नागैः कृता केदारेशमहेश्वरस्तुतिः PDF संस्कृत
Download PDF of Nagaihkrritakedareshamaheshvarastutih Saskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
नागैः कृता केदारेशमहेश्वरस्तुतिः संस्कृत Lyrics
|| नागैः कृता केदारेशमहेश्वरस्तुतिः ||
(शिवरहस्यान्तर्गते भीमाख्ये)
नागा ऊचुः ।
पाह्यब्जमित्रनयनामलभूतिगात्र
रुद्र त्रिणेत्र गिरिराजसुताकलत्र ।
पात्रं विचित्रतरमेतदहो पवित्र-
सत्रातिरात्रमखतर्पित लोकयाशु ॥ ४॥
श्रीव्योमकेश सकलेश महेश शम्भो
कोशावकाश शशिशेखर शङ्करेश ।
देवेश खण्डपरशो पशुपाशनाश
पाहीश मामकधिया तव पादभक्तान् ॥ ५॥
तं भर्गसर्गकरणाव्यय दीनवर्गं
सन्तारयार्गलपदान्परिमोचयाशु ।
दूर्वादलार्चितपद त्रिदशारिगर्व-
निर्वापणार्णववसाम्बुजनेत्रपूज्य ॥ ६॥
श्रीमन्मेरुशरासन त्रिभुवनाध्यक्षाध्वराध्यक्ष नो
वीक्षस्वाद्य दयाकटाक्षलहरीसंहारितापादिकान् ।
उक्षाधीश्वरकेतनेश्वर दयापात्र त्रिणेत्राधुना
कक्षाणां च पते सुदक्षमखहृत् तूर्णं प्रसादं कुरु ॥ ७॥
भूभृद्राजकुमारिकाकुचतटीपाटीरपङ्काङ्कितं
रुद्राक्षप्रिय भस्मयुक्त निटिलज्वालोरु गङ्गाधर ।
वैयाघ्रत्वगलङ्कृताङ्गमसकृत्पश्येम चित्ते सदा
विश्वेशादिपदप्रदं हरिशरं सम्भावयामो हर ॥ ८॥
स्कन्द उवाच ।
नागानां च स्तवं श्रुत्वा केदारेशो महेश्वरः ।
तल्लिङ्गमध्याच्च तदा ह्याविरासीत्स्वयं हरः ॥ ९॥
नागाजिनोत्तरासङ्गः शशाङ्ककृतशेखरः ।
उमया सहितो देवो नीलकण्ठस्त्रिलोचनः ॥ १०॥
गङ्गाधरः कपालाङ्कशूलज्वलनसत्करः ।
तं दृष्ट्वा देवदेवेशं सर्पाः कद्रूसमन्विताः ॥ ११॥
प्रणम्य च महादेवं संस्तुवन्नीललोहितम् ॥ १२॥
नागाः उचुः
वेदार्व शर्व यमगर्वहराव शर्व-
कन्दर्पदर्पहर सर्पमहोरुहार ।
अग्न्यग्र भीम भव भर्ग सुसर्गवर्ग-
स्वर्गापवर्गद विभो तव भक्तिमार्गम् ॥ १३॥
दूर्वादलार्चनकृतां भवदीयलिङ्गे
सङ्गेऽपि शाङ्गनिवहाः किमुतापमार्गैः ।
बिल्वैश्च पङ्कजवरैः कनकैः कदम्बैः
पूज्येन्दुचूड कुलभूधरवास शम्भो ॥ १४॥
विश्वाधिकेश्वर महेश्वर रामधीर
गौरीमनोहर हरात्यय मारमार ।
संसारभारपरिहारभव प्रसीद
श्रीशङ्कराव वरधुर्यधर प्रसीद ॥ १५॥
॥ इति शिवरहस्यान्तर्गते नागैः कृता केदारेशमहेश्वरस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowनागैः कृता केदारेशमहेश्वरस्तुतिः
READ
नागैः कृता केदारेशमहेश्वरस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
