श्रीमन् न्यायसुधा स्तोत्रम् PDF संस्कृत
Download PDF of Nyaysudha Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
|| श्रीमन् न्यायसुधास्तोत्रम् || यदु तापसलभ्यमनन्तभवैस्दुतो परतत्त्वमिहैकपदात् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ १॥ विहितं क्रियते ननु यस्य कृते स च भक्तिगुणो यदिहैकपदात् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ २॥ वनवासमुखं यदवाप्तिफलं तदनारतमत्र हरिस्मरणम् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ३॥ निगमैरविभाव्यमिदं वसु यत् सुगमं पदमेकपदादपि तत् । जयतीर्थकृतौ...
READ WITHOUT DOWNLOADश्रीमन् न्यायसुधा स्तोत्रम्
READ
श्रीमन् न्यायसुधा स्तोत्रम्
on HinduNidhi Android App