कावेरी स्तोत्रम् PDF

Download PDF of Kaveri Stotram Sanskrit

MiscStotram (स्तोत्र निधि)संस्कृत

|| कावेरी स्तोत्रम् || श्रीपराशरभट्टाचार्यकृते श्रीरङ्गराजस्तोत्रे कावेरीमाहात्म्यसम्बन्धे स्पष्टीकृतानि कानिचित् श्लोकानि ॥ दुग्धाब्धिर्जनको जनन्यहमियं श्रीरेव पुत्री वरः श्रीरङ्गेश्वर एतदर्हमिह किं कुर्यामितीवाकुला । चञ्चच्चामरचन्द्रचन्दन= महामाणिक्यमुक्तोत्करान् कावेरीलहरीकरैर्विदधती पर्येति सा सेव्यताम् ॥ अगणितगुणावद्यं सर्वं स्थिररत्नसमप्रतिक्रिया- मपि पयःपुरैराप्याययन्त्यनु जाग्रति । प्रवहति जगद्धात्री भूत्वैव रङ्ग्पतेर्दया शिशिर मधुरागाधा सा नः पुनातु मरुद्वृधा ॥ तरलतनुतरङ्गैर्मन्दमान्दोलिमान- स्वतटविटपिराजी मञ्जरी सुप्तभृङ्गा । क्षिपतु कनकनाम्नी निम्नगा नारिकेल-...

READ WITHOUT DOWNLOAD
कावेरी स्तोत्रम्
Share This
Download this PDF