कपटेश्वरावतारशिवस्तोत्रराजः PDF संस्कृत
Download PDF of Kapateshvaravatarashivastotrarajah Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
कपटेश्वरावतारशिवस्तोत्रराजः संस्कृत Lyrics
|| कपटेश्वरावतारशिवस्तोत्रराजः ||
ॐ वृक्षैरावृतकायाय पराय परमात्मने ।
नानारूपाय देवाय नमस्तुभ्यं स्वयम्भुवे ॥ १॥
शिवाय शितिकण्ठाय सोमसूर्याग्निचक्षुषे ।
भीमाय भीमरूपाय भीषणायामृताय च ॥ २॥
चण्डाय चण्डरुद्राय चण्डशूलाग्रपाणये ।
योगिने ब्रह्मनिष्ठाय सर्वायुधन्धराय च ॥ ३॥
उमायाः स्वामिने तुभ्यं पशूनां पतये नमः ।
ऋग्यजुःसाममन्त्राणां त्रैलोक्यपतये नमः ॥ ४॥
चन्द्रसूर्याग्निमरुतामम्भसां पतये नमः ।
सिताय कृष्णवर्णाय पीताय कर्बुराय च ॥ ५॥
अरुणाय पिशङ्गाय सर्वोद्भवभवाय च ।
सवृषायोग्रकायाय सोमाय सगुहाय च ॥ ६॥
सगणाय नमस्तुभ्यं नमस्तेऽस्तु सनन्दिने ।
गजेन्द्रवक्त्रसहितसभृङ्गिन्टिये नमः ॥ ७॥
विश्वैः साध्यैः सुतस्त्वं हि ब्रह्मणा केशवेन च ।
सततं स्तूयसे देवैरृषिभिर्भावितात्मधिः ॥ ८॥
स्तुत्यानां गुणसङ्घानां नान्तोऽस्ति तव शङ्कर ।
देवान्पितृईँश्च देवेश मुनीन्सिद्धान्प्रजापतीन् ॥ ९॥
नियुनक्षि सदा देव स्वेषु स्वेष्वेव कर्मसु ।
योगिनां योगयोनिस्त्वं योगकर्ता च शङ्कर ॥ १०॥
ध्रुवोऽव्ययो ह्यजो नित्यः संहर्ता भूतभावनः ।
विश्वरूपो ह्यनन्तश्च स्वनित्यो वृषवाहनः ॥ ११॥
अजितो ह्यप्रमेयश्च लोकालोकप्रकाशकः ।
प्रभुर्वरेण्यो भगवान्वर्णाश्रमविभागवित् ॥ १२॥
सुसूक्ष्मो ह्यव्ययो व्यापी भवार्णवतरिर्विभुः ।
त्वां न जानन्ति ये मूढा नैते यान्ति परां गतिम् ॥ १३॥
जायन्ते च म्रियन्ते च कर्मभिर्विवशीकृताः ।
जितकामा जितक्रोधा जितद्वन्द्वा जितेन्द्रियाः ॥ १४॥
त्वां ज्ञात्वा देहिनो नित्यं गच्छन्ति परमां गतिम् ।
त्र्यम्बकस्त्रिपुरेशानस्त्रिपुरघ्नो महीधरः ॥ १५॥
त्रिलोकपाता पर्जन्यः कालकामाङ्गनाशनः ।
ब्रह्मविष्ण्विन्द्ररुद्राणामन्येषां चैव देहिनाम् ॥ १६॥
संहारकाले देवेश स्मृतिमाक्षिप्य तिष्ठसि ।
ध्येयस्त्वं योगनिष्ठानां मुनीनां भावितात्मनाम् ॥ १७॥
स्तुतवन्तश्च ते सर्वे सर्वदुःखविनाशनम् ।
योगिनां योगसिद्धिस्त्वं योगस्योत्पत्तिकारकः ॥ १८॥
तिष्ठ मे हृदये नित्यं वीर्यात्मा सुरसत्तमः ।
चक्षुषोर्हृदये चैव भ्रुवोर्मध्यगतस्तथा ॥ १९॥
निष्कलं ध्यायिनस्त्वां हि प्रपश्यन्ति सदाशिवम् ।
पञ्चधा त्वं शरीरेषु देहिनां सम्प्रतिष्ठसि ॥ २०॥
प्राणायामैः क्षपयसे कल्मषं विश्वसम्भवम् ।
ब्रह्मादीनां च देवानामन्येषां चैव देहिनाम् ॥ २१॥
सुखस्य दाता नान्योऽस्ति इति मे निश्चिता मतिः ।
अस्माकमपि देवेश कर्मण्युद्विग्नचेतसाम् ।
शरणं भव भीतानां संसाराध्वनि वर्तताम् ॥ २२॥
नान्या गतिर्महादेव विद्यते शरणार्थिनाम् ।
मुक्त्वा तद्भक्तिमीशान शशाङ्ककृतशेखर ॥ २३॥
तनुभिर्धारयस्येव जगत्स्थावरजङ्गमम् ।
नान्यं पश्यामि देवेश व्यापिनं सचराचरम् ॥ २४॥
अङ्गुष्ठपर्वमात्राणां जातानां ब्रह्मतेजसा ।
तपसा च महादेवाद्वाञ्छितमुत्तमं वरम् ॥ २५॥
संसारार्णवमग्नानामिच्छतां विपुलं यशः ।
अस्माकं देवदेवेश प्रसादं कर्तुमर्हसि ॥ २६॥
न ज्ञानं न च वा ध्यानं न तपो न च वै क्रतुः ।
सर्वभावविहीनानां शरणं त्वं महेश्वर ॥ २७॥
ब्रह्मविष्विन्द्रगोप्ता त्वं ब्रह्मण्यो ब्रह्मवित्तमः ।
ब्रह्मचारी परं पात्रं नीलग्रीवो गुहाशयः ॥ २८॥
फलश्रुतिः ।
एवं स्तुतो महादेवो वालखिल्यैरहर्निशम् ।
प्रीयते स्म महादेवः कपटेश्वरविग्रहः ॥ २९॥
इदं पौराणिकस्तोत्रं वालखिल्यैर्विनिर्मितम् ।
कपटेश्वरदेवस्य प्रत्यहं यः पठेन्नरः ॥ ३०॥
तस्य रोगा विनश्यन्ति धनधान्यादि वर्धते ।
आयुश्च दीर्घतां याति सन्ततिश्च प्रवर्धते ॥ ३१॥
भुक्तिमुक्तित्वमभ्येति संसारश्च विनश्यति ।
शृण्वतामपि सर्वेषामेतदेव फलं भवेत् ॥ ३२॥
यः कश्चित्पथि वा गच्छन्स्तोत्रमेतत्पठेन्नरः ।
स सर्वसिद्धिमाप्नोतीत्याज्ञा सत्या महेशितुः ॥ ३३॥
इदं पवित्रं दातव्यं पापिष्ठाय न जातुचित् ।
श्रद्धाभक्तिमनोज्ञाय दातव्यं सर्वथा पुनः ॥ ३४॥
इति काश्मीरिकमहामाहेश्वराचार्यजयद्रथविरचिते हरचरितचिन्तामणौ कपटेश्वरावतारशिवस्तोत्रराजः सम्पूर्णः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowकपटेश्वरावतारशिवस्तोत्रराजः
READ
कपटेश्वरावतारशिवस्तोत्रराजः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
