नक्षत्र शांतिकर स्तोत्र PDF

नक्षत्र शांतिकर स्तोत्र PDF

Download PDF of Nakshatra Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| नक्षत्र शांतिकर स्तोत्र || कृत्तिका परमा देवी रोहिणी रुचिरानना। श्रीमान् मृगशिरा भद्रा आर्द्रा च परमोज्ज्वला। पुनर्वसुस्तथा पुष्य आश्लेषाऽथ महाबला। नक्षत्रमातरो ह्येताः प्रभामालाविभूषिताः। महादेवाऽर्चने शक्ता महादेवाऽनुभावितः। पूर्वभागे स्थिता ह्येताः शान्तिं कुर्वन्तु मे सदा। मघा सर्वगुणोपेता पूर्वा चैव तु फाल्गुनी। उत्तरा फाल्गुनी श्रेष्ठा हस्ता चित्रा तथोत्तमा। स्वाती विशाखा वरदा दक्षिणस्थानसंस्थिताः। अर्चयन्ति सदाकालं देवं त्रिभुवनेश्वरम्। नक्षत्रमारो ह्येतास्तेजसापरिभूषिताः।...

READ WITHOUT DOWNLOAD
नक्षत्र शांतिकर स्तोत्र
Share This
नक्षत्र शांतिकर स्तोत्र PDF
Download this PDF