
मोरेश्वर स्तोत्र PDF हिन्दी
Download PDF of Mayuresha Stotram Hindi
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
मोरेश्वर स्तोत्र हिन्दी Lyrics
|| मोरेश्वर स्तोत्र ||
पुराणपुरुषं देवं नानाक्रीडाकरं मुदा।
मायाविनं दुर्विभाग्यं मयूरेशं नमाम्यहम्।
परात्परं चिदानन्दं निर्विकारं हृदिस्थितम्।
गुणातीतं गुणमयं मयूरेशं नमाम्यहम्।
सृजन्तं पालयन्तं च संहरन्तं निजेच्छया।
सर्वविघ्नहरं देवं मयूरेशं नमाम्यहम्।
नानादैत्यनिहन्तारं नानारूपाणि बिभ्रतम्।
नानायुधधरं भक्त्या मयूरेशं नमाम्यहम्।
इन्द्रादिदेवतावृन्दैर- भिष्टतमहर्निशम्।
सदसद्वक्तमव्यक्तं मयूरेशं नमाम्यहम्।
सर्वशक्तिमयं देवं सर्वरूपधरं विभुम्।
सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम्।
पार्वतीनन्दनं शम्भोरानन्द- परिवर्धनम्।
भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम्।
मुनिध्येयं मुनिनुतं मुनिकामप्रपूरकम्।
समष्टिव्यष्टिरूपं त्वां मयूरेशं नमाम्यहम्।
सर्वज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम्।
सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम्।
अनेककोटि- ब्रह्माण्डनायकं जगदीश्वरम्।
अनन्तविभवं विष्णुं मयूरेशं नमाम्यहम्।
इदं ब्रह्मकरं स्तोत्रं सर्वपापप्रनाशनम्।
कारागृहगतानां च मोचनं दिनसप्तकात्।
आधिव्याधिहरं चैव भुक्तिमुक्तिप्रदं शुभम्।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowमोरेश्वर स्तोत्र

READ
मोरेश्वर स्तोत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
