कृष्णवेणी स्तोत्र PDF

Download PDF of Krishnaveni Stotra Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| कृष्णवेणी स्तोत्र || स्वैनोवृन्दापहृदिह मुदा वारिताशेषखेदा शीघ्रं मन्दानपि खलु सदा याऽनुगृह्णात्यभेदा। कृष्णावेणी सरिदभयदा सच्चिदानन्दकन्दा पूर्णानन्दामृतसुपददा पातु सा नो यशोदा। स्वर्निश्रेणिर्या वराभीतिपाणिः पापश्रेणीहारिणी या पुराणी। कृष्णावेणी सिन्धुरव्यात्कमूर्तिः सा हृद्वाणीसृत्यतीताऽच्छकीर्तिः। कृष्णासिन्धो दुर्गतानाथबन्धो मां पङ्काधोराशु कारुण्यसिन्धो। उद्धृत्याधो यान्तमन्त्रास्तबन्धो मायासिन्धोस्तारय त्रातसाधो। स्मारं स्मारं तेऽम्ब माहात्म्यमिष्टं जल्पं जल्पं ते यशो नष्टकष्टम्। भ्रामं भ्रामं ते तटे वर्त आर्ये मज्जं मज्जं...

READ WITHOUT DOWNLOAD
कृष्णवेणी स्तोत्र
Share This
Download this PDF