नतोपदेशस्तोत्रम् PDF संस्कृत
Download PDF of Natopadeshastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
नतोपदेशस्तोत्रम् संस्कृत Lyrics
|| नतोपदेशस्तोत्रम् ||
मनः समाधौ परमार्थरङ्गं विधाय निष्पन्दमनुत्तरङ्गम् ।
बुधा विधातुं भवभीतिभङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ १॥
पाश्यावशेनेव महाविहङ्गं वल्गाबलेनेव महातुरङ्गम् ।
निरुध्य योगेन मनःप्लवङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ २॥
मन्त्रौषधादिक्रियया भुजङ्गं यथा तथा वागुरया कुरङ्गम् ।
मनस्तदायम्य धियास्तसङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ३॥
भित्वालिकं सुभ्रुकुटीविभङ्गं यस्याग्निरुद्यद्रभसादनङ्गम् ।
ददाह तं मोहतमःपतङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ४॥
वहन्तमुद्दामभुजङ्गमङ्गं जटाभरं निर्भरनाकगङ्गम् ।
विलोचनं चाग्निशिखाविषङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ५॥
भवबन्धबद्धविधुरोद्धरणं फणिमण्डलज्वलदलङ्करणम् ।
व्रजत क्ष्माधरदरीशरणं शरणं तुषारकिरणाभरणम् ॥ ६॥
कृताघस्मरनिराकरणं कटुकालकूटकबलीकरणम् ।
भजत प्रपन्नजनताशरणं शरणं तुषारकिरणाभरणम् ॥ ७॥
मरुमेदिनीरचितसञ्चरणं त्रिदशेन्द्रशेखरनतचरणम् ।
व्रजत त्रिदुःखहरस्मरणं शरणं तुषारकिरणाभरणम् ॥ ८॥
प्रणतजनजितजरामरणं रचयन्तमाप्तभवनिस्सरणम् ।
व्रजताहितत्रिपुरसंहरणं शरणं तुषारकिरणाभरणम् ॥ ९॥
अवधूतमोहतिमिरावरणं करिकृत्तकल्पितपरावरणम् ।
व्रजत प्रकल्पितपुरेशरणं शरणं तुषारकिरणाभरणम् ॥ १०॥
तरुणतमालमलीमसतालं ज्वलनशिखापटलोज्ज्वलभालम् ।
शिरसि लसत्परमेष्ठिकपालं श्रयत विभुं हतकल्मषजालम् ॥ ११॥
नरमुखकल्पितशेखरमालं नतजनजृम्भितमोहतमालम् ।
नयनशिखाशतशातितकालं श्रयत विभुं हतकल्मषजालम् ॥ १२॥
विषमविषाग्निशिखाविकरालं फणिपतिहारमतीव विशालम् ।
गलभुविबिभ्रद्गरलकरालं श्रयत विभुं हतकल्मषजालम् ॥ १३॥
विदलयितुं यमृते भवनालं त्रिभुवनसीमनि कश्चन नालम् ।
तममलमानसवासमरालं श्रयत विभुं हतकल्मषजालम् ॥ १४॥
कमलपरागपिशङ्गजटालं जलधिसमर्पणतर्पितबालम् ।
भवभटभङ्गमहाकरवालं श्रयत विभुं हतकल्मषजालम् ॥ १५॥
अधिकस्मरभस्मरजोधवलं नतलोकसमर्पितबोधबलम् ।
ध्वजधामविराजिमहाधवलं भजत प्रभुमद्रिसुताधवलम् ॥ १६॥
प्रभया परिभूतदलद्धवलं गलमङ्गदरत्नशिखाशबलम् ।
दधतं विषक्लृप्तमहाकबलं भजत प्रभुमद्रिसुताधवलम् ॥ १७॥
शिखरं द्युनदीलहरीतरलं गलमूलमुपोढमहागरलम् ।
दधतं हृदयं च सुधासरलं भजत प्रभुमद्रिसुताधवलम् ॥ १८॥
अपनीतकुकर्मकलङ्कमलं नतलोकवितीर्णमहाघमलम् ।
ददतं शुभसिद्धिविपाकमलं भजत प्रभुमद्रिसुताधवलम् ॥ १९॥
दधतं वचनं घनहासकलं नमतां दलयन्तमघं सकलम् ।
भजतां च दिशन्तमभीष्टफलं भजत प्रभुमद्रिसुताधवलम् ॥ २०॥
इति नतोपदेशस्तोत्रं समाप्तम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowनतोपदेशस्तोत्रम्
READ
नतोपदेशस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
