नटेश भुजंग स्तोत्र PDF

नटेश भुजंग स्तोत्र PDF

Download PDF of Natesha Bhujangam Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| नटेश भुजंग स्तोत्र || लोकानाहूय सर्वान् डमरुकनिनदैर्घोरसंसारमग्नान् दत्वाऽभीतिं दयालुः प्रणतभयहरं कुञ्चितं वामपादम्। उद्धृत्येदं विमुक्तेरयनमिति कराद्दर्शयन् प्रत्ययार्थं बिभ्रद्वह्निं सभायां कलयति नटनं यः स पायान्नटेशः। दिगीशादिवन्द्यं गिरीशानचापं मुरारातिबाणं पुरत्रासहासम्। करीन्द्रादिचर्माम्बरं वेदवेद्यं महेशं सभेशं भजेऽहं नटेशम्। समस्तैश्च भूतैस्सदा नम्यमाद्यं समस्तैकबन्धुं मनोदूरमेकम्। अपस्मारनिघ्नं परं निर्विकारं महेशं सभेशं भजेऽहं नटेशम्। दयालुं वरेण्यं रमानाथवन्द्यं महानन्दभूतं सदानन्दनृत्तम्। सभामध्यवासं चिदाकाशरूपं महेशं सभेशं...

READ WITHOUT DOWNLOAD
नटेश भुजंग स्तोत्र
Share This
नटेश भुजंग स्तोत्र PDF
Download this PDF