श्रीपरमगुरुप्रभुवराष्टकम् PDF संस्कृत
Download PDF of Paramaguruprabhuvarashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीपरमगुरुप्रभुवराष्टकम् संस्कृत Lyrics
|| श्रीपरमगुरुप्रभुवराष्टकम् ||
प्रपन्नजननीवृति ज्वलति संसृतिर्ज्वालया
यदीयनयनोदितातुलकृपातिवृष्टिर्द्रुतम् ।
विधूय दवथुं करोत्यमलभक्तिवाप्यौचितीं
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ १॥
यदास्यकमलोदिता व्रजभुवो महिम्नां ततिः
श्रुता बत विसर्जयेत्पतिकलत्रपुत्रालयान् ।
कलिन्दतनयातटी वनकुटीरवासं नयेत्
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ २॥
व्रजाम्बुजदृशां कथं भवति भावभूमा कथं
भवेदनुगतिः कथं किमिह साधनं कोऽधिकृत् ।
इति स्फुटमवैति को यदुपदेशभाग्यं विना
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ३॥
तपस्वियतिकर्मिणां सदसि तार्किकानां तथा
प्रतिस्वमतवैदुषीप्रकटनोढगर्वश्रियाम् ।
विराजति रविर्यथा तमसि यः स्वभक्त्योजसा
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ४॥
किमद्य परिधास्यते किमथ भोज्यते राधया
समं मदनमोहनो मदनकोटिनिमज्जितः ।
इतीष्टवरिवस्यया नयति योऽष्टयामान् सदा
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ५॥
मृदङ्गकरतालिकामधुरकीर्तने नर्तयन्
जनान् सुकृतिनो नटन् स्वयमपि प्रमोदाम्बुधौ ।
निमज्जति दृगम्बुभिःपुलकसङ्कुलःस्नाति यः
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ६॥
समं भगवतो जनैः प्रवरभक्तिशास्त्रोदितं
रसं सुरसयन्मुहुः परिजनांश्च यः स्वादयन् ।
स्वशिष्यशतवेष्टितो जयति चक्रवर्त्याख्यया
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ७॥
स्थितिः सुरसरित्तटे मदनमोहनो जीवनं
स्पृहा रसिकसङ्गमे चतुरिमा जनोद्धारणे ।
घृणा विषयिषु क्षमा झटिति यस्य चानुव्रजे
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ८॥
इदं प्रभुवराष्टकं पठति यस्तदीयो जन-
स्तदङ्घ्रिकमलेष्टधीः स खलु रङ्गवत्प्रेमभाक् ।
विलासभृतमञ्जुल्याल्यतिकृपैकपात्रीभवन्
निकुञ्जनिलयाधिपावचिरमेव तौ सेवते ॥ ९॥
इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं
श्रीश्रीपरमगुरुप्रभुवराष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीपरमगुरुप्रभुवराष्टकम्
READ
श्रीपरमगुरुप्रभुवराष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
