ज्वालामुखी अष्टक स्तोत्र PDF

Download PDF of Jwalamukhi Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| ज्वालामुखी अष्टक स्तोत्र || जालन्धरावनिवनीनवनीरदाभ- प्रोत्तालशैलवलयाकलिताधिवासाम्। आशातिशायिफलकल्पनकल्पवल्लीं ज्वालामुखीमभिमुखीभवनाय वन्दे। ज्येष्ठा क्वचित् क्वचिदुदारकला कनिष्ठा मध्या क्वचित् क्वचिदनुद्भवभावभव्या। एकाप्यनेकविधया परिभाव्यमाना ज्वालामुखी सुमुखभावमुरीकरोतु। अश्रान्तनिर्यदमलोज्वलवारिधारा सन्धाव्यमानभवनान्तरजागरूका। मातर्ज्वलज्ज्वलनशान्तशिखानुकारा रूपच्छटा जयति काचन तावकीना। मन्ये विहारकुतुकेषु शिवानुरूपं रूपं न्यरूपि खलु यत्सहसा भवत्या। ततसूचनार्थमिह शैलवनान्तराले ज्वालामुखीत्यभिधया स्फुटमुच्यतेऽद्य। सत्या ज्वलत्तनु-समुद्गत-पावकार्चि र्ज्वालामुखीत्यभिमृशन्ति पुराणमिश्राः। आस्तां वयं तु भजतां दुरितानि दग्धुं ज्वालात्मना परिणता भवतीति विद्मः। यावत्त्वदीयचरणाम्बुजयोर्न...

READ WITHOUT DOWNLOAD
ज्वालामुखी अष्टक स्तोत्र
Share This
Download this PDF