नवदुर्गास्तुतिः PDF संस्कृत
Download PDF of Navadurgastutih2 Sanskrit
Durga Ji ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
नवदुर्गास्तुतिः संस्कृत Lyrics
|| नवदुर्गास्तुतिः ||
शैले वसन्ती परमेश्वरस्य प्रिया शिवानी गिरिराजपुत्री ।
विद्या प्रशस्ता जगदम्बिका सा चाद्या नमस्ते खलु शैलपुत्री ॥ १॥
शङ्खेन्दुकुन्दसङ्काशां कमण्डलुधरां शिवाम् ।
चाक्षमालाधरां वन्दे ब्रह्मचारिणीमातरम् ॥ २॥
तप्तकाञ्चनवर्णाभां पूर्णचन्द्राननत्रयाम् ।
चन्द्रघण्टामहं वन्दे क्रूरदृष्टिसमन्विताम् ॥ ३॥
सुराकुम्भधरां रौद्रीमष्टबाहुसमन्विताम् ।
हरसिद्धामहं वन्दे शत्रुसंहारकारिणीम् ॥ ४॥
पद्मपुष्पधरां गौरीं महासिंहोपरिस्थिताम् ।
स्वाङ्के स्कन्दधरां वन्दे शर्वाणीं स्कन्दमातरम् ॥ ५॥
कात्यायनीमहादेवीं शार्दूलोपरिसंस्थिताम् ।
महाखड्गधरां वन्दे चारुनेत्रत्रयान्विताम् ॥ ६॥
कृष्णां दिगम्बरीं वन्दे गर्दभोपरिसंस्थिताम् ।
चतुर्भुजां त्रिनेत्रां च कालरात्रीं भयङ्करीम् ॥ ७॥
वृषारूढां महागौरीं त्रिशूलाभयधारिणीम् ।
कटाक्षविशिखोपेतां वन्दे कल्याणकारिणीम् ॥ ८॥
सिद्धिदात्रीं त्रिनेत्रां च पद्मस्थां किरीटोज्ज्वलाम् ।
शङ्खचक्रगदापद्मधरां वन्दे यशस्विनीम् ॥ ९॥
इति नन्दप्रदीप्तकुमारविरचिता नवदुर्गास्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowनवदुर्गास्तुतिः
READ
नवदुर्गास्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
