर्वाणदात्री या सा शिवा परिकीर्तिता ॥ ९॥
अभयो भयनाशोक्तश्चाकारो दातृवाचकः ।
प्रददात्यभयं सद्यः साऽभया परिकीर्तिता ॥ १०॥
राजश्रीवचनो माश्च याश्च प्रापणवाचकः ।
तां प्रापयति या सद्यः सा माया परिकीर्तिता ॥ ११॥
माश्च मोक्षार्थवचनो याश्च प्रापणवाचकः ।
तं प्रापयति या नित्यं सा माया परिकीर्तिता ॥ १२॥
नारायाणार्धाङ्गभूता तेन तुल्या च तेजसा ।
तदा तस्य शरीरस्था तेन नारायणी स्मृता ॥ १३॥
निर्गुणस्य च नित्यस्य वाचकश्च सनातनः ।
सदा नित्या निर्गुणा य कीर्तिता सा सनातनी ॥ १४॥
जयः कल्याणवचनो ह्याकारो दातृवाचकः ।
जयं ददाति या नित्यं सा जया परिकीर्तिता ॥ १५॥
सर्वमङ्गलशब्दश्च सम्पूर्णैश्वर्यवाचकः ।
आकारो दातृवचनस्तद्दात्री सर्वमङ्गला ॥ १६॥
नामाष्टकमिदं सारं नामार्थसहसंयुतम् ।
नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे ॥ १७॥
तस्मै दत्वा निद्रितश्च बभूव जगतां पतिः ।
मधुकैटभौ दुर्गान्तौ ब्रह्माणं हन्तुमुद्यतौ ॥ १८॥
स्तोत्रेणानेन स ब्रह्मा स्तुतिं नत्वा चकार ह ।
साक्षात्स्तुता तदा दुर्गा ब्रह्मणे कवचं ददौ ॥ १९॥
श्रीकृष्णकवचं दिव्यं सर्वरक्षणनामकम् ।
दत्त्वा तस्मै महामाया साऽन्तर्धानं चकार ह ॥ २०॥
स्तोत्रं कुर्वन्ति निद्रां च संरक्ष्य कवचेन वै ।
निद्रानुग्रहतः सद्यः स्तोत्रस्यैव प्रभावतः ॥ २१॥
तत्राजगाम भगवान्वृषरूपी जनार्दनः ।
शक्त्या च दुर्गया सार्धं शङ्करस्य जयाय च ॥ २२॥
सरथं शङ्करं मूर्ध्नि कृत्वा च निर्भयं ददौ ।
अत्यूर्ध्वं प्रापयामास जया तस्मै जयं ददौ ॥ २३॥
स्तोत्रस्यैव प्रभावेण संप्राप्य कवचं विधिः ।
वरं च कवचं प्राप्य निर्भयं प्राप निश्चितम् ॥ २४॥
ब्रह्मा ददौ महेशाय स्तोत्रं च कवचं वरम् ।
त्रिपुरस्य च सङ्ग्रामे सरथे पतिते हरौ ॥ २५॥
ब्रह्मास्त्रं च गृहीत्वा स सनिद्रं श्रीहरिं स्मरन् ।
स्तोत्रं च कवचं प्राप्य जघान त्रिपुरं हरः ॥ २६॥
स्तोत्रेणानेन तां दुर्गां कृत्वा गोपालिका स्तुतिम् ।
लेभिरे श्रीहरिं कान्तं स्तोत्रस्यास्य प्रभावतः ॥ २७॥
गोपकन्या कृतं स्तोत्रं सर्वमङ्गलनामकम् ।
वाञ्छितार्थप्रदं सद्यः सर्वविघ्नविनाशनम् ॥ २८॥
त्रिसन्ध्यं यः पठेन्नित्यं भक्तियुक्तश्च मानवः ।
शैवो वा वैष्णवो वाऽपि शाक्तो दुर्गात्प्रमुच्यते ॥ २९॥
राजद्वारे श्मशाने च दावाग्नौ प्राणसङ्कटे ।
हिंस्रजन्तुभयग्रस्तो मग्नः पोते महार्णवे ॥ ३०॥
शत्रुग्रस्ते च सङ्ग्रामे कारागारे विपद्गते ।
गुरुशापे ब्रह्मशापे बन्धुभेदे च दुस्तरे ॥ ३१॥
स्थानभ्रष्टे धनभ्रष्टे जातिभ्रष्टे शुचाऽन्विते ।
पतिभेदे पुत्रभेदे खलसर्पविषान्विते ॥ ३२॥
स्तोत्रस्मरणमात्रेण सद्यो मुच्येत निर्भयः ।
वाञ्छितं लभते सद्यः सर्वैश्वर्यमनुत्तमम् ॥ ३३॥
इह लोके हरेर्भक्तिं दृढां च सततं स्मृतिम् ।
अन्ते दास्यं च लभते पार्वत्याश्च प्रसादतः ॥ ३४॥
अनेन स्तवराजेन तुष्तुवुर्नित्यमीश्वरम् ।
प्रणेमुः परया भक्त्या यावन्मासं व्रजाङ्गनाः ॥ ३५॥
इति श्रीब्रह्मवैवर्ते ब्रह्मकृतं जयदुर्गास्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowजयदुर्गास्तोत्रम्
READ
जयदुर्गास्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
