ललितांबा स्तोत्र PDF हिन्दी
Download PDF of Lalitamba Stotram Hindi
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
ललितांबा स्तोत्र हिन्दी Lyrics
|| ललितांबा स्तोत्र (Lalitamba Stotram PDF) ||
सहस्रनामसन्तुष्टां देविकां त्रिशतीप्रियाम्।
शतनामस्तुतिप्रीतां ललिताम्बां नमाम्यहम्।
चतुर्भुजां चिदाकारां चतुःषष्टिकलात्मिकाम्।
भक्तार्तिनाशिनीं नम्यां ललिताम्बां नमाम्यहम्।
कञ्जपत्रायताक्षीं तां कल्याणगुणशालिनीम्।
कारुण्यसागरां कान्तां ललिताम्बां नमाम्यहम्।
आदिरूपां महामायां शुद्धजाम्बूनदप्रभाम्।
सर्वेशनायिकां शुद्धां ललिताम्बां नमाम्यहम्।
भक्तकाम्यप्रदां भव्यां भण्डासुरवधोद्यताम्।
बन्धत्रयविमुक्तां च ललिताम्बां नमाम्यहम्।
भूतिप्रदां भुवन्यस्थां ब्राह्मणाद्यैर्नमस्कृताम्।
ब्रह्मादिभिः सर्जिताण्डां ललिताम्बां नमाम्यहम्।
रूप्यनिर्मितवक्षोज- भूषणामुन्नतस्तनाम्।
कृशकट्यन्वितां रम्यां ललिताम्बां नमाम्यहम्।
माहेश्वरीं मनोगम्यां ज्वालामालाविभूषिताम्।
नित्यानन्दां सदानन्दां ललिताम्बां नमाम्यहम्।
मञ्जुसम्भाषिणीं मेयां स्मितास्याममितप्रभाम्।
मन्त्राक्षरमयीं मायां ललिताम्बां नमाम्यहम्।
संसारसागरत्रात्रीं सुराभयविधायिनीम्।
राजराजेश्वरीं नित्यं ललिताम्बां नमाम्यहम्।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowललितांबा स्तोत्र

READ
ललितांबा स्तोत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
