श्रीनागनाथस्तोत्रम् PDF संस्कृत
Download PDF of Naganathastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीनागनाथस्तोत्रम् संस्कृत Lyrics
|| श्रीनागनाथस्तोत्रम् ||
ॐ कारवाच्योऽवतु नोऽन्धकारी स्मशानचारी भजकेष्टकारी ।
न क्षत्रपालङ्कृतभाल ईशः प्रभुर्गणेशः सकलामरेशः ॥ १॥
मः केशवोऽप्यस्य हि वेद नान्तं कुर्यात्स नोऽजो भववेदनान्तम् ।
शि वः स शम्भुर्भगवानपायात् परावरेशो गिरिशोऽद्य पायात् ॥ २॥
वा हो वृषो लेपनमस्य भूतिर्यत्पादलग्नापि महाविभूतिः ।
य स्यास्ति चर्माम्बरमीश स त्वं सत्त्वं विशोध्यार्पय मे स्वतत्त्वम् ॥ ३॥
षडक्षरान्वितं स्तोत्रं यः पठेच्छिवसन्निधौ ।
स सर्वपापनिर्मुक्तः शिवलोकमवाप्नुयात् ॥ ४॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीनागनाथस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीनागनाथस्तोत्रम्
READ
श्रीनागनाथस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
