शेषकृता नागनाथशिवस्तुतिः PDF संस्कृत
Download PDF of Naganathashivastutihsheshakrrita Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
शेषकृता नागनाथशिवस्तुतिः संस्कृत Lyrics
|| शेषकृता नागनाथशिवस्तुतिः ||
विश्वेश विश्व मदनान्तक विविश्वम्भरा
धरणकारण शक्तिदायिन् ।
भर्गान्तकान्तक महेश्वर कृत्तिवासः
पाह्याशु माऽखिलजगत्सनकादिपाल ॥ १॥
पाहीश मामकधिया परिपाहि शम्भो
दक्षाश्वमेधविधि शिक्षण कामशत्रो ।
सुत्रामवज्रकरदारण चण्डिकेश
गोत्रात्मजासखसुजात पुरां निहन्तः ॥ २॥
पिनाकविलसत्करं दिवसनायकान्तर्गतम् ।
विनायकसुतप्रियं भजत नागनाथस्तुतम् ॥ ३॥
यामिनीरमणशोभिमस्तकं भामिनीविधृतसामिविग्रहम् ।
योगिनीगणकृतस्तुतिप्रियं मोहिनीपतिमुपास्महे शिवम् ॥ ४॥
चारुभूधरशिरोविहारिणं भोगिभोगकृतकण्ठभूषणम् ।
क्षिप्रदग्धपुरकामवैरिणं चन्द्रचूडचरणं भजेऽन्वहम् ॥ ५॥
॥ इति शिवरहस्यान्तर्गते शेषकृता नागनाथशिवस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowशेषकृता नागनाथशिवस्तुतिः
READ
शेषकृता नागनाथशिवस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
