कावेरी स्तोत्र PDF

Download PDF of Kaveri Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| कावेरी स्तोत्र || कथं सह्यजन्ये सुरामे सजन्ये प्रसन्ने वदान्या भवेयुर्वदान्ये। सपापस्य मन्ये गतिञ्चाम्ब मान्ये कवेरस्य धन्ये कवेरस्य कन्ये। कृपाम्बोधिसङ्गे कृपार्द्रान्तरङ्गे जलाक्रान्तरङ्गे जवोद्योतरङ्गे। नभश्चुम्बिवन्येभ- सम्पद्विमान्ये नमस्ते वदान्ये कवेरस्य कन्ये। समा ते न लोके नदी ह्यत्र लोके हताशेषशोके लसत्तट्यशोके। पिबन्तोऽम्बु ते के रमन्ते न नाके नमस्ते वदान्ये कवेरस्य कन्ये। महापापिलोकानपि स्नानमात्रान् महापुण्यकृद्भिर्महत्कृत्यसद्भिः। करोष्यम्ब सर्वान् सुराणां समानान्...

READ WITHOUT DOWNLOAD
कावेरी स्तोत्र
Share This
Download this PDF