Shri Navagraha Kavacham

॥ Kavacham ॥ । Brahmovaacha । Shiro me paatu maartaando Kapaalam rohiniipatih Mukhamangarakah paatu Kanthashcha shashinandanah Buddhim jiivah sadaa paatu Hridayam bhrgunandanah Jatharashcha shanih paatu Jihvam me ditinandanah Paadau ketuh sadaa paatu Vaaraah sarvaangameva cha Tithayo’shtau dishah paantu Nakshatraani vapuh sadaa Amshau raashih sadaa paatu Yogaashcha sthairyameva cha Guhyam lingam sadaa paantu Sarve grahaah shubhapradaah…

Shri Ekakshara Ganapati Kavach

|| Kavachm || ॥ ॐ Gan Ganapataye Namah ॥ Namastasmai Ganeshaaya Sarva Vighna Vinaashine । Kaaryaarambhesu Sarvesu Poojito Yah Surairapi ॥ ॥ Parvati Uvacha ॥ Bhagavan Devadevesha Lokaanugrahakaarah । Idaani Shrotrumichchaami Kavacham Yatprakashitam ॥ Ekaksharasya Mantrasya Tvayaa Preetena Chetasaa । Vadaitedvividhavaddheva Yadi Te Vallabhaasmyaham ॥ ॥ Ishwara Uvacha ॥ Shrunu Devi Pravakshyaami Naakhyaeyamapi Te Dhruvam…

Shri Guru Kavacham

|| Kavacham || || Shri Ishwara Uvacha || Shrunu Devi! Pravakshyami Guhyadguhyataram Mahat । Lokopakarakam Prashnam Na Kenapi Kritam Pura ॥ Adya Prabhriti Kasyapi Na Khyatam Kavacham Maya । Deshikah Bahavah Santi Mantrasadhanatatparah ॥ Na Tesham Jayate Siddhih Mantrairva Chakrapujanaih । Gurorvidhanam Kavacham Ajnatva Kriyate Japah । Vrithashramo Bhavet Tasya Na Siddhirmantrapujanaih ॥ Gurupadam Puraskritya…

Shri Ganpati Kavacham

|| Kavacham || || Gauri Uvacha || Esho’tichapalo daityan Balye’pi nashayatyaho । Agre kim karma karteti Na jane munisattama ॥ Daitya nanavidha dushtah Sadhudevadruhah khalah । Ato’sya kanthe kimchittvam Rakshartham baddhumarhasi ॥ || Muni Uvacha || Dhyayet simhahatam Vinayakamamum digbahumadye Yugetre-tayam tu mayooravahanamamum Shadbahukam siddhidam । Dvapare tu gajanam yugabhujam Raktangaragam vibhum turye Tu dvibhujam…

श्री गुरु कवचम्

॥ श्री गुरु कवचम् ॥ ॥ श्रीईश्वर उवाच ॥ श्रृणु देवि! प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । लोकोपकारकं प्रश्नं न केनापि कृतं पुरा ॥ १॥ अद्य प्रभृति कस्यापि न ख्यातं कवचं मया । देशिकाः बहवः सन्ति मन्त्रसाधनतत्पराः ॥ २॥ न तेषां जायते सिद्धिः मन्त्रैर्वा चक्रपूजनैः । गुरोर्विधानं कवचमज्ञात्वा क्रियते जपः । वृथाश्रमो भवेत् तस्य न सिद्धिर्मन्त्रपूजनैः ॥…

एकाक्षर गणपति कवचम्

॥ एकाक्षर गणपति कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । कार्यारम्भेषु सर्वेषु पूजितो यः सुरैरपि ॥ १॥ ॥ पार्वत्युवाच॥ भगवन् देवदेवेश लोकानुग्रहकारकः । इदानी श्रोतृमिच्छामि कवचं यत्प्रकाशितम् ॥ २॥ एकाक्षरस्य मन्त्रस्य त्वया प्रीतेन चेतसा । वदैतद्विधिवद्देव यदि ते वल्लभास्म्यहम् ॥ ३॥ ॥ ईश्वर उवाच ॥ श्रृणु देवि प्रवक्ष्यामि नाख्येयमपि ते…

श्री गणपति कवचम्

॥ श्री गणपति कवचम् ॥ ॥ गौर्युवाच ॥ एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १॥ दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः । अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि ॥ २॥ ॥ मुनिरुवाच ॥ ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगेत्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् । द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्तुर्ये तु द्विभुजं सिताङ्गरुचिरं…

नवग्रह कवच

॥नवग्रह कवचम्॥ । ब्रह्मोवाच । शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः । मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः । बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः । जठरश्च शनिः पातु जिह्वां मे दितिनन्दनः । पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव च । तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा । अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव च । गुह्यं…

सरस्वती कवच हिन्दी अनुवाद सहित

॥सरस्वती कवच हिन्दी अनुवाद सहित॥ श्रणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम्। श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम्॥ अर्थ – ब्रह्मा जी बोले– वत्स! मैं सम्पूर्ण कामना पूर्ण करने वाला कवच कहता हूँ, सुनो। यह श्रुतियों का सार, कान के लिये सुखप्रद, वेदों में प्रतिपादित एवं उनसे अनुमोदित है। उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने। रासेश्वरेण विभुना रासे वै…

