
श्री शिव स्तोत्रम् (कल्कि कृतम्) PDF संस्कृत
Download PDF of Kalki Krita Shiva Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री शिव स्तोत्रम् (कल्कि कृतम्) संस्कृत Lyrics
श्री शिव स्तोत्रम् (कल्कि कृतम्)
गौरीनाथं विश्वनाथं शरण्यं
भूतावासं वासुकीकण्ठभूषम् ।
त्र्यक्षं पञ्चास्यादिदेवं पुराणं
वन्दे सान्द्रानन्दसन्दोहदक्षम् ॥ १ ॥
योगाधीशं कामनाशं करालं
गङ्गासङ्गक्लिन्नमूर्धानमीशम् ।
जटाजूटाटोपरिक्षिप्तभावं
महाकालं चन्द्रफालं नमामि ॥ २ ॥
श्मशानस्थं भूतवेतालसङ्गं
नानाशस्त्रैः खड्गशूलादिभिश्च ।
व्यग्रात्युग्रा बाहवो लोकनाशे
यस्य क्रोधोद्भूतलोकेऽस्तमेति ॥ ३ ॥
यो भूतादिः पञ्चभूतैः सिसृक्षु-
स्तन्मात्रात्मा कालकर्मस्वभावैः ।
प्रहृत्येदं प्राप्य जीवत्वमीशो
ब्रह्मानन्दे रमते तं नमामि ॥ ४ ॥
स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा
लोकान्साधून् धर्मसेतून्बिभर्षि ।
ब्रह्माद्यंशे योऽभिमानी गुणात्मा
शब्दाद्यङ्गैस्तं परेशं नमामि ॥ ५ ॥
यस्याज्ञया वायवो वाति लोके
ज्वलत्यग्निः सविता याति तप्यन् ।
शीतांशुः खे तारका सङ्ग्रहश्च
प्रवर्तन्ते तं परेशं प्रपद्ये ॥ ६ ॥
यस्य श्वासात्सर्वधात्री धरित्री
देवो वर्षत्यम्बुकालः प्रमाता ।
मेरोर्मध्ये भूवनानां च भर्ता
तमीशानं विश्वरूपं नमामि ॥ ७ ॥
इति श्रीकल्किपुराणे कल्किकृत शिवस्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री शिव स्तोत्रम् (कल्कि कृतम्)

READ
श्री शिव स्तोत्रम् (कल्कि कृतम्)
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
