श्रीमणिवाचकध्यानस्तुतिः PDF संस्कृत
Download PDF of Manivachakadhyanastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीमणिवाचकध्यानस्तुतिः संस्कृत Lyrics
|| श्रीमणिवाचकध्यानस्तुतिः ||
यः श्रीमान्मणिवाचको द्विजभवः पुस्ताक्षमालाधरो
भस्मालिप्तकलेवरः शिवपदानन्यान्तरो जैनहा ।
श्रीमद्वाचकसूक्तिभिः पुरवरे श्रीपुण्डरीकाभिधे
नृत्ताधीश्वरमीडयन्परशिवं मुक्तो महान्भातु सः ॥ १॥
मन्त्री पाण्ड्यमहीपतेस्सकलविद्भस्माक्षमालाधरः
साक्षादादिमसद्गुरोस्सकरुणं लब्धात्मबोधो द्विजः ।
विप्राकारसुगोपितेशलिखित श्रीवाचको योगिराट्
ध्येयः श्रीमणिवाचकः सुगतहा नन्दीश्वरांशो महान् ॥ २॥
भस्मोद्धूलितविग्रहं परशिवध्यानैकचित्तं मुदा
रुद्राक्षाभरणं समन्दहसितानन्दाननाम्भोरुहम् ।
शम्भुज्ञानरसालयं त्रिजगतां नाथं सुरैस्सन्नुतं
श्रीमन्तं मणिवाचकं हृदि सदा ध्यायामि नन्द्यात्मकम् ॥ ३॥
इति श्रीमणिवाचकध्यानस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीमणिवाचकध्यानस्तुतिः
READ
श्रीमणिवाचकध्यानस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