श्री भवानी कवच

॥श्री भवानी कवचम्॥ श्री पार्वत्युवाच भगवन् सर्वमाख्यातं मन्त्रं यन्त्रं शुभ प्रदम् । भवान्याः कवचं ब्रूहि यद्यहं वल्लभा तव ॥ १॥ ईश्वर उवाच । गुह्याद्गुह्यतरं गोप्यं भवान्याः सर्वकामदम् । कवचं मोहनं देवि गुरुभक्त्या प्रकाशितम् ॥ २॥ राज्यं देयं च सर्वस्वं कवचं न प्रकाशयेत् । गुरु भक्ताय दातव्यमन्यथा सिद्धिदं नहि ॥ ३॥ ॐ अस्य श्रीभवानी कवचस्य सदाशिव…

श्री गायत्री कवच

॥गायत्री कवचम्‌॥ विनियोग अस्य श्री गायत्रीकवचस्तोत्रमन्त्रस्य ब्रह्म-विष्णु-महेश्वरा ऋषय;, ऋग,-यजुः-सामा-ऽथर्वाणि छन्दांसि, परब्रह्मस्व-रूपिणी गायत्री देवता तद्बीजम्‌, भर्गः शक्तिः, धियः कीलकम्‌, मोक्षार्थे जपे विनियोगः । न्यास ॐ तत्सवितुर्ब्रह्मात्मने हृदयाय नमः, ॐ वरेण्यं विष्णवात्मने शिरसे स्वाहा, ॐ भर्गोदेवस्य रुद्रात्मने शिखायै वषट्, ॐ धीमहि ईश्वरात्मने कवचाय हुम्‌ ॐ धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट्, ॐ प्रचोदयात्‌ परब्रह्मतत्त्वात्मने अस्त्राय फट् ।…

बुध कवच स्तोत्र

‖बुध कवच स्तोत्र‖ विनियोगः अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य, कश्यप ऋषिः, अनुष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः| अथ बुध कवचम् बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः | पीताम्बरधरः पातु पीतमाल्यानुलेपनः ‖ 1 ‖ कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा | नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ‖ 2 ‖ घाणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम | कण्ठं पातु…

आदित्य कवच पाठ

॥आदित्य कवच पाठ विधि॥ सर्वप्रथम नित्यकर्म आदि से निर्वत्त होकर एक लाल रंग का स्वच्छ आसान बिछायें। अब पूर्व दिशा की ओर मुख करके पद्मासन में बैठ जायें अपने सामने भगवान सूर्यदेव का छायाचित्र अथवा मूर्ति स्थापित करें, दोनों में से कुछ भी उपलब्ध न होने की दशा में आकाश में पूर्व दिशा सूर्य देव…

बृहस्पति कवच पाठ

॥बृहस्पति कवच पाठ करने के लाभ॥ बृहस्पति कवच का पाठ करने से जातक को बृहस्पति की महादशा तथा अन्तर्दशा में लाभ होता है। इस कवच के नियमित पाठ से विवाह सम्बन्धी समस्याओं का निवारण होता है। बृहस्पति कवच का दैनिक पाठ करने से घर में धन – धान्य की पूर्ति होती है। यदि आपकी कुण्डली…

Shri Narayana Kavach

|| Shri Narayana Kavach || Om Shri Vishnave Namah || Om Shri Vishnave Namah || Om Shri Vishnave Namah || Om Namo Narayanaya || Om Namo Narayanaya || Om Namo Narayanaya || Om Namo Bhagavate Vasudevaya || Om Namo Bhagavate Vasudevaya || Om Namo Bhagavate Vasudevaya || Om Harirvidadhyanmam Sarvarakshaam Nyastad Ghrpadmah Patagendraprsthe | Dararicarmasi…

श्री नारायण कवच अर्थ सहित

॥ श्री नारायण कवच अर्थ सहित॥ ॐ श्री विष्णवे नमः ॥ ॐ श्री विष्णवे नमः ॥ ॐ श्री विष्णवे नमः ॥ ॐ नमो नारायणाय ॥ ॐ नमो नारायणाय ॥ ॐ नमो नारायणाय ॥ ॐ नमो भगवते वासुदेवाय ॥ ॐ नमो भगवते वासुदेवाय ॥ ॐ नमो भगवते वासुदेवाय ॥ ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताड़् घ्रिपद्मः पतगेन्द्रपृष्ठे ।…

श्री नारायण कवच

॥ श्री नारायण कवच ॥ ॐ श्री विष्णवे नमः ॥ ॐ श्री विष्णवे नमः ॥ ॐ श्री विष्णवे नमः ॥ ॐ नमो नारायणाय ॥ ॐ नमो नारायणाय ॥ ॐ नमो नारायणाय ॥ ॐ नमो भगवते वासुदेवाय ॥ ॐ नमो भगवते वासुदेवाय ॥ ॐ नमो भगवते वासुदेवाय ॥ ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताड़् घ्रिपद्मः पतगेन्द्रपृष्ठे । दरारिचर्मासिगदेषुचापपाशान्…