कार्तवीर्यार्जुन स्तोत्रम् PDF

Download PDF of Karthaveeryarjuna Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत

|| कार्तवीर्यार्जुन स्तोत्रम् || स्मरण – अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् । दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥ न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः । यज्ञदानतपोयोगैः श्रुतवीर्यदयादिभिः ॥ पञ्चाशीतिसहस्राणि ह्यव्याहतबलः समाः । अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥ ध्यानम् – सहस्रबाहुं महितं सशरं सचापं रक्ताम्बरं विविध रक्तकिरीटभूषम् । चोरादिदुष्टभयनाशनमिष्टदं तं ध्यायेन्महाबलविजृम्भितकार्तवीर्यम् ॥ मन्त्रं – ओं कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । तस्य संस्मरणादेव हृतं...

READ WITHOUT DOWNLOAD
कार्तवीर्यार्जुन स्तोत्रम्
Share This
Download this PDF