कामेश्वर स्तोत्र PDF

कामेश्वर स्तोत्र PDF

Download PDF of Kameshwara Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| कामेश्वर स्तोत्र || ककाररूपाय करात्तपाशसृणीक्षुपुष्पाय कलेश्वराय। काकोदरस्रग्विलसद्गलाय कामेश्वरायास्तु नतेः सहस्रम्। कनत्सुवर्णाभजटाधराय सनत्कुमारादिसुनीडिताय। नमत्कलादानधुरन्धराय कामेश्वरायास्तु नतेः सहस्रम्। कराम्बुजातम्रदिमावधूतप्रवालगर्वाय दयामयाय। दारिद्र्यदावामृतवृष्टये ते कामेश्वरायास्तु नतेः सहस्रम्। कल्याणशैलेषुधयेऽहिराजगुणाय लक्ष्मीधवसायकाय। पृथ्वीरथायागमसैन्धवाय कामेश्वरायास्तु नतेः सहस्रम्। कल्याय बल्याशरसङ्घभेदे तुल्या न सन्त्येव हि यस्य लोके। शल्यापहर्त्रै विनतस्य तस्मै कामेश्वरायास्तु नतेः सहस्रम्। कान्ताय शैलाधिपतेः सुतायाः धटोद्भवात्रेयमुखार्चिताय। अघौघविध्वंसनपण्डिताय कामेश्वरायास्तु नतेः सहस्रम्। कामारये काङ्क्षितदाय शीघ्रं...

READ WITHOUT DOWNLOAD
कामेश्वर स्तोत्र
Share This
कामेश्वर स्तोत्र PDF
Download this PDF